समाचारं

बीयर-भण्डारः प्रवृत्तिं बक् कृत्वा वर्धितः

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीन कोष समाचार हरित

अगस्तमासस्य ५ दिनाङ्के एशियायाः विपण्यां विशालः भूकम्पः अभवत्, ततः हाङ्गकाङ्ग-देशस्य प्रमुखाः त्रयः स्टॉक-सूचकाङ्काः बन्दाः अभवन् । हैङ्ग सेङ्ग सूचकाङ्कः १.४६% न्यूनः भूत्वा १६६९८.३६ अंकाः अभवत्; हाङ्गकाङ्ग-समूहस्य पूर्णदिवसस्य व्यापारस्य परिमाणं १३५.०१५ अरब हाङ्गकाङ्ग-डॉलर् यावत् अभवत्, यत्र दक्षिणदिशि गच्छन्तीनां निधिनां शुद्धक्रयणं १.३८७ अब्ज हाङ्गकाङ्ग-डॉलर्-रूप्यकाणि अभवत् । अस्मिन् वर्षे आरम्भात् दक्षिणदिशि गच्छन्तीनां निधिनां शुद्धक्रयणं ४२७.२५१ अब्ज हॉगकॉग-डॉलर्-रूप्यकाणां सञ्चितम् अस्ति ।


क्षेत्राणां उद्योगानां च दृष्ट्या: ऊर्जा, कच्चामालः, औद्योगिकक्षेत्राणि च शीर्षहारिणां मध्ये आसन्, कोर-प्रौद्योगिकी-सञ्चयेषु विघ्नाः अभवन्, आवश्यक-उपभोगः च प्रवृत्तिम् अवरुद्ध्य वर्धितः

बीयरस्य भण्डारः प्रवृत्तिं बक करोति, वर्धते च

अगस्तमासस्य ५ दिनाङ्के बीयरस्य भण्डारः विपण्यप्रवृत्तिं प्रतिकारं कृत्वा वर्धितः । बुडवाइजर एशिया प्रशांतस्य ३.००% वृद्धिः अभवत्;

Budweiser एशिया प्रशांत शेयर मूल्य प्रवृत्ति


स्रोतः - वायुः ।

अद्यत्वे विपण्यविरुद्धं वर्धमानमपि दीर्घकालं यावत् बीयर-समूहस्य मूल्येषु दबावः अस्ति । वर्षस्य आरम्भात् एव बुड्वाइजर एशिया पॅसिफिक इत्यस्य शेयरमूल्यं प्रायः ३०% न्यूनीकृतम् अस्ति ।

हैटोङ्ग इन्टरनेशनल् इत्यनेन एकं प्रतिवेदनं प्रकाशितम् यत् जुलैमासे घरेलुबीयर-उद्योगस्य राजस्वं प्रायः २०.१ अरब युआन् आसीत्, यत् वर्षे वर्षे ५.८% वृद्धिः अभवत् २०२४ जनवरीतः २०२४ तमस्य वर्षस्य जुलैमासपर्यन्तं घरेलुबीयर-उद्योगस्य सञ्चितराजस्वं ११६.२ अरब युआन् आसीत्, यत् वर्षे वर्षे ०.३% वृद्धिः अभवत् । जुलाईमासात् आरभ्य उत्तरे बह्वीषु स्थानेषु उच्चतापमानं वर्तते, चीनदेशे अनेकेषु स्थानेषु बीयरमहोत्सवानां उद्घाटनानि च । गतवर्षस्य जुलैमासे न्यूनमूलस्य कारणात् जुलैमासे प्रमुखनिर्मातृणां विक्रये वर्षे वर्षे महती उन्नतिः भविष्यति इति अपेक्षा अस्ति।

हाङ्गकाङ्ग-नगरस्य भण्डारस्य "त्रयः बैरल्-तैलस्य" न्यूनता अभवत्

अगस्तमासस्य ५ दिनाङ्के हाङ्गकाङ्ग-नगरस्य भण्डारः "तैलस्य त्रयः बैरल्" इत्येव न्यूनः अभवत् । चीनराष्ट्रीय अपतटीयतैलनिगमस्य ६.३७%, चीनराष्ट्रीयपेट्रोलियमनिगमस्य ५.४३%, चीनपेट्रोकेमिकलनिगमस्य २.७९% न्यूनता अभवत् ।

केचन दलालाः अद्यतनकारणानां कारणेन तैलमूल्यानां पुनः अनुसन्धानं जातम् इति प्रतिवेदनानि जारीकृतवन्तः । प्रथमं, अमेरिकासहिताः प्रमुखाः विदेशेषु अर्थव्यवस्थाः मन्दतां प्रविशन्ति इति विपण्यं चिन्तितम् अस्ति । द्वितीयं, अमेरिकीनिर्वाचनानन्तरं मध्यमकालीनरूपेण तैलस्य, गैसस्य च आपूर्तिः वर्धयितुं शक्नोति। तृतीयम्, दीर्घकालं यावत् चीनस्य ऊर्जापरिवर्तनस्य पृष्ठभूमितः तैलस्य वैश्विकमागधा दुर्बलतां गन्तुं शक्नोति। केचन दलालाः भविष्यवाणीं कुर्वन्ति यत् २०२४ तमस्य वर्षस्य अगस्तमासस्य अन्ते यावत् अद्यापि मन्दतायाः अपेक्षायां विपण्यं व्यापारं करिष्यति । परन्तु केचन दलालाः मन्यन्ते यत् वर्तमानतैलमूल्यानां पूर्णतया मूल्यं जोखिमेषु भवति ।

UBS: जापानस्य आर्थिकवृद्धेः पूर्वानुमानं अवनयति

यूबीएस इन्वेस्टमेण्ट् बैंकस्य मुख्यः जापान अर्थशास्त्री मासामिचि अदाची इत्यनेन अद्यैव स्वमतं प्रकटितम् यत् जापानस्य बैंकस्य "हॉकी" वृत्तिः अपेक्षां अतिक्रान्तवती। सः भविष्यवाणीं करोति यत् अस्मिन् वर्षे अक्टोबर् मासे जापानस्य बैंकः व्याजदराणि वर्धयिष्यति। दरवृद्धेः अनन्तरं नीतिदरः ०.५% यावत् भविष्यति। अदाची मासामिची इत्यनेन एकस्मिन् शोधप्रतिवेदने उक्तं यत् अद्यैव जापानस्य बैंकेन नीतिव्याजदरं ०.०~०.१% तः ०.२५% यावत् वर्धितम्, यत् अधिकांशविपण्यप्रतिभागिनां अपेक्षां अतिक्रान्तम्। व्याजदराणां वर्धनस्य अतिरिक्तं परिमाणात्मककठोरीकरणस्य विवरणमपि निर्धारितम् अस्ति । यूबीएस इत्यस्य अपेक्षा अस्ति यत् जापानस्य बैंकः अक्टोबर् मासे स्वस्य नीतिव्याजदरं ०.५% यावत् वर्धयिष्यति। यावत् आर्थिकसर्वक्षणस्य आँकडा न दुर्गता न भवन्ति तावत् यूबीएस इत्यस्य अपेक्षा अस्ति यत् जापानस्य बैंकः २०२४ तमस्य वर्षस्य डिसेम्बरमासे २०२५ तमस्य वर्षस्य जनवरीमासे च स्थगितः एव तिष्ठति । यदि अधिकांशजनाः आगामिवर्षस्य आरम्भे वसन्तवेतनवार्तालापानन्तरं उच्चवेतनवृद्धिं प्राप्नुवन्ति तर्हि जापानस्य बैंकः २०२५ तमस्य वर्षस्य मार्चमासे नीतिव्याजदरं ०.७५% यावत् वर्धयिष्यति २०२५ तमस्य वर्षस्य जूनमासे नीतिव्याजदरं १.०% यावत् वर्धयितुं शक्नोति । यूबीएस इत्यस्य नीतिदरवृद्धेः पूर्वानुमानं मार्केट् मूल्यनिर्धारणस्य अन्येषां बीओजे-निरीक्षकाणां अपेक्षया अधिकं "हॉकी" अस्ति ।

तदतिरिक्तं यूबीएस इत्यस्य अपेक्षा अस्ति यत् जापानस्य बैंकस्य अन्तिमव्याजदरः १.०% भविष्यति ।

यूबीएस इत्यस्य मतं यत् जापानस्य अर्थव्यवस्था सामान्या भविष्यति। परन्तु जापानीनिवासिनां प्रयोज्य-आयस्य वृद्धिः अभवत् अपि अस्मिन् वर्षे प्रथमत्रिमासिकस्य अन्ते यावत् वास्तविक-उपभोगः निरन्तरं न्यूनः अभवत् यदि २०१५ तः २०१९ पर्यन्तं बचतदरेषु ऊर्ध्वगामिनी प्रवृत्तिः पुनरावृत्तिः भवति तर्हि उपभोगवृद्धिः आयवृद्धिः इव शीघ्रं न भविष्यति । यूबीएस इत्यनेन जापानस्य आर्थिकवृद्धेः पूर्वानुमानं न्यूनीकृतम् । २०२५ तमे वर्षे २०२६ तमे वर्षे च जापानस्य कृते वास्तविकजीडीपी-वृद्धेः लक्ष्यं १% प्राप्तुं कठिनं भविष्यति इति बैंकेन उक्तम् ।

सम्पादकः - जोय

समीक्षाः मुयुः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)