समाचारं

"Blue Screen Incident" इत्यस्मात् आरभ्य: "Network Guardian" इति वस्तुतः "Matrix" इति ।

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - राष्ट्रियसुरक्षामन्त्रालयः

अधुना एव माइक्रोसॉफ्ट-संस्थायाः विण्डोज-प्रचालन-प्रणाल्यां प्रमुखा तान्त्रिक-विफलता अभवत्, येन विश्वस्य प्रायः एककोटि-विण्डोज-उपकरणयोः "नील-पर्दे-दुर्घटना" अभवत् विश्वं गम्भीररूपेण प्रभावितम् आसीत्, केचन अपि कार्यं कर्तुं असमर्थतायाः कारणेन मृताः अभवन् पक्षाघातस्य परिणामः वैश्विकजालसुरक्षासंकटः अभवत् ।

अत्यन्तं गैरजिम्मेदारः "जालरक्षकः" ।

अस्य "नीलपर्दे घटनायाः" मुख्यकारणं अस्ति यत् यदा अमेरिकीजालसुरक्षाकम्पनी "CrowdStrike" इत्यनेन स्वस्य "Falcon" मञ्चस्य नियमितरूपेण अद्यतनं कृतम्, तदा ऑपरेटिंग् सिस्टम् चालकस्तरस्य उपरि चालितस्य अपडेट् कार्यक्रमस्य समावेशः आसीत् गम्भीराः कोडदोषाः सम्पूर्णं विण्डोज-सञ्चालनं जनयन्ति "नीलपर्दे" सह दुर्घटना कर्तुं प्रणाली । एतादृशस्य महत्त्वपूर्णस्य चालकस्तरीयस्य कार्यक्रमस्य अद्यतनस्य कृते "Zhongtai" इति कम्पनी संस्थापनार्थं विशालक्षेत्रे धकेलितुं पूर्वं सख्तं कार्यक्रमनिरीक्षणं परीक्षणं च न कृतवती, यस्य परिणामेण गम्भीरः वैश्विकः दुर्घटना अभवत् तथा च विश्वस्य उपयोक्तृभ्यः अपूरणीयं विशालहानिः अभवत् .

एषा "नीलपर्दे घटना" प्रथमवारं न भवति यत् अमेरिकादेशे सुरक्षासॉफ्टवेयर-अद्यतन-दोषेण गम्भीरः वैश्विकः दुर्घटना अभवत् । २००७ तमे वर्षे मेमासे अमेरिकन-एण्टी-वायरस-सॉफ्टवेयर-निर्मातृकम्पनी सिमेन्टेक्-इत्यनेन स्वस्य वायरस-दत्तांशकोशस्य अद्यतनीकरणं कृतम्, येन विण्डोज-एक्सपी-प्रचालन-प्रणाल्यां नील-पर्दे पुनः आरम्भः च अभवत् database update, यत् एप्रिल २०१० तमे वर्षे Windows प्रणाल्यां नीलवर्णीयं पटलं जनयति स्म, , McAfee द्वारा विमोचितं अन्यं वायरसदत्तांशकोशं अद्यतनं पुनः मिथ्या सकारात्मकं भवति स्म, येन विश्वस्य कोटिषु Windows XP ऑपरेटिंग् सिस्टम्स् मध्ये मृत्युपर्दे नीलपर्दे विफलता अभवत् अमेरिकादेशः "वैश्विकसाइबर-रक्षकस्य" मिथ्याव्यक्तित्वे निमग्नः अस्ति ।

दबंग "मैट्रिक्स"।

अद्यत्वे विश्वे एकः साइबर-शक्तिः इति नाम्ना अमेरिका-देशे विश्वस्य प्रमुखाः साइबर-प्रौद्योगिकी-क्षमताः सन्ति अन्येषां देशानाम्, साइबर-अन्तरिक्षे प्रचण्डरूपेण चालयन्ति, अनावश्यकरूपेण च घुसपैठं, आक्रमणं, विध्वंसं च कुर्वन्ति, अन्यदेशानां निगरानीयता-सम्बद्धानां विविध-काण्डानां सम्मुखीभवन्ति च

२०१३ तमस्य वर्षस्य जूनमासे एडवर्डस्नोडेन् इत्यनेन प्रकटितं यत् अमेरिकीसुरक्षासंस्थायाः विश्वस्य बह्वीषु देशेषु बृहत्परिमाणेन जालनिरीक्षणं सूचनानिरीक्षणं च कार्यान्वितम्;

२०१७ तमस्य वर्षस्य मार्चमासे विकिलीक्स् इत्यनेन प्रकटितं यत् सी.आय.ए.

२०२१ तमस्य वर्षस्य मेमासे यूरोपीयमाध्यमेन एतत् वार्ता भग्नं यत् अमेरिकादेशः डेनिशगुप्तचरसंस्थानां साहाय्येन जर्मनी, फ्रान्स्, स्वीडेन्, नॉर्वे इत्यादीनां यूरोपीयदेशानां नेतारः निरीक्षते

२०२३ तमस्य वर्षस्य जूनमासे रूसीकम्पनी कास्पर्स्की इत्यनेन उक्तं यत् अमेरिकीसुरक्षासंस्थायाः रूस, चीन, यूरोप इत्यादिषु देशेषु क्षेत्रेषु च सहस्राणि जनानां आईफोन्स् नियन्त्रयितुं निरीक्षणं च कर्तुं ऑपरेशन ट्रायन्गुलेशन इति कार्यान्वितम्

चीनस्य साइबरसुरक्षासंस्थायाः प्रकाशितं नवीनतमं प्रतिवेदनं दर्शयति यत् मे २०२३ तः एप्रिल २०२४ पर्यन्तं अमेरिकीसरकारीसंस्थासु पृष्ठभूमियुक्ताः हैकरसङ्गठनानि चीनदेशे ४५ मिलियनतः अधिकाः साइबर-आक्रमणानि कृतवन्तः, १४० तः अधिकाः यूनिट्-आक्रमणानि च पीडिताः इति चिह्नितानि सन्ति , विद्यालयाः, वैज्ञानिकसंशोधनसंस्थाः, सैन्यं, निजी उद्यमाः इत्यादयः चीनस्य राष्ट्रियसुरक्षायाः गम्भीररूपेण खतरान् जनयन्ति। विश्लेषणानन्तरं आक्रमणशस्त्रस्य नमूनानां स्रोतः सी.आय.ए., राष्ट्रियसुरक्षासंस्थायाः, एफ.बी.आय.

अन्तर्राष्ट्रीयसमुदायस्य अनेकानाम् आलोचनानां, संशयानां च सम्मुखे अमेरिकादेशः सर्वदा बधिरकर्णं कृतवान् अथवा आलोचनामपि कृतवान्, साइबरसुरक्षाविषयेषु बहुवारं राजनीतिकरणं कृत्वा शस्त्रीकरणं कृतवान्, तथ्यात्मकाधारं विना अन्यदेशान् लेपितवान्, "अङ्कीयलोहपर्दा" उत्थापितवान् , तथा च "साइबर आक्रमणद्वीपः" "शृङ्खला" निर्मितवान्, प्रौद्योगिक्याः एकाधिकारं, संजाल-आधिपत्यं च अन्विष्य, अन्यदेशेषु आक्रमणं, चोरीं, घुसपैठं, विनाशं च कर्तुं स्वस्य लाभस्य उपयोगं कृतवान्, येन अन्तर्राष्ट्रीयसमुदायस्य जालशासनस्य प्रवर्धनार्थं प्रयत्नाः प्रभाविताः अभवन्

आत्मनिर्भरस्य आत्मनिर्भरस्य च देशस्य उत्तरदायी

अस्याः "नीलपर्देघटनायाः" कारणेन वैश्विकविफलतायाः तीक्ष्णविपरीतरूपेण, मम देशस्य सार्वजनिकसेवाः मूलतः अस्य विण्डोज-प्रणाली-विफलतायाः कारणेन प्रभाविताः न अभवन् अस्माकं देशः विज्ञानप्रौद्योगिक्यां स्वतन्त्रं नवीनतां सक्रियरूपेण प्रवर्धयति इति कारणात् एव अस्ति यत् अन्तिमेषु वर्षेषु तीव्रगत्या उद्भूतस्य घरेलुसञ्चालनव्यवस्थायाः अस्मिन् घटनायां उच्चस्तरीयं स्थिरतां विश्वसनीयतां च दर्शितवती, येन लोकसेवानां सामान्यसञ्चालनं सुनिश्चितं जातम् |.

चीनदेशः सर्वदा प्रमुखदेशत्वेन स्वस्य उत्तरदायित्वं स्वीकृतवान् अस्ति तथा च साइबरस्पेस् इत्यत्र साझाभविष्यस्य समुदायस्य निर्माणं सक्रियरूपेण प्रवर्धितवान् अस्ति यत् अधिकनिष्पक्षस्य उचितस्य च, मुक्तस्य, समावेशीस्य च निर्माणस्य प्रवर्धनार्थं दशवर्षेभ्यः क्रमशः विश्व-अन्तर्जाल-सम्मेलनस्य आतिथ्यं कृतवान् , सुरक्षितं स्थिरं च साइबरस्पेस् यत् जीवन्तं भवति नीतिसञ्चारः अनुभवसाझेदारी च "वैश्विकदक्षिणेन" सह, तथा च आधारभूतसंरचना, प्रौद्योगिक्याः, कानूनप्रवर्तनं, आपत्कालीनप्रतिक्रिया इत्यादिषु व्यावहारिकसहकार्यं प्रवर्धयन्ति वैश्विकजालशासनस्य प्रवर्धनार्थं महत्त्वपूर्णं योगदानं कुर्वन्तु।

साइबरसुरक्षां विना राष्ट्रियसुरक्षा नास्ति। राष्ट्रीयसुरक्षासंस्थाः नूतनयुगस्य कृते चीनीयलक्षणैः सह समाजवादस्य विषये शी जिनपिङ्गविचारस्य मार्गदर्शनस्य पालनं करिष्यन्ति, समग्रराष्ट्रीयसुरक्षासंकल्पनाम् पूर्णतया कार्यान्विताः भविष्यन्ति, कानूनानुसारं सर्वप्रकारस्य साइबरजासूसीकार्यस्य दमनार्थं प्रासंगिकविभागैः सह कार्यं करिष्यन्ति, सख्तीपूर्वकम् संजालसुरक्षाजोखिमानां विरुद्धं रक्षणं कुर्वन्तु, तथा च संजालसुरक्षायाः स्तरं प्रभावीरूपेण सुधारयन्तु चीनस्य साइबरस्पेस् सार्वभौमत्वं, सुरक्षां, विकासहितं च दृढतया रक्षन्तु।