समाचारं

फॉर्च्यून ग्लोबल ५०० इत्यस्य २०२४ संस्करणे ग्रीनलैण्ड् होल्डिङ्ग् ग्रुप् २९१ तमे स्थाने अस्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ५ दिनाङ्के फॉर्च्यून् पत्रिकायाः ​​नवीनतमं फॉर्च्यून ग्लोबल ५०० सूचीं प्रकाशितम् । वैश्विककम्पनीषु ग्रीनलैण्ड् होल्डिङ्ग् ग्रुप् २९१ तमे स्थाने अस्ति । २०१२ तमे वर्षात् ग्रीनलैण्ड् होल्डिङ्ग् ग्रुप् १३ वर्षाणि यावत् क्रमशः फॉर्च्यून ग्लोबल ५०० इत्यस्मिन् समाविष्टः अस्ति ।

२०२३ तमे वर्षे ग्रीनलैण्ड् होल्डिङ्ग्स् इत्यनेन ३६०.२ अरब युआन् परिचालन-आयः प्राप्तः, यस्मिन् वर्षे वर्षे १७.२८% न्यूनता अभवत्;

शीर्ष ५०० सूचीयां ज्ञायते यत् अस्मिन् वर्षे १३३ चीनदेशस्य कम्पनयः सन्ति, गतवर्षस्य १४२ कम्पनीभ्यः ९ न्यूनाः, येषु १२८ मुख्यभूमिचीनदेशस्य (हाङ्गकाङ्गसहितः), गतवर्षस्य अपेक्षया ७ न्यूनाः सन्ति आँकडानुसारं सूचीयां स्थापितानां कम्पनीनां द्वितीयतृतीयांशं तथा तेषां राजस्वं लाभं च अमेरिका, चीन, जापानदेशेभ्यः आगच्छति । अस्मिन् वर्षे सूचीयां १३३ चीनीयकम्पनीनां मध्ये २०२३ तमे वर्षे कुलराजस्वं प्रायः ११ खरब अमेरिकीडॉलर् भविष्यति, यत् गतवर्षे सूचीस्थानां १४२ कम्पनीनां अपेक्षया प्रायः ६% न्यूनम् अस्ति (पत्रस्य संवाददाता लियू चाङ्गः)