समाचारं

फोर्ज बैटरी 21700 बैटरी प्रक्षेपयति: 10 मिनिट् द्रुतचार्जिंग, ऊर्जा घनत्व 300Wh/kg

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य ६ दिनाङ्के ज्ञापितं यत् अमेरिकनसामग्रीविज्ञानकम्पनी फोर्ज नैनो इत्यस्य बैटरीसहायककम्पनी फोर्ज् बैटरी इत्यनेन घोषितं यत् तया विकसितं २१७०० बेलनाकारं लिथियम-आयनबैटरी "जेन. १.१ सुपरसेल्" इति आदर्शरूपं विद्यमानग्राहकेभ्यः सम्भावनाभ्यः च वितरितुं आरब्धम् अस्ति भागीदाराः । अस्याः बैटरी इत्यस्य ऊर्जाघनत्वं ३००Wh/kg अस्ति तथा च १० निमेषेषु शीघ्रं चार्जं कर्तुं शक्यते ।


आईटी हाउसस्य अनुसारं पूर्वस्य १८६५० बैटरी इत्यस्य तुलने २१७०० बैटरी इत्यस्य ऊर्जाघनत्वं क्षमता च अधिका अस्ति, येन विद्युत्वाहनानां क्रूजिंग्-परिधिः विस्तारितः, कार्यक्षमतायाः च सुधारः भवति तदतिरिक्तं अस्य डिजाइनः शीतलनं, पैकेजिंग् च अनुकूलं करोति, बैटरी-प्रदर्शने, स्थायित्वं च सुधरयति ।

फोर्ज बैटरी इत्यस्य कथनमस्ति यत् तस्य मूलप्रौद्योगिकी "एटोमिक आर्मर" इति अतिपतले नैनो-लेपनस्य मध्ये अस्ति, यत् बैटरीषु अधिकं ऊर्जाघनत्वं प्राप्तुं समर्थं करोति । निकल मैंगनीज कोबाल्ट आक्साइड (NMC 811) सकारात्मकविद्युत् तथा सिलिकॉन आक्साइड (SiOx) ग्रेफाइट समग्र नकारात्मक विद्युत्,जनरल् १.१ सुपरसेल् इत्यस्य ऊर्जाघनत्वं न केवलं ३००Wh/kg भवति, अपितु बैटरी-जीवनं न प्रभावितं कृत्वा १० निमेषेषु शीघ्रं चार्जं कर्तुं शक्यते । . बैटरी UN 38.3 तथा UL 1642 प्रमाणीकृता अस्ति तथा च उच्चतमपरिवहनसुरक्षामानकान् पूरयति ।

कम्पनीयाः उपाध्यक्षा बारबरा ह्युग्स् इत्यनेन आत्मविश्वासेन उक्तं यत् अधिकसिलिकॉन् सामग्रीयाः, अधिकचक्रवोल्टेजस्य च कारणात् कम्पनीयाः बैटरी विश्वस्य प्रमुखाः प्रथमस्तरीयाः आपूर्तिकर्ताः अतिक्रान्ताः भविष्यन्ति इति अपेक्षा अस्ति सम्प्रति फोर्ज बैटरी इत्यनेन सहस्राणि GWh इत्यस्य वार्षिकप्रदायार्थं बहुभिः ग्राहकैः सह सम्झौताः कृताः, २०२४ तमे वर्षे सहस्राणि बैटरीः वितरितुं शक्यन्ते कम्पनीयाः कथनमस्ति यत् २०२३ तमस्य वर्षस्य नवम्बरमासे उत्तरकैरोलिनादेशस्य मॉरिस्विल्-नगरे गीगाफैक्ट्री-निर्माणस्य योजनायाः घोषणायाः अनन्तरं कुलम् २४ GWh/वर्षं यावत् व्याजस्य अभिव्यक्तिः प्राप्ता अस्ति तदतिरिक्तं २०२६ तमे वर्षे उत्तरकैरोलिनादेशे स्थिते स्वस्य गीगाफैक्ट्री इत्यत्र व्यावसायिकं उत्पादनं आरभ्यत इति कम्पनी योजनां करोति, यत्र ९०% बैटरीसामग्रीः अमेरिकादेशात् आगच्छन्ति

फोर्ज बैटरी इत्यस्य बैटरी विद्युत् ट्रक, ऑफ-रोड् वाहन, मोटरसाइकिल, एयरोस्पेस् तथा रक्षा इत्यादिषु विविधेषु विद्युत्वाहनेषु उपयोगाय उपयुक्ताः सन्ति कम्पनी अपेक्षां करोति यत् बैटरी आयुः उद्योगस्य मानकानि पूरयितुं वा अतिक्रमितुं वा शक्नोति।