समाचारं

ली झेङ्गदाओ इत्यनेन स्वस्य पाण्डुलिप्याः, कलासङ्ग्रहः, पूर्वनिवासस्थानं च शङ्घाई जियाओ टोङ्ग विश्वविद्यालयाय किमर्थं दानं कृतम्?

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"भौतिकशास्त्रस्य विषये सम्यक् चिन्तयन्तु, मज्जन्तु च, अतः मिथ्याप्रतिष्ठायाः कष्टं किमर्थम्।" time, these two sentences were "द्वारं" पाठकान् अध्ययनकक्षे "शटल" कर्तुं नेति। अद्यत्वे एतौ वाक्यौ तस्य जीवनस्य प्रतिबिम्बरूपेण तस्य स्मरणपत्रेषु दृश्यन्ते ।

५ अगस्त दिनाङ्के शङ्घाई जियाओ टोङ्ग विश्वविद्यालयेन भौतिकशास्त्रे नोबेल् पुरस्कारविजेता, चीनी-अमेरिकन भौतिकशास्त्रज्ञः, चीनी विज्ञान-अकादमीयाः विदेशीयः शिक्षाविदः, चीन-उन्नत-विज्ञान-प्रौद्योगिकी-केन्द्रस्य आजीवननिदेशकः, शङ्घाई-नगरस्य मानद-प्रोफेसरः च इति उक्तम् विश्वविद्यालयः, ली राजनैतिकनीतिशास्त्रसंस्थायाः मानदनिदेशकः ली झेङ्गदाओमहोदयः २०२४ तमस्य वर्षस्य अगस्तमासस्य ४ दिनाङ्के प्रातः २:३३ वादने स्वगृहे स्थानीयसमये ९७ वर्षीयः आसीत्

क्वाण्टमक्षेत्रसिद्धान्तः, प्राथमिककणसिद्धान्तः, परमाणुभौतिकशास्त्रम्, सांख्यिकीययान्त्रिकशास्त्रम्, द्रवयान्त्रिकशास्त्रम्, खगोलभौतिकशास्त्रम् इत्यादिषु अनेकक्षेत्रेषु ली त्सुङ्ग-दाओ विज्ञानस्य शिखरं प्रति निरन्तरं आरोहणं कृतवान् अस्ति तथा च "उत्कृष्टं योगदानं" कृतवान् चीनस्य विज्ञानं प्रौद्योगिकी च शिक्षा, ली Tsung-dao has also made many contributions , यथा चीनस्य विज्ञानं प्रौद्योगिकीविश्वविद्यालयस्य "युवावर्गस्य" स्थापनां प्रवर्धयति, CUSPEA (चीन-अमेरिका संयुक्त भौतिकी स्नातकोत्तर प्रवेशपरीक्षा कार्यक्रमः) स्थापना , पोस्टडॉक्टरेल् तथा राष्ट्रियप्राकृतिकविज्ञानप्रतिष्ठानप्रणालीनां स्थापनायाः प्रस्तावः, चीन उन्नतविज्ञानप्रौद्योगिकीकेन्द्रस्य स्थापना, तथा च Tsung-Dao Lee Institute इत्यस्य स्थापनायाः प्रस्तावः , मौलिकवैज्ञानिकविषयेषु केन्द्रीकरणार्थं चीनस्य मूलभूतसंशोधनस्य प्रचारार्थं।

शङ्घाई जियाओ टोङ्ग विश्वविद्यालयः यत्र त्सुङ्ग-दाओ ली पुस्तकालयः, त्सुङ्ग-दाओ ली संस्था च अस्ति, तस्य ली त्सुङ्ग-दाओ इत्यनेन सह गहनः सम्बन्धः अस्ति । "मम कृते महत्त्वपूर्णं कारकं यत् मम वैज्ञानिक-कलाकृतीनां, मम जीवनपर्यन्तं सञ्चितानां पाण्डुलिपिनां, विविधानां पाण्डुलिपिनां च संग्रहस्य भण्डारणस्थानरूपेण जियाओटोङ्गविश्वविद्यालयस्य चयनं करणीयम्। भवतः व्यक्तिगतनेतृत्वेन सक्रियप्रचारेण च ली त्सुङ्ग-दाओ-पुस्तकालयस्य सफलतापूर्वकं निर्माणं जातम् at Jiaotong University... What do you think of it?" त्सुङ्ग-दाओ ली विज्ञान-कलाकोषस्य अन्येषां क्रियाकलापानाम् उत्साहपूर्णभागित्वेन एतासां परियोजनानां प्रभावः जियाओटोङ्गविश्वविद्यालये अपि च सम्पूर्णे देशे अपि भवितुं शक्यते, येन युवानां लाभः भवति .भवतः अदम्यसमन्वयेन पदोन्नतिना च ली त्सुङ्ग-दाओ शोधसंस्थानस्य आधिकारिकरूपेण स्थापना कृता अस्ति यत् भविष्ये सः निश्चितरूपेण बालसंस्था इव विश्वस्तरीयसंस्था भवितुम् अर्हति तथा च contribute to the country's talent cultivation." २०१७ तमे वर्षे झाङ्ग जी, यस्य ली झेङ्गदाओ स्वस्य "दीर्घतमः मित्रः" इति मन्यते स्म, सः शङ्घाई जियाओ टोङ्ग विश्वविद्यालयात् चीनीयविज्ञान-अकादमीं प्रति स्थानान्तरितः । ली झेङ्गदाओ एकदा पत्रं लिखितवान् । सः उच्चं पदं दत्तवान् -स्तरीयः सारांशः शङ्घाई जिओ टोङ्ग विश्वविद्यालयेन सह हालवर्षेषु तस्य कथायाः।

द पेपर (www.thepaper.cn) इत्यस्य एकः संवाददाता शङ्घाई जियाओ टोङ्ग विश्वविद्यालयात् ज्ञातवान् यत् वस्तुतः ली झेङ्गदाओ इत्यस्य १९८७ तमे वर्षे शङ्घाई जियाओ टोङ्ग विश्वविद्यालयस्य मानदप्रोफेसररूपेण नियुक्तेः पूर्वं शङ्घाई जिओ टोङ्ग विश्वविद्यालयेन सह गभीरा मैत्री आसीत्, १९८८ तमे वर्षे । यत् ४० वर्षाणाम् अधिकं कालम् अस्ति ।

१९७८ तमे वर्षे एव शङ्घाई जियाओ टोङ्ग विश्वविद्यालयस्य शिक्षकान् छात्रान् च अन्तर्राष्ट्रीयभौतिकशास्त्रस्य नवीनतमविकासान् अवगन्तुं समर्थं कर्तुं ली झेङ्गदाओ इत्यनेन "भौतिकशास्त्रव्याख्यानटिप्पणयः" इति त्रीणि खण्डानि, भौतिकशास्त्रस्य अभ्यासस्य द्वौ खण्डौ च शङ्घाई जियाओ टोङ्ग विश्वविद्यालयाय दानं कृतम् १९७९ तमे वर्षे ली झेङ्गदाओ प्रथमवारं शङ्घाई जियाओ टोङ्ग विश्वविद्यालयस्य भ्रमणकाले अभियांत्रिकीयान्त्रिकविभागाय सङ्गणकं प्रस्तुतवान्, शोधकर्तृणां छात्राणां च आदानप्रदानादिविषयेषु चर्चां कृतवान् १९८० तः १९८७ पर्यन्तं ली झेङ्गदाओ इत्यनेन आयोजितस्य CUSPEA परियोजनायाः माध्यमेन जियाओटोङ्ग विश्वविद्यालयस्य कुलम् ११ छात्राः अग्रे अध्ययनार्थं विदेशं गतवन्तः ।

१९८७ तमे वर्षे ली झेङ्गदाओः शङ्घाई जियाओ टोङ्ग विश्वविद्यालये मानदप्रोफेसररूपेण नियुक्तः अभवत् नियुक्तिसमारोहे सः शङ्घाई जिओ टोङ्ग विश्वविद्यालयस्य छात्रान् "आत्मसम्मानं आत्मविश्वासं च निर्वाहयितुम्" प्रोत्साहितवान् ।

चीन-अमेरिका-उच्च-ऊर्जा-भौतिकशास्त्र-सहकार्यं तेषु कारणेषु अन्यतमम् अस्ति यस्य कृते ली त्सुङ्ग-दाओ सर्वाधिकं महत्त्वं ददाति । २००३ तः २००६ पर्यन्तं चीनी विज्ञान-अकादमीयाः तदानीन्तनस्य मूलभूतविज्ञानस्य ब्यूरो-निदेशकः शिक्षाविदः झाङ्ग जी चीन-अमेरिका-उच्च ऊर्जा-भौतिकशास्त्र-सहकार-वार्तायां चीनीय-प्रतिनिधिमण्डलस्य प्रमुखरूपेण कार्यं कृतवान् ली झेङ्गदाओ इत्यस्य मार्गदर्शनेन झाङ्ग जी चीन-अमेरिका-सहकार्यस्य प्रचारं कृतवान् तथा च चीन-अमेरिका-वैज्ञानिक-प्रौद्योगिकी-सहकार्यस्य अनेकसमस्यानां रचनात्मकरूपेण समाधानं कृतवान् सः ली झेङ्गदाओ इत्यस्य विश्वासं प्राप्तवान् तथा च ली झेङ्गदाओ इत्यनेन "बहुवर्षेभ्यः तस्य सर्वोत्तमः मित्रः" इति उक्तः

२००६ तमे वर्षात् झाङ्ग जी शङ्घाई जियाओ टोङ्ग विश्वविद्यालयस्य अध्यक्षः अस्ति, येन ली झेङ्गदाओ इत्यस्य शङ्घाई जियाओ टोङ्ग विश्वविद्यालयस्य अवगमनं बहु वर्धितम् । २००९ तमे वर्षे ली झेङ्गदाओ इत्ययं झाङ्ग जी इत्यनेन शङ्घाई जियाओ टोङ्ग विश्वविद्यालयस्य भ्रमणार्थं आमन्त्रितः आसीत् सः विद्यालयस्य प्रेरणादायके मञ्चे अतिथिः आसीत्, "स्वर्गात् भाषा, विषयान् अवगन्तुं मार्गः" इति विषये वैज्ञानिकं प्रतिवेदनं दत्तवान्, तथा च -शिक्षकैः छात्रैः च सह गभीरताविनिमयः। शङ्घाई जियाओ टोङ्ग विश्वविद्यालयस्य एकः शिक्षकः स्मरणं कृतवान् यत् तस्मिन् समये व्याख्यानभवनं "आसनैः परिपूर्णम् आसीत्, गलियाराः च छात्रैः पूरिताः आसन्" इति ।


ली त्सुंग-दाओ पुस्तकालय आईसी सूचना मानचित्र

२०१० तमे वर्षे झाङ्ग जी इत्यनेन सह अनेकानां "गहनमोमबत्तीवार्तानां" अनन्तरं ली झेङ्गदाओ जियाओटोङ्ग विश्वविद्यालयस्य संस्कृतिः प्रतिभाप्रशिक्षणदर्शनेन च गहनतया सहमतः अभवत्, तथा च स्वस्य पाण्डुलिप्याः, पदकानां, कलासङ्ग्रहाणां, पूर्वनिवासस्थानानां च दानं कर्तुं निश्चयं कृतवान् यत् सः बहुवर्षेभ्यः संगृहीतवान् आसीत् विश्वविद्यालयः भविष्यस्य छात्रान् प्रोत्साहयितुं। २०११ तमे वर्षात् ली झेङ्गदाओ इत्यनेन शङ्घाईनगरे क्रमशः विविधाः पाण्डुलिपयः, नोबेल् पदकाः, वैज्ञानिकाः कलात्मकाः च कार्याणि, अचलसम्पत् च शङ्घाई जियाओ टोङ्ग विश्वविद्यालयाय निःशुल्कं दानं कृतम् अस्ति तत्कालीनः अध्यक्षः झाङ्ग जी इत्यनेन अपि कोलम्बिया विश्वविद्यालयस्य विशेषयात्रा कृता, अनेकेषां संचारानाम् अनन्तरं सः एतानि बहुमूल्यानि उपहाराः प्रदर्शयन्तः पुस्तकालयस्य नाम ली त्सुङ्ग-दाओ इत्यस्य नामकरणार्थं त्सुङ्ग-दाओ ली इत्यस्य सहमतिम् अवाप्तवान् । २०१४ तमे वर्षे शङ्घाई जियाओ टोङ्ग विश्वविद्यालयस्य मिन्हाङ्ग परिसरे ली झेङ्गडाओ पुस्तकालयस्य आधिकारिकरूपेण निर्माणं सम्पन्नम् ।

विज्ञानस्य कलानां च एकीकरणस्य वकालतम् कुर्वन् बुद्धिदूतरूपेण ली झेङ्गदाओ इत्यनेन व्यक्तिगतरूपेण तस्य अभ्यासः कृतः, चीनदेशस्य अनेकेषां शीर्षस्थकलाकारैः सह सहकार्यं कृतम्, वैज्ञानिकविचाराः कलात्मकसृष्टौ एकीकृताः, समृद्धाभिप्रायैः, स्थायिअर्थैः च बहवः कृतिः त्यक्ताः २०१३ तमे वर्षे त्सुङ्ग-दाओ ली, झाङ्ग जी च शङ्घाई जिआओ टोङ्गस्य अन्तरविषयनिर्माणस्य समर्थनार्थं त्सुङ्ग-दाओ ली इत्यस्य दानेन सह "शंघाई जिओ टोङ्ग विश्वविद्यालयस्य त्सुङ्ग-दाओ ली विज्ञानं कलाव्याख्याननिधिः" इति स्थायीनिधिपरियोजनां स्थापयितुं सहमतौ अभवताम् विश्वविद्यालयः तथा "विज्ञानस्य कलानां च एकीकरणस्य" अवधारणायाः सह नवीनप्रतिभानां संवर्धनम्।


साक्षात्कारार्थिनः सौजन्येन छायाचित्रं यत्र शङ्घाई जिओ टोङ्ग विश्वविद्यालये शिक्षकैः प्रदर्शितं श्री ली झेङ्गदाओ इत्यनेन आकृष्टं २०२१ नववर्षस्य शुभकामनापत्रं दृश्यते

ज्ञातव्यं यत् अनुवर्तने शङ्घाई जियाओ टोङ्ग विश्वविद्यालयस्य शिक्षकाः छात्राः च स्वयमेव ली झेङ्गदाओ इत्यनेन आकृष्टानि नववर्षस्य कार्ड्स् क्रमशः अनेकानि नववर्षाणि प्राप्तवन्तः। "सः खलु विज्ञानस्य कलानां च एकीकरणस्य अभ्यासं कुर्वन् बुद्धिदूतः अस्ति।"

स्वपत्न्याः सुश्री किन् हुइजेन् इत्यस्याः स्मरणार्थं तथा स्नातकस्य छात्राणां वैज्ञानिकसंशोधनस्य सक्रियवैज्ञानिकानां च शीघ्रं प्रवेशस्य अनुमतिं दातुं ली त्सुङ्ग-दाओ इत्यनेन स्वस्य निजीबचतस्य उपयोगेन १९९८ तमे वर्षे स्थायीनिधिपरियोजनायाः स्थापना कृता, "किन् हुइजेन् तथा च ली त्सुङ्ग-दाओ चीनी महाविद्यालयस्य छात्रप्रशिक्षणं तथा निरन्तरशिक्षाकोषः" ("किन हुइजेन् कोषः" इति उच्यते) । २०१३ तमे वर्षे शङ्घाई जिओ टोङ्ग विश्वविद्यालयः झेङ्गझेङ्ग् कोषे सम्मिलितः, यस्य लक्ष्यं आसीत् यत् “वैश्विकदृष्टिः अभिनवचिन्तनं च युक्ताः वैज्ञानिकसंशोधन अभिजातवर्गाः नेतारः च संवर्धयितुं दशवर्षेषु परिचालने ३२५ झेङ्गझेङ्ग् विद्वांसः सफलतया प्रशिक्षिताः सन्ति २०१५ तमे वर्षे ली झेङ्गडाओ इत्यनेन व्यक्तिगतरूपेण सर्वेभ्यः विश्वविद्यालयेभ्यः महाविद्यालयेभ्यः च लिखितं यत् झेङ्गझेङ्ग् कोषप्रबन्धनसमितेः सहायक-एककं शङ्घाई-जिआओ टोङ्ग-विश्वविद्यालये स्थानान्तरयितुं शक्यते स्म जिओ टोंग विश्वविद्यालय।

२०१६ तमे वर्षे ली त्सुङ्ग-दाओ इत्यस्य सुझावेन दलेन राज्येन च शङ्घाई जियाओ टोङ्ग विश्वविद्यालयस्य समर्थनं कृत्वा ली त्सुङ्ग-दाओ संस्थानस्य स्थापना कृता, यस्य उद्देश्यं मौलिकवैज्ञानिकविषयान् भङ्गयितुं प्रथमश्रेणीयाः अन्तर्राष्ट्रीयमास्टरस्तरीयप्रतिभानां संवर्धनं च अस्ति अस्य उद्देश्यं विश्वस्तरीयं वैज्ञानिकसंशोधनसंस्थायाः निर्माणं भवति यत् चीनदेशे मौलिकवैज्ञानिकविषयेषु केन्द्रीकृत्य मूलभूतसंशोधनं प्रवर्तयितुं शक्यते। २०२१ तमे वर्षे अन्ते त्सुङ्ग-दाओ ली इत्यनेन झाङ्ग जी इत्यनेन त्सुङ्ग-दाओ ली संस्थायाः निर्माणस्य प्रचारं निरन्तरं कर्तुं त्सुङ्ग-दाओ ली संस्थायाः निदेशकरूपेण कार्यं कर्तुं पृष्टम्

अद्यत्वे सिचुआन्-नगरस्य जिन्पिङ्ग्-नगरे २४०० मीटर्-गभीरतायां पाण्डाएक्स्-अन्धकारपदार्थ-न्यूट्रीनो-परिचय-यन्त्रात् आरभ्य किङ्घाई-नगरस्य लेन्घु-नगरे ४३०० मीटर्-उच्चतायां JUST-वर्णक्रमीय-दूरबीणपर्यन्तं ३५०० मीटर्-गहन-समुद्र-न्यूट्रिनो-निर्माणपर्यन्तं telescope in the South China Sea, Hainan... the Li Zhengdao Institute वैज्ञानिकसंशोधनं सम्पूर्णे विश्वे गतं, बहादुरीपूर्वकं अननुसन्धानक्षेत्राणां अन्वेषणं कृत्वा, अनेके सफलतापूर्वकं वैज्ञानिकसंशोधनपरिणामान् प्राप्तवान्।