समाचारं

कस्तूरी : द्वितीयस्य रोगी मस्तिष्के चिप् प्रत्यारोपितः अस्ति, ४०० विद्युत्कोशाः कार्यं कुर्वन्ति, "प्रभावः अतीव उत्तमः अस्ति"।

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे जनवरीमासे मस्कस्य मस्तिष्क-कम्प्यूटर-अन्तरफलक-कम्पनी न्यूरालिङ्क् इत्यस्मात् चिप्-प्रत्यारोपणं प्राप्तस्य प्रथमस्य मानवस्य अनन्तरं मस्कः अद्यैव प्रकाशितवान् यत् तस्य कम्पनी द्वितीयस्य रोगी मस्तिष्के एतत् यन्त्रं सफलतया प्रत्यारोपितवती अस्ति। मस्कः अवदत् यत् लकवाग्रस्तानां रोगिणां चिन्तनद्वारा इलेक्ट्रॉनिकयन्त्राणां उपयोगे सहायतार्थं निर्मितं शल्यक्रिया "अतिसुचारुतया" अभवत् ।


▲ICphoto इत्यस्य अनुसारं चित्रम्

द्वितीय रोगी मस्तिष्कप्रत्यारोपणम्चिप्

४०० विद्युत्कोशाः कार्यं कुर्वन्ति

न्यूरालिङ्क् इदानीं मेरुदण्डस्य चोटग्रस्तानां जनानां सहायतां कर्तुं लक्ष्यं कृत्वा स्वस्य उपकरणस्य परीक्षणं कुर्वन् अस्ति इति कथ्यते। एतेन यन्त्रेण प्रथमः रोगी वीडियो गेम्स् क्रीडितुं, अन्तर्जालं ब्राउज् कर्तुं, सामाजिकमाध्यमेषु पोस्ट् कर्तुं, कर्सरं लैपटॉपे चालयितुं च समर्थः अभवत् ।

शुक्रवासरे विलम्बेन प्रकाशितस्य अष्टघण्टाभ्यः अधिकस्य पोड्कास्ट्-मध्ये मस्कः अवदत् यत् द्वितीयस्य प्रतिभागिनः प्रथमस्य रोगी इव मेरुदण्डस्य चोटः अभवत्, यः गोताखोरी-दुर्घटने लकवाग्रस्तः अभवत् मस्कः प्रकाशितवान् यत् द्वितीयस्य रोगी मस्तिष्के ४०० प्रत्यारोपिताः विद्युत्प्रवाहाः कार्यं कुर्वन्ति। न्यूरालिङ्क् इत्यस्य जालपुटे उक्तं यत्, अस्मिन् प्रत्यारोपणे १०२४ विद्युत्कोशानां उपयोगः भवति ।

मस्कः एकस्मिन् साक्षात्कारे अवदत् यत् - "द्वितीयं प्रत्यारोपणं अतीव सुचारुतया गच्छति इव आसीत् । तत्र बहु ​​संकेतः, बहु विद्युत्कोशाः, प्रभावः च अतीव उत्तमः आसीत् ।"


▲कस्तूरी फोटो दृश्य चीन

मस्कः न अवदत् यत् न्यूरालिङ्क् द्वितीयस्य रोगी कदा शल्यक्रियाम् अकरोत्। न्यूरालिङ्क् अस्मिन् वर्षे अष्टभ्यः अधिकेभ्यः रोगिभ्यः प्रत्यारोपणं प्रदातुं योजनां करोति इति सः अवदत्।

प्रथमस्य रोगी उपकरणेषु विकारः अभवत्

कम्पनी : एल्गोरिदम संशोधित

प्रथमस्य रोगी नोलान् अबो इत्यस्य अपि पॉड्कास्ट् इत्यत्र साक्षात्कारः कृतः, न्यूरलिङ्क् इत्यस्य त्रयः कार्यकारीणां प्रत्यारोपितयन्त्रस्य, रोबोट्-नेतृत्वेन शल्यक्रियायाः च विवरणं दत्तम् ।

जनवरीमासे अब्बो इत्यनेन प्रत्यारोपणं प्राप्तुं पूर्वं सः स्वस्य टैब्लेट्-यन्त्रस्य स्क्रीनस्य संचालनार्थं मुखस्य दण्डस्य उपयोगं कृतवान् । अबो इत्यनेन उक्तं यत् इदानीं केवलं सङ्गणकपट्टे यत् कार्याणि सम्पन्नं कर्तुम् इच्छति तस्य विषये एव चिन्तनीयम्, उपकरणानि च एतानि कार्याणि यथार्थं करिष्यति। सः अवदत् यत् एतेन यन्त्रेण तस्मै किञ्चित् स्वातन्त्र्यं प्राप्तम्, तस्य परिचर्यादातृणां आश्रयः न्यूनीकृतः च।

शल्यक्रियायाः अनन्तरं प्रारम्भे अब्बो इत्यस्य समस्याः अभवन् यदा यन्त्रे प्रत्यारोपिताः लघुताराः संकुचिताः अभवन्, येन मस्तिष्कस्य संकेतानां मापनार्थं समर्थानां विद्युत्कोशानां संख्यायां भृशं न्यूनता अभवत् पशुपरीक्षणकाले न्यूरालिङ्क् अस्य विषयस्य विषये अवगतः इति कथ्यते ।

न्यूरालिङ्क् इत्यनेन उक्तं यत्, एबो इत्यस्य संवेदनशीलतां वर्धयितुं एल्गोरिदम् परिवर्तनम् इत्यादिषु सुधारणानां माध्यमेन प्रत्यारोपितस्य यन्त्रस्य क्षमता पुनः स्थापिता अस्ति। मस्कः पोड्कास्ट् मध्ये उल्लेखितवान् यत् अबो केवलं स्वविचारैः कर्सरस्य गतिं नियन्त्रयितुं स्वस्य पूर्वविश्वविक्रमं भङ्गं कृतवान् यदा केवलं प्रायः १०% तः १५% यावत् विद्युत्कोशाः सम्यक् कार्यं कुर्वन्ति स्म

मस्कः अपि अवदत् यत् सः अमेरिकीराष्ट्रपतिपदस्य अभियाने यस्य समर्थनं कृतवान् अमेरिकीराष्ट्रपतिना सह पूर्वराष्ट्रपतिना डोनाल्ड ट्रम्पेन सह व्यावसायिकविनियमानाम् न्यूनीकरणेन "सरकारीदक्षता" सुधारयितुम् उद्दिश्य आयोगस्य स्थापनायाः विषये चर्चां कृतवान्। अमेरिकीनियमाः नवीनतायाः बाधां जनयन्ति इति मस्कस्य मतम् ।

अस्मिन् वर्षे जनवरीमासे ३० दिनाङ्के एव मस्कः घोषितवान् यत् प्रथमः मानवः न्यूरालिङ्क् प्रत्यारोपणं प्राप्तवान्, सम्प्रति सः सम्यक् स्वस्थः अस्ति । मस्कः उत्पादं "टेलिपैथी" इति कथयति, तस्य अर्थः अस्ति यत् प्रत्यारोपितः व्यक्तिः केवलं चिन्तयित्वा एव स्वस्य दूरभाषं वा सङ्गणकं वा, तथा च तेषां माध्यमेन प्रायः किमपि यन्त्रं नियन्त्रयितुं शक्नोति

रेड स्टार न्यूजस्य संवाददाता वाङ्ग यालिन् तथा प्रशिक्षुः वेई यी

सम्पादक यांग जुए मुख्य सम्पादक डेंग झाओगुआंग