समाचारं

BYD इत्यनेन आधिकारिकतया घोषितं यत् Seal 07 DM-i/2025 Seal इत्यस्य प्रारम्भः अगस्तमासस्य ८ दिनाङ्के भविष्यति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन अगस्तमासस्य ५ दिनाङ्के ज्ञापितं यत् अस्मिन् मासे पूर्वं BYD Seal 07 DM-i / EV इत्यस्य प्रक्षेपणं अगस्तमासस्य ८ दिनाङ्के भविष्यति इति सूचना अभवत् अधुना एषा वार्ता आधिकारिकतया पुष्टिः कृता अस्ति, परन्तु आधिकारिकं नाम Seal 07 DM-i तथा 2025 Seal इति अस्ति .

BYD Auto Ocean Network Sales Division इत्यस्य महाप्रबन्धकः Zhang Zhuo इत्यनेन उक्तं यत् 2025 तमस्य वर्षस्य Seal इत्येतत् अनेकैः हार्डकोर-प्रौद्योगिकीभिः सुसज्जितम् अस्ति ।ई-प्लेटफॉर्म ३.० इवो इत्यनेन सुसज्जितं प्रथमं सेडान् अस्ति;समानेषु उत्पादेषु ईंधनस्य उपभोगे बैटरीजीवने च नूतनानि सफलतानि प्राप्तुं शक्नुवन्ति


IT Home इत्यनेन द्वयोः नूतनयोः कारयोः सूचनाः निम्नलिखितरूपेण सारांशिताः सन्ति ।

सील ०७ डी एम-इ

सील 07 DM-i ओशन नेट परिवारशैल्याः अग्रमुखस्य डिजाइनं स्वीकुर्वति, यत्र उभयतः तीक्ष्णाः हेडलाइट्स् सन्ति तथा च अर्ध-गुप्तद्वार-हन्डलैः सुसज्जिताः सन्ति । Seal 07 DM-i इत्यस्य शरीरस्य आकारः 4980*1890*1495mm, चक्रस्य आधारः च 2900mm अस्ति ।

कारः द्वौ प्रकारौ शक्तिं प्रदाति : १.५-लीटर-प्लग-इन्-संकरः १.५T-प्लग-इन्-संकरः च १.५-लीटर-इञ्जिनस्य अधिकतमशक्तिः ७४ किलोवाट् अस्ति तथा च अधिकतमशक्तिः १६० किलोवाट्-युक्तेन ड्राइव्-मोटरेन सह मेलनं भवति १.५T इञ्जिनस्य अधिकतमशक्तिः ११५ किलोवाट् भवति तथा च अधिकतमशक्तिः २०० किलोवाट् युक्तेन ड्राइव् मोटरेण सह युग्मिता भवति ।

बैटरी इत्यस्य दृष्ट्या अयं कारः १०.०८ किलोवाट् घण्टाः १७.६२६ किलोवाट् घण्टायाः च बैटरीक्षमतायाः संस्करणद्वयं प्रदाति, यत् क्रमशः ५५ किलोमीटर् तथा १०० किलोमीटर् इत्येतयोः शुद्धविद्युत्क्रूजिंग्-परिधियोः अनुरूपं भवति । तथा प्रति १०० किलोमीटर् ४.७ लीटर .


▲सील 07 डी एम-i2025 सील

२०२५ तमस्य वर्षस्य सीलस्य नूतनः "स्काई पर्पल" बाह्यवर्णः "सार्डिन् ऑरेन्ज" इति आन्तरिकवर्णः च अस्ति, काकपिट् निलम्बितेन केन्द्रीयनियन्त्रणपर्देन सुसज्जितः अस्ति, तस्य आसनानि च अद्वितीयेन लहरितबनावटेन मुद्रितानि सन्ति, यत् "समुद्र"शैल्या सह सङ्गतम् अस्ति काकपिट् इत्यस्य अग्रपङ्क्तौ वायरलेस् चार्जिंग्, कपधारकाः, गियर-हन्डलस्य, सुगतिचक्रस्य च परितः बहुविध-भौतिक-बटन-सहिताः सन्ति, येन उपयोक्तृनियन्त्रणं सुलभं भवति

सन्दर्भार्थं विक्रयणार्थं स्थापितस्य सीलस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४८००/१८७५/१४६० मि.मी., चक्रस्य आधारः २९२० मि.मी. विक्रयणार्थं पृष्ठचक्रचालकस्य सील ऑनर् संस्करणस्य सीएलटीसी क्रूजिंग् रेन्ज ५५० किलोमीटर् ७०० किलोमीटर् च अस्ति, चतुर्चक्रचालकस्य मॉडल् ६५० किलोमीटर् च अस्ति


▲2025 सील