समाचारं

किं ऑडी तथा एसएआईसी सहकार्यस्य मॉडल् स्वलेबलं परिवर्तयिष्यति?त्रयः अपि पक्षाः प्रतिवदन्ति स्म यत् कोऽपि प्रासंगिकः वार्ता न प्रकाशितः।

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं संवाददाता: Huang Xinsu प्रत्येकं सम्पादकः: Sun Lei

अधुना एव रायटर्-पत्रिकायाः ​​अनुसारंऑडी SAIC Motor इत्यनेन सह सहकार्यं कुर्वन् नूतनः विद्युत् मॉडलः स्वस्य लोगो परिवर्तयिष्यति तथा च Audi इत्यस्य प्रतिष्ठितं "चतुर्वलयम्" इति लोगो न प्रदर्शयिष्यति । प्रतिवेदने उक्तं यत् ऑडी इत्यस्य “चतुर्-वलय”-चिह्नस्य रद्दीकरणस्य कारणं ब्राण्ड्-प्रतिबिम्ब-विचारणात् अस्ति । अस्मिन् विषये "दैनिक आर्थिकसमाचारः" इत्यनेन SAIC Group, Audi China, SAIC Audi इत्यनेन सह एतत् सत्यापितं त्रयः अपि पक्षाः अवदन् यत् "सम्प्रति कोऽपि प्रासंगिकः आधिकारिकः सूचना न घोषिता अस्ति।

अस्मिन् वर्षे मेमासस्य आरम्भे एव ऑडी तथा एसएआईसी समूहः,एसएआईसी फोक्सवैगन सहकार्यसम्झौते हस्ताक्षरं कृत्वा भविष्ये सर्वे पक्षाः स्थानीयसहकार्यं अधिकं करिष्यन्ति। ऑडी चीनस्य मतं यत् चीनदेशे ऑडी इत्यस्य रणनीत्याः प्रचारार्थं महत्त्वपूर्णः माइलस्टोन् अस्ति तस्य उद्देश्यं चीनीयविपण्यस्य विशिष्टानि आवश्यकतानि अधिकतमं पूर्तयितुं वर्तते, तथा च नूतनेन संयुक्तोद्यमस्य सहकार्यस्य च प्रतिरूपेण अन्तर्राष्ट्रीयविलासितायाः पूर्वानुमानं स्थापितं अस्ति कारकम्पनीनां स्थानीयसहकार्यं सुदृढं कर्तुं।

विशेषतः, अस्य मॉडलस्य अन्तर्गतं, ऑडी उच्चस्तरीय-उत्पादानाम् कृते स्वस्य उत्पादपरिभाषा, वाहन-अनुसन्धान-विकासः, अभियांत्रिकी-प्रौद्योगिकी-क्षमतां च उपयुज्यते यत् नूतन-उत्पादानाम् ऑडी-ब्राण्ड्-जीनानि सन्ति इति सुनिश्चितं करिष्यति एसएआईसी बुद्धिमान् नवीनप्रौद्योगिकीनां सशक्तिकरणं पारिस्थितिकीसहकार्यं च केन्द्रीक्रियते।

पूर्ववार्तानुसारं ऑडी-एसएआईसी-योः सहकार्यस्य आधारेण संयुक्तं परियोजनाप्रबन्धनदलं स्थापितं अस्ति । तस्मिन् एव काले "एडवांसड् डिजिटाइज्ड् प्लेटफॉर्म" इति नूतनं मञ्चं ऑडी तथा एसएआईसी इत्यनेन संयुक्तरूपेण विकसितं यत् चीनीयविपण्ये केन्द्रितं भवति, तस्य आधिकारिकरूपेण प्रारम्भः अभवत्

बुद्धिमान् डिजिटल-मञ्चस्य धन्यवादेन ऑडी-उत्पादानाम् विपणन-समयः ३०% अधिकेन न्यूनः भविष्यति । बुद्धिमान् डिजिटल-मञ्चस्य आधारेण निर्मितानाम् प्रथमः मॉडल्-समूहः बी-वर्गस्य, सी-वर्गस्य च कार-खण्डं आच्छादयन्तः त्रीणि शुद्ध-विद्युत्-माडलाः भविष्यन्ति, येषु प्रथमं २०२५ तमे वर्षे प्रक्षेपणं भविष्यति ऑडी चीन इत्यनेन उक्तं यत् - "ऑडी तथा एसएआईसी इत्यनेन संयुक्तरूपेण विकसिताः नवीनाः विद्युत् मॉडलाः अद्यापि शुद्धब्राण्ड् जीनयुक्ताः ऑडी काराः भविष्यन्ति।" अधिकानि नवीनप्रवृत्तयः।

दैनिक आर्थिकवार्ता