समाचारं

द्रुततमं वर्धमानं कारकम्पनी!२०२४ तमे वर्षे फॉर्च्यून ग्लोबल ५०० सूचीयां BYD १४३ तमे स्थाने आरोहति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन अगस्तमासस्य ६ दिनाङ्के ज्ञापितं यत् BYD गतवर्षे २१२ तः १४३ स्थानं यावत् कूर्दितवान्, वार्षिकरूपेण सर्वाधिकं वार्षिकं श्रेणीवृद्धिं कृत्वा कारकम्पनी अभवत्

२०२३ तमे वर्षे BYD इत्यस्य चत्वारः प्रमुखाः उद्योगाः मिलित्वा ६०२.३२ अरब युआन् वार्षिकराजस्वं प्राप्तुं कार्यं करिष्यन्ति, यत् वर्षे वर्षे ४२% वृद्धिः भवति, तथा च विभिन्नाः मूलसञ्चालनदत्तांशाः निरन्तरं वर्धन्ते

BYD इत्यस्य नूतन ऊर्जावाहनस्य विक्रयः अन्यं अभिलेखं स्थापितवान्, यत्र सञ्चितवार्षिकविक्रयः 3.024 मिलियन यूनिट् अभवत्, तथा च प्रथमवारं विश्वस्य सर्वाधिकविक्रयित-वाहन-ब्राण्ड्-मध्ये शीर्ष-दशसु प्रविष्टः, प्रथमः चीनीयः वाहन-ब्राण्ड् अभवत् यः शीर्ष-दश-मध्ये स्थानं प्राप्तवान् चीनस्य वाहन-उद्योगस्य ७० वर्षाणि ।


२०२४ तमस्य वर्षस्य जनवरीतः जुलैमासपर्यन्तं BYD इत्यनेन कुलम् १.९४७ मिलियनं नवीन ऊर्जावाहनानि विक्रीताः, पुनः च अस्मिन् वर्षे प्रथमार्धे शीर्षदशवैश्विकसर्वश्रेष्ठविक्रयकारब्राण्ड्-मध्ये स्थानं प्राप्तवान्, अष्टमस्थानं प्राप्तवान्, तस्य अन्तर्राष्ट्रीयप्रभावः च त्वरितः अभवत्

अस्मिन् वर्षे BYD इत्यस्य विदेशविस्तारः पुनः त्वरितः अभवत् । जुलैमासपर्यन्तं BYD इत्यस्य विदेशेषु विक्रयः २३३,००० वाहनानां अतिक्रान्तः अस्ति, यत् गतवर्षस्य विदेशविक्रयस्य समीपे अस्ति । सम्प्रति BYD इत्यस्य नूतनानि ऊर्जावाहनानि ८८ देशेषु क्षेत्रेषु च विश्वस्य ४०० तः अधिकेषु नगरेषु विक्रीताः सन्ति ।

२०२४ तमे वर्षे जुलैमासस्य ४ दिनाङ्के BYD इत्यस्य ८० लक्षतमं नवीनं ऊर्जावाहनं Dolphin इति थाईलैण्ड्देशे विधानसभारेखातः लुठितम्, येन BYD इत्यस्य थाईलैण्ड्-कारखानस्य उत्पादनस्य आधिकारिकप्रारम्भः अभवत्

तदतिरिक्तं औद्योगिकशृङ्खलायाः वैश्वीकरणस्य त्वरिततायै ब्राजील्, हङ्गरी, उज्बेकिस्तान इत्यादिषु देशेषु अपि BYD इत्यस्य यात्रीकारनिर्माणस्य आधाराः सन्ति

२०२३ तमे वर्षे BYD इत्यस्य अनुसंधानविकासनिवेशः प्रायः ४० अरब युआन् भविष्यति, यत् वर्षे वर्षे ९७% वृद्धिः भविष्यति, तथा च संचयी अनुसंधानविकासनिवेशः १४० अरब युआन् यावत् अभवत्

अधुना यावत् BYD इत्यनेन ४८,००० तः अधिकानि पेटन्ट्-पत्राणि आवेदनानि कृतानि, वैश्विकरूपेण ३०,००० तः अधिकानि पेटन्ट्-पत्राणि अधिकृतानि, १०२,८०० तः अधिकाः अनुसन्धान-विकास-कर्मचारिणः च सन्ति ।