समाचारं

Apple iPhone Wallet "Digital ID" इत्यनेन अमेरिकादेशस्य कैलिफोर्निया-नगरस्य समर्थनं योजितं भविष्यति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन 5 अगस्त दिनाङ्के ज्ञापितं यत् Apple इत्यनेन 2021 iOS 15 प्रणाल्यां iPhone Wallet app इत्यत्र “digital ID” समर्थनं योजितम् समर्थिताः U.S अधुना केवलं एरिजोना, मेरिलैण्ड्, ओहायो, कोलोराडो च आधिकारिकतया सम्बन्धितकार्यस्य समर्थनं कुर्वन्ति ।


अद्य कैलिफोर्निया-राजस्वविभागेन घोषितं यत् ते परीक्षणस्य श्रृङ्खलां कुर्वन्ति।निकटभविष्यत्काले Apple Wallet app digital ID function इत्यस्य समर्थनस्य योजना अस्तिपरन्तु कैलिफोर्निया-राजस्वविभागेन उक्तं यत् प्रासंगिकं बटुक-परिचयपत्रं वास्तविक-चालक-अनुज्ञापत्रस्य अथवा परिचय-पत्रस्य सहचरत्वेन निर्मितम् अस्ति, न तु तस्य प्रतिस्थापनं भवति, उपयोक्तृभिः परिचय-पत्रं यावत् स्वस्य भौतिक-चालक-अनुज्ञापत्रं वा परिचय-पत्रं वा स्वेन सह निरन्तरं वहति card is in the iPhone device wallet.

IT House इत्यनेन ज्ञातं यत् एप्पल् आधिकारिकतया दावान् करोति यत् कम्पनीयाः बटुक-अनुप्रयोगः "डिजिटल-ID-कार्ड्" अधिकं निजी अस्ति, तथा च प्रासंगिक-सूचनाः निम्नस्तरीय-सुरक्षा-संरक्षणस्य अधीनाः इति कथ्यन्ते यथा, यदि कश्चन उपयोक्ता स्वस्य प्रस्तुतीकरणं कर्तुम् इच्छति आयुः प्रमाणरूपेण ID, बटुक-अनुप्रयोगः केवलं वक्ष्यति परिचय-पक्षः "उपयोक्ता आयुः अस्ति", परन्तु उपयोक्तुः विशिष्टा आयुः सूचना न प्रकटिता भविष्यति