समाचारं

द्रवणम् ! द्रवणम् !अधुना एव आकाशगतिम्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीन कोष समाचार अम्मान

दुःखदं "ब्लैक् मंडे" इति अनुभवानन्तरं जापानी-दक्षिणकोरिया-देशयोः शेयर-बजारेषु मंगलवासरे प्रारम्भिकव्यापारे आश्चर्यजनकं विपर्ययः अभवत् ।

अगस्तमासस्य ६ दिनाङ्के व्यापारस्य उद्घाटने निक्केई २२५ सूचकाङ्कः अधिकं उद्घाटितः, उच्चतरं च गतः, तस्य वृद्धिः १०% अधिकं यावत् विस्तारिता ।


तेषु कन्कोर्डिया फाइनेन्शियल इत्यादीनां वित्तीय-समूहानां सर्वाधिकं लाभः अभवत् ।


निक्केइ इत्यस्य सामर्थ्यस्य मुख्यः चालकः विदेशीयविनिमयविपण्ये परिवर्तनम् अस्ति । प्रेससमये जापानी येन् दिने दुर्बलः अभवत्, अमेरिकी-डॉलरस्य मूल्यं दिवसे जापानी येन्-रूप्यकाणां विरुद्धं १% अधिकं वर्धितम् अस्ति सोमवासरे, गतशुक्रवासरस्य समापनस्तरस्य समीपे पुनः अस्ति।


जापानी-कोरिया-देशस्य सूचकाङ्क-वायदाः क्रमेण द्रविताः अभवन्

जापानी-शेयर-बजारस्य उद्घाटनात् पूर्वं निक्केई २२५ सूचकाङ्कस्य वायदा ८% वर्धितः, सर्किट्-ब्रेकर-इत्यस्य उपरि उपरि प्रहारः च अभवत् ।


जापानी-समूहस्य उद्घाटनस्य अनन्तरं निक्केई २२५ सूचकाङ्कस्य विस्तारः निरन्तरं जातः, जापानस्य टोक्यो-स्टॉक-एक्सचेंज-वृद्धि-बाजार-२५० सूचकाङ्कस्य वायदा अपि सर्किट्-ब्रेकर-तन्त्रस्य कारणेन व्यापारं स्थगितवान्

तस्मिन् एव काले कोरिया-वृद्धि-उद्यम-बाजार-सूचकाङ्कस्य (KOSDAQ) वायदाः उच्छ्रिताः, येन "SIDECAR"-व्यापारनिलम्बन-तन्त्रं प्रेरितम्, तथा च प्रोग्रामेटिक-व्यापार-क्रयण-आदेशाः ५ मिनिट्-पर्यन्तं निलम्बिताः अभवन्

नोमुरा एसेट् मैनेजमेण्ट् इत्यस्य मुख्यरणनीतिज्ञः हिदेयुकी इशिगुरो इत्ययं कथयति यत् "आतङ्कविक्रयः समाप्तः स्यात् तथा च निवेशकाः स्टॉक्स् पुनः क्रीतुम् अर्हन्ति। तथापि वैश्विकबाजारेषु वर्धमानचिन्ताया: कारणेन अद्यतनस्य मूल्यकार्याणि रोलरकोस्टररूपेण भवितुं शक्नुवन्ति।

नागरिकसमूहस्य रणनीतिकारः र्योटा साकागामी इत्यनेन शोधपत्रे लिखितम् यत् "अस्माकं विश्वासः अस्ति यत् जापानी-समूहानां मूल्यं हल्के अमेरिकी-मन्दते तथा च येन-रूप्यकाणां मूल्यं डॉलर-विरुद्धं १४० येन्-पर्यन्तं वर्धितम् अस्ति, यत्र सीमित-अवक्षेपः अस्ति । तथापि वयं पुनर्प्राप्तेः परिवर्तनस्य अपेक्षां कुर्मः It will take कालः, जोखिम-अवरोध-व्यापारः च तावत्पर्यन्तं कार्यभारं गृह्णीयात्” इति ।

सम्पादकः - कप्तानः

समीक्षाः मुयुः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)