समाचारं

फॉर्च्यून ग्लोबल ५०० क्रमाङ्कनस्य "फाइन-ट्यूनिङ्ग" ग्रेटर बे एरिया इत्यस्मिन् "डिजिटल इन्टेलिजेन्स" परिवर्तनं प्रतिबिम्बयति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दक्षिणवित्तस्य सर्वमीडिया संवाददाता वु जियानन् ग्वाङ्गझौतः रिपोर्ट् करोति

अगस्तमासस्य ५ दिनाङ्के २०२४ तमस्य वर्षस्य फॉर्च्यून ग्लोबल ५०० इति सूची प्रकाशिता मुख्यभूमिचीनदेशस्य (हाङ्गकाङ्गसहितस्य) कम्पनीनां संख्या १२८ आसीत्, यत् गतवर्षस्य अपेक्षया ७ न्यूनम् आसीत्, यत्र ग्वाङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-देशस्य २२ कम्पनयः अपि सन्ति Greater Bay Area.

क्षेत्रीयदृष्ट्या शेन्झेन्-नगरे ९ कम्पनयः सूचीयां सन्ति, तदनन्तरं गुआङ्गझौ-नगरे ६ कम्पनयः, हाङ्गकाङ्ग-नगरे ५ कम्पनयः, डोङ्गगुआन्-फोशान्-नगरे च १-१-कम्पनयः सन्ति कम्पनी-क्रमाङ्कनात् न्याय्यं चेत् शीर्ष-कम्पनी चाइना पिंग एन् इन्शुरन्स (समूह) कम्पनी लिमिटेड् अस्ति, यस्याः ५३ स्थाने हुवावे, टेन्सेन्ट्, बीवाईडी, जीएसी, मिडिया, लक्सशेयर प्रिसिजन इत्यादयः कम्पनयः सर्वेऽपि सूचीयां सन्ति ।

तेषु BYD इति चीनीयकम्पनी अस्ति या पूर्ववर्षात् ६९ स्थानानि वर्धितवती ।

जिनान विश्वविद्यालयस्य अर्थशास्त्रस्य विद्यालयस्य प्राध्यापकः लियू जिनशानः दक्षिणवित्तस्य अर्थशास्त्रस्य च पत्रकारैः सह उक्तवान् यत् एषा सूची ग्रेटर बे क्षेत्रे "प्रौद्योगिकी-नेतृत्वेन" उद्यमानाम् मूल्यं दर्शयितुं शक्नोति अस्य पृष्ठतः यत् प्रतिबिम्बितम् अस्ति तत् प्रभावशीलता गुआंगडोङ्ग इत्यनेन उद्यमानाम् अङ्कीकरणे बुद्धिमान् च परिवर्तनं प्रवर्तयितुं ग्रेटर बे एरिया अधिकानि फॉर्च्यून ५०० कम्पनयः सेवनीयाः, औद्योगिकविकासस्य नेतृत्वं कर्तुं प्रौद्योगिकीनवाचारं सुदृढां कुर्वन्तु, तथा च कृत्रिमबुद्धिः, स्मार्टनिर्माणम् इत्यादिषु क्षेत्रेषु अधिकानि विश्वस्तरीयकम्पनयः संवर्धितव्याः ये नूतनानां प्रतिनिधित्वं कुर्वन्ति उत्पादकता दिशाएँ।



सूचीयां आर्धाधिकानां कम्पनीनां क्रमाङ्कनं सुदृढं कृतम्

अस्मिन् वर्षे कुलम् २२ ग्रेटर बे एरिया कम्पनयः नवीनतम फॉर्च्यून ग्लोबल ५०० सूचीयां सन्ति, यत् गतवर्षस्य तुलने आर्धाधिकानां (१२) कम्पनीनां क्रमाङ्कनं सुधरितम् अस्ति।

कम्पनीनां प्रकृतेः आधारेण न्याय्यं चेत्, राज्यस्वामित्वयुक्तानां सम्पत्तिपृष्ठभूमियुक्तानां कम्पनीनां अस्मिन् वर्षे सूचीयां अधिकानि स्थानानि सन्ति, यत्र गुआंगझौ ऑटोमोबाइल उद्योगसमूहकम्पनी, शेन्झेन् इन्वेस्टमेण्ट् होल्डिङ्ग् कम्पनी लिमिटेड, ग्वाङ्गझौ औद्योगिकनिवेशहोल्डिंगसमूहः च सन्ति Co., Ltd. ("Guangzhou Industrial Control" इति उल्लिखितः), Guangdong Guangxin Holding Group Co., Ltd.("Guangxin Group" इति उल्लिखितः) सहितं नव राज्यस्वामित्वयुक्ताः उद्यमाः सूचीयां सन्ति ज्ञातव्यं यत् गतवर्षे एव सूचीयां प्रविष्टस्य गुआङ्गझौ औद्योगिकनियन्त्रणस्य गुआङ्गक्सिन् समूहस्य च अस्मिन् वर्षे क्रमेण २०, १३ स्थानेषु वृद्धिः अभवत्

"एतत् गुआङ्गडोङ्गस्य राज्यस्वामित्वयुक्तानां सम्पत्तिनां तथा राज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारस्य गहनतायाः प्रभावशीलतां प्रतिबिम्बयति। राज्यस्वामित्वयुक्तानां उद्यमानाम् विपण्यप्रतिस्पर्धा क्रमेण अधिकाधिकं प्रमुखा अभवत्। राज्यस्वामित्वयुक्तानां उद्यमानाम् निजीउद्यमानां च प्रवृत्तिः दर्शिता अस्ति going hand in hand and growing symbiotically." लियू जिनशान् इत्यनेन उक्तं यत् गुआङ्गडोङ्गस्य राज्यस्वामित्वयुक्ताः सम्पत्तिः राज्यस्वामित्वयुक्ताः उद्यमाः च औद्योगिकविकासस्य चालने अग्रणीभूमिकां निर्वहन्ति तथा च गुआङ्गडोङ्गः राज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारस्य व्यापकरूपेण गभीरीकरणे अग्रणीभूमिकां निर्वहति, यत्... राज्यस्वामित्वयुक्तानां उद्यमानाम् विपण्यजीवनशक्तिं निरन्तरं उत्तेजितवान् ।

अन्तिमेषु वर्षेषु गुआङ्गडोङ्ग-नगरेण राज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारं गभीरं कर्तुं सुधारं च कर्तुं कार्याणि कार्यान्वितानि "एकः उद्यमः, एकः नीतिः" तथा "एकः उद्योगः, एकः नीतिः" इत्येतयोः अनुरूपं कार्यान्वयनयोजनानां कुञ्जीनां च तुलनां कर्तुं प्रान्तीय-उद्यमानां प्रचारः कृतः कार्यसूचीं करोति, तथा च उद्योगनेतृणां समूहस्य तथा "विशेषज्ञस्य विशेषस्य च उद्यमानाम्" संवर्धनं श्रेणीबद्धरूपेण वर्गीकृतरूपेण च करोति। आँकडा दर्शयति यत् जनवरीतः जून 2024 पर्यन्तं गुआङ्गडोङ्ग प्रान्तस्य राज्यस्वामित्वयुक्तेन सम्पत्तिनिरीक्षणप्रशासनआयोगेन पर्यवेक्षिताः उद्यमाः 322.433 अरब युआन् सञ्चितरूपेण आयं प्राप्तवन्तः, जूनमासस्य अन्ते कुलसम्पत्तयः 2.62461 अरब युआन्, वर्षे- वर्षे क्रमशः ५.८% वृद्धिः ।

गुआंगक्सिन् समूहं उदाहरणरूपेण गृह्यताम्, २४ वर्षाणां सुधारस्य विकासस्य च अनन्तरं गुआंगक्सिन् समूहः विदेशीयव्यापार उद्यमात् राज्यस्वामित्वयुक्ता पूंजीकम्पनीरूपेण परिणतः अस्ति, या विनिर्माणक्षेत्रे केन्द्रितः अस्ति, बाजारोन्मुखः अस्ति, मिश्रितस्वामित्वस्य विशेषतां दर्शयति, पूंजीयाः लाभं च लभते operations.निवेशकम्पनी फेरोनिकेल-स्टेनलेस-स्टील-उद्योगेषु "शत-अर्ब-स्तरस्य" औद्योगिक-समूहस्य निर्माणं कृतवती अस्ति तथा च उच्च-प्रदर्शन-एल्युमिनियम-प्रोफाइलस्य, इलेक्ट्रॉनिक-सर्किट-सामग्रीणां, जैविक-क्षेत्रेषु चत्वारि "दश-अर्ब-स्तरीयाः" श्रृङ्खला-मास्टर-उद्यमानां निर्माणं कृतवती अस्ति किण्वनं, अङ्कीयमाध्यमानि च।

भौगोलिकवितरणस्य दृष्ट्या सूचीस्थाः कम्पनयः अद्यापि आर्थिकरूपेण विकसिते पर्ल् रिवर डेल्टाक्षेत्रे केन्द्रीकृताः सन्ति विशेषतः शेन्झेन् सूचीयां ९ कम्पनीभिः सह प्रथमस्थाने अस्ति, येषु ग्रेटरबे इत्यस्मिन् कुलकम्पनीनां प्रायः आधा भागः अस्ति क्षेत्र, हुवावे, टेन्सेण्ट्, बीवाईडी, एसएफ एक्स्प्रेस् इत्यादीनां कम्पनीनां नेतृत्वे प्रतिनिधित्वं कुर्वन्ति । ग्वाङ्गझौ-नगरे सूचीयां कम्पनीनां संख्या गतवर्षस्य समानकालस्य समाना आसीत्, यत्र कुलम् ६ कम्पनयः आसन् ।

हाङ्गकाङ्ग-देशस्य कुलम् ५ कम्पनयः अस्मिन् सूचौ सन्ति । तेषु एआइए होल्डिङ्ग्स् कम्पनी लिमिटेड् अस्मिन् वर्षे ग्रेटर बे एरिया सूचीयां एकमात्रं नूतनं कम्पनी अस्ति इति सूचीयां ज्ञायते यत् कम्पनीयाः लाभः वर्षे वर्षे १,२३४.८% वर्धितः। शेषेषु फोशान् तथा डोङ्गगुआन् इत्येतयोः प्रत्येकस्य एकः कम्पनी अस्ति, यथा मिडिया ग्रुप् कम्पनी लिमिटेड् तथा लक्सशेर् प्रिसिजन इण्डस्ट्री कम्पनी लिमिटेड्, या गतवर्षे एव सूचीयां प्रविष्टवती।

"शेन्झेन्-नगरस्य ९ कम्पनयः सूचीयां सन्ति इति कारणं अस्ति यत् शेन्झेन्-नगरेण अन्तिमेषु वर्षेषु उद्यम-नवीनीकरणस्य मुख्य-निकायरूपेण आग्रहः कृतः । शेन्झेन्-नगरस्य ९०% तः अधिकाः अनुसंधान-विकास-कर्मचारिणः, अनुसंधान-विकास-निधिः, आविष्कार-पेटन्ट् च मूलतः उद्यमानाम् आगच्छन्ति । एतत् शेन्झेन्-नगरे अस्ति उद्यमनवीनीकरणं मुख्यशरीररूपेण एतत् प्रतिरूपं भविष्ये स्वविकासस्य त्वरिततायै ग्रेटरबे एरिया इत्यस्य नगराणि शिक्षितुं शक्नुवन्ति इति एकः उपायः अस्ति" इति लियू जिनशानः अवदत्।

लियू जिनशान् इत्यस्य मतं यत् अस्मिन् वर्षे ग्वाङ्गझौ-नगरे हाङ्गकाङ्ग-नगरे च ६, ५-कम्पनयः सन्ति, अस्मिन् वर्षे ग्रेटरबे-क्षेत्रे एकमात्रं नूतनं कम्पनी अस्ति -शेन्झेन्-हाङ्गकाङ्ग-मकाओ विज्ञान-प्रौद्योगिकी-नवाचार-गलियारा सहकारि-विकासः दर्शयति यत् ग्रेटर-बे-क्षेत्रस्य समग्र-लिङ्केज-नवाचारस्य एकीकरण-स्तरः क्षेत्रीय-सहकार्यं च निरन्तरं सुधरति।

“आज्ञायां प्रौद्योगिकी” इत्यस्य लक्षणं प्रकाशितम् अस्ति

फॉर्च्यून ग्लोबल ५०० इत्यस्मिन् कम्पनीनां उद्योगवितरणं दृष्ट्वा अस्मिन् वर्षे सूचीयां स्थापिताः कम्पनयः विनिर्माणं, अन्तर्जालं च संचारं, नवीन ऊर्जावाहनानि, बैंकिंग् तथा वित्तं, जैवचिकित्सा इत्यादीनि क्षेत्राणि सन्ति, येषु उद्योगानां विस्तृतश्रेणी कवरिता अस्ति

ज्ञातव्यं यत् वाहन-उद्योगः उत्तमं प्रदर्शनं कृतवान् । फॉर्च्यून चाइनीज इत्यस्य अनुसारम् अस्मिन् वर्षे कुलम् १० चीनदेशस्य वाहन-वाहन-भाग-कम्पनयः अस्मिन् सूचौ प्रविष्टाः सन्ति । एतेषु १० कम्पनीषु चेरी प्रथमवारं सूचीयां अस्ति, अन्येषां नवकम्पनीनां श्रेणी अधिकतया वर्षे वर्षे वर्धिता अस्ति ।

तेषु शेन्झेन्-नगरस्य BYD इति चीनीयकम्पनी अस्ति या अस्मिन् वर्षे सर्वाधिकं स्वक्रमाङ्कनं कृतवती, गतवर्षे तस्याः राजस्वं ६३ अरब अमेरिकी-डॉलर्-तः ८५.१ अब्ज-अमेरिकीय-डॉलर्-पर्यन्तं वर्धितम्, गतवर्षस्य तुलने ६९ स्थानानि सुधरति, तस्य लाभः अपि वर्धितः ७१.७% इत्येव । वाहन-उद्योगस्य कृते स्मार्ट-ड्राइविंग्-समाधानं प्रदातुं शक्नुवन्त्याः हुवावे-कम्पनी अपि एकः मुख्यविषयः अस्ति, कम्पनी १३२.४% लाभवृद्धिं प्राप्तवान्, तस्याः क्रमाङ्कनं ८ स्थानैः सुधारयित्वा १०३ तमे स्थाने अभवत् परन्तु मुख्यतया स्थापिता संयुक्त उद्यमकारकम्पनी गुआङ्गझौ ऑटोमोबाइल इण्डस्ट्री ग्रुप् कम्पनी लिमिटेड् इत्यनेन अस्मिन् वर्षे सूचीयां राजस्वपरिमाणे शुद्धलाभे च नकारात्मकवृद्धिः अभवत्, तस्य क्रमाङ्कनं १६ स्थानेषु न्यूनीकृतम्

प्रासंगिककारकम्पनीनां श्रेणीषु परिवर्तनं वस्तुतः नूतन ऊर्जावाहनेषु परिवर्तनस्य वाहननिर्माणस्य प्रवृत्तिं प्रतिबिम्बयति। अस्मिन् वर्षे प्रथमार्धे BYD इत्यनेन कुलम् 1.6071 मिलियन वाहनानि विक्रीताः, अग्रेसरणीयः घरेलुः नवीन ऊर्जावाहनकम्पनी गुआंगझौ ऑटोमोबाइल समूहः विद्युत्करणपरिवर्तनस्य गतिना फसितवान् वर्षस्य प्रथमार्धे सञ्चितविक्रयः ८६३,००० वाहनानि आसन्, वर्षे वर्षे २५.८% न्यूनता अभवत् ।

लियू जिनशान् इत्यनेन उक्तं यत् कारकम्पनीनां परिवर्तनस्य वर्तमानप्रवृत्तिः नूतना ऊर्जा अभवत् ग्वाङ्गझौ आटोमोबाइलसमूहेन प्रतिनिधित्वं कुर्वतीनां पारम्परिककारकम्पनयः नवीन ऊर्जाकारकम्पनीनां चुनौतीनां सामनां कुर्वन्ति तथा च निगमसञ्चालनसूचकानाम् विकासाय नूतनानां परिवर्तनमार्गाणां अन्वेषणस्य तत्काल आवश्यकता वर्तते .

तदतिरिक्तं सूचीयाः विश्लेषणं कृत्वा एतत् द्रष्टुं न कठिनं यत् "निर्माणं गुरुरूपेण" मुख्यविकासरेखारूपेण गृहीत्वा उद्यमानाम् अङ्कीयबुद्धिमत्रूपान्तरणस्य प्रचारः अद्यापि ग्रेटरबेक्षेत्रे सूचीस्थानां कम्पनीनां विकल्पः एव अस्ति . Luxshare Precision इत्यस्य संस्थापकः Wang Laichun इत्यनेन एकवारादधिकं सार्वजनिकरूपेण उल्लेखः कृतः यत् Luxshare Precision इत्यनेन डिजिटल-मञ्चानां निर्माणात् अविभाज्यम् उत्तमं परिणामं प्राप्तुं शक्यते भविष्ये अपि उत्पाद-नवीनीकरणस्य, संचालन-अनुकूलनस्य च अन्वेषणार्थं डिजिटल-मञ्चानां उपयोगं निरन्तरं करिष्यति

वस्तुतः उद्यमानाम् "बुद्धिमान् निर्माणम्" परिवर्तनं गुआङ्गडोङ्गस्य वास्तविक अर्थव्यवस्थायाः आग्रहेण, उद्यमानाम् अङ्कीयरूपान्तरणस्य त्वरिततायै सहायतार्थं प्रौद्योगिकीनवाचारस्य उपयोगेन च निकटतया सम्बद्धम् अस्ति अन्तिमेषु वर्षेषु गुआङ्गडोङ्गेन उच्चगुणवत्तायुक्तस्य विनिर्माणप्रान्तस्य निर्माणे मतं निर्मितम्, विनिर्माण-उद्योगस्य उच्चगुणवत्ता-विकासाय नियमानाम् प्रचारं प्रवर्धितम्, "दश-तकनीकी-सुधार-नियमाः" घोषिताः, ५,००० तः अधिकस्य डिजिटल-रूपान्तरणस्य प्रचारः कृतः निर्धारित आकारात् उपरि औद्योगिक उद्यमाः, तथा च ९,३०० तः अधिकानां औद्योगिक उद्यमानाम् प्रौद्योगिकीविकासं प्रवर्धितवान् उन्नतनिर्माणं प्रति परिवर्तनं विकासं च त्वरितम्।

तथ्याङ्कानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमार्धे गुआङ्गडोङ्गस्य उन्नतविनिर्माण-उच्चप्रौद्योगिकी-निर्माण-उद्योगानाम् अतिरिक्त-मूल्यं समग्र-औद्योगिक-वृद्धेः अपेक्षया अधिक-वेगेन वर्धितम्, उन्नत-निर्माण-उच्च-प्रौद्योगिकी-निर्माण-क्षेत्रे निवेशः क्रमशः १८.६%, २३.९% च वर्धितः

लियू जिनशानः अवदत् यत् बृहत्तराणि सशक्ताः च भवितुम् विनिर्माणकम्पनयः डिजिटलीकरणस्य बुद्धिमत्तायाः च प्रति वैश्विकविनिर्माणपरिवर्तनस्य प्रवृत्तेः अनुरूपाः भवितुम् अर्हन्ति। डिजिटल-बुद्धिमान्-परिवर्तन-माध्यमेन अपस्ट्रीम-मध्य-अधोप्रवाह-औद्योगिक-शृङ्खलानां एकीकरणेन, किञ्चित्पर्यन्तं, विविध-सञ्चालन-सहितं, उत्पादन-प्रक्रिया-स्तरस्य समायोजनेन सह, स्केल-प्रतिफलनस्य वर्धनेन सह स्केल-अर्थव्यवस्थाः, व्याप्तेः अर्थव्यवस्थाः च प्राप्तुं शक्यन्ते वर्तमानकाले उद्यमानाम् अङ्कीयरूपान्तरणस्य बृहत्तमः प्रवृत्तिः .

"अस्याः सूचीयाः विषये सर्वाधिकं उत्कृष्टं वस्तु 'कमाण्डे प्रौद्योगिक्याः' मूल्यम् अस्ति यत् "कमाण्डे प्रौद्योगिकी" इत्यस्य पृष्ठतः ग्रेटर बे एरिया इत्यस्मिन् अधिकानि फॉर्च्यून ५०० कम्पनयः इन्क्यूबेट् कर्तुं आवश्यकम् कृत्रिमबुद्धिः, स्मार्टनिर्माणं च इत्यादीनि क्षेत्राणि ये नवीन-उत्पादकता-दिशां प्रतिनिधियन्ति, वयं औद्योगिक-विकासस्य नेतृत्वं कर्तुं प्रौद्योगिकी-नवीनतां सुदृढां करिष्यामः, अधिक-विश्वस्तरीय-उद्यमानां संवर्धनं च करिष्यामः |.