समाचारं

पञ्च विभागाः : योग्यबीज-उद्योग-उद्यमानां सूचीकरणं, सूचीकरण-वित्तपोषणं, पुनर्वित्तपोषणं च समर्थयन्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० तमे सीपीसी केन्द्रीयसमित्याः तृतीयपूर्णसत्रस्य, केन्द्रीय आर्थिककार्यसम्मेलनस्य, केन्द्रीयवित्तीयकार्यसम्मेलनस्य च भावनां सम्यक् कार्यान्वितुं, केन्द्रीयसमितेः प्रथमक्रमाङ्कस्य दस्तावेजस्य परिनियोजनं कार्यान्वितुं, विकासस्य अवधारणाः ज्ञात्वा प्रयोक्तुं च, व्यापकग्रामीणपुनरुत्थानं प्रवर्धयितुं “दशलाखपरियोजना” इत्यस्मिन् निहिताः कार्यविधयः प्रचारतन्त्राणि च अद्यतने चीनस्य जनबैङ्कः, वित्तीयनिरीक्षणस्य राज्यप्रशासनं, चीनप्रतिभूतिनियामकआयोगः, वित्तमन्त्रालयः, कृषिमन्त्रालयः च तथा ग्रामीणकार्याणां संयुक्तरूपेण "व्यापकग्रामीणपुनरुत्थानस्य वित्तीयसमर्थनं सुदृढं कर्तुं "दशलाखपरियोजनायाः" अनुभवं ज्ञातुं प्रयोक्तुं च विशेषकार्याणि कर्तुं सूचना" (अतः परं ("सूचना" इति उच्यते) जारीकृतवती।

"सूचना" प्रथमं, खाद्यसुरक्षायाः वित्तीयसुरक्षां सुनिश्चित्य विशेषकार्याणि कार्यान्वितुं, खाद्यनिर्माणं, परिसञ्चरणं, क्रयणं, भण्डारणं च, प्रसंस्करणं च इत्यादीनां सम्पूर्णस्य उद्योगशृङ्खलायाः वित्तीयसेवापरिदृश्यानां विस्तारं कर्तुं, नवीनतां च प्रस्तावयति उच्चस्तरीयकृषिभूमिं तथा सुविधाकृषिनिर्माणस्य वित्तपोषणप्रतिमानं बीजउद्योगस्य तथा कृषिविज्ञानस्य प्रौद्योगिकीवित्तीयसेवानां पुनर्जीवनं गभीरं कर्तुं, योग्यबीजउद्योगोद्यमानां सूचीकरणं, सूचीकरणवित्तपोषणं पुनर्वित्तपोषणं च समर्थयति। द्वितीयं वित्तीयसहायतायाः प्रभावशीलतां समेकयितुं विस्तारयितुं च विशेषकार्याणि कार्यान्वितुं, प्रमुखसहायताकाउण्टीनां कृते विभेदितवित्तीयसमर्थननीतयः कार्यान्वितुं निरन्तरं कर्तुं, दरिद्रताग्रस्तक्षेत्रेषु ऋणविस्तारं निर्वाहयितुं, समाप्तेः अनन्तरं सामान्यीकृतवित्तीयसहायतातन्त्रस्य अध्ययनं योजनां च कर्तुं च अस्ति संक्रमणकालस्य । लक्षितसहायताकार्य्ये ठोसकार्यं कुर्वन्तु। तृतीयं ग्रामीणोद्योगानाम् विकासाय वित्तीयसेवानां कृते विशेषकार्याणि कार्यान्वितुं, जमानतस्य व्याप्तेः विस्तारार्थं ऋणं, बाण्ड्, इक्विटी, पट्टा इत्यादीनां वित्तपोषणमार्गाणां उपयोगः, ग्रामीणसम्पत्त्याः संसाधनानाम् पुनरुत्थानं, ग्रामीणप्राथमिक, माध्यमिक, तृतीयकयोः एकीकृतविकासं प्रवर्धयितुं च अस्ति उद्योगेषु, कृषकाणां आयवर्धनार्थं धनिकत्वं च समर्थयन्ति । काउण्टी-रसद-वितरण-केन्द्रादि-परियोजनानां वित्तपोषण-आवश्यकतानां सक्रियरूपेण पूर्तये, ग्रामीणक्षेत्रेषु परिसञ्चरण-नोडानां आँकडा-तत्त्वानां भूमिकायाः ​​अन्वेषणं, आपूर्ति-शृङ्खला-पूञ्जी-प्रवाहस्य, व्यावसायिक-प्रवाहस्य, रसदस्य च गहन-एकीकरणं प्रवर्धयितुं, उच्च-गुणवत्ता-विकासं च प्रवर्धयितुं च ग्राम्यसञ्चारस्य । चतुर्थं ग्रामीणनिर्माणस्य आर्थिकसमर्थनार्थं, जीवनपर्यावरणऋणउत्पादानाम् विकासाय, ग्रामीणजीवनपर्यावरणसुधाराय पारिस्थितिकीसभ्यतानिर्माणाय च आर्थिकसमर्थनं वर्धयितुं विशेषकार्याणि कार्यान्वितुं च अस्ति लोकसेवासुविधानां कृते ग्रामीणमूलसंरचनानिर्माणं वित्तीयप्रतिश्रुतिं च सुदृढं कुर्वन्तु, तथा च काउण्टीषु नगरीयग्रामीणक्षेत्राणां एकीकृतविकासस्य समर्थनं कुर्वन्तु। पञ्चमं वित्तद्वारा ग्रामीणशासनस्य सशक्तिकरणाय विशेषकार्याणि कार्यान्वितुं, कृषिसंस्कृतेः पर्यटनस्य च एकीकरणाय वित्तीयसमर्थनस्य नवीनतां कर्तुं, उत्तमपारिवारिकपरम्पराणां ग्रामीणरीतिरिवाजानां च प्रवर्धनेन, संवर्धनेन च वित्तीयसेवानां एकीकरणं प्रवर्धयितुं च। ग्रामीणक्षेत्रेषु मूलभूतवित्तीयसेवासु सुदृढीकरणं, ग्रामीणपुनरुत्थानस्य क्षेत्रे डिजिटल एकीकृतमञ्चस्य सुधारः, कृषिसम्बद्धसूचनाः एकीकृत्य, डिजिटलग्रामीणनिर्माणस्य समर्थनं च।

"सूचना" इत्यनेन एतत् बोधितं यत् वित्तीयसंस्थानां कृते विशेषवित्तीयबाण्ड् निर्गन्तुं प्रोत्साहयितुं, वित्तपोषणसाधननिर्गमने कृषिसम्बद्धानां उद्यमानाम् समर्थनं कर्तुं, तथा च पुनर्ऋणदानं, पुनः छूटं दातुं, प्रौद्योगिकीनवीनीकरणं, प्रौद्योगिकीपरिवर्तनं च इत्यादीनां मौद्रिकनीतिसाधनानाम् पूर्णं क्रीडां दातव्यम् ग्रामीणपुनर्जीवनस्य प्रमुखक्षेत्रेषु कृषि-लघु-उद्यमानां कृते समर्थनं वर्धयितुं निरन्तरं प्रयतन्ते। औद्योगिक-वित्तीय-वित्तीय-नीतीनां समन्वयं सुदृढं कुर्वन्तु, तथा च सर्वकाराणां, बङ्कानां, उद्यमानाञ्च मध्ये वित्तपोषण-डॉकिंग्-सेवाशृङ्खलां सुचारुरूपेण कुर्वन्तु। सर्वेषां वित्तीयसंस्थानां सेवातन्त्राणां अनुकूलनं, संसाधनानाम् काउण्टीषु झुकावः, विभिन्नकृषिसम्बद्धानां संस्थानां विविधवित्तीयआवश्यकतानां उत्तमरीत्या पूर्तये च निरन्तरं करणीयम्।

अग्रिमे चरणे चीनस्य जनबैङ्कः वित्तीयपरिवेक्षणस्य राज्यप्रशासनेन, चीनप्रतिभूतिनियामकआयोगेन, वित्तमन्त्रालयेन, कृषिग्रामीणकार्यमन्त्रालयेन इत्यादिभिः विभागैः सह संचारं सहकार्यं च अधिकं सुदृढं करिष्यति, तस्मात् शिक्षितुं आवेदनं च करिष्यति "दस मिलियन परियोजना" इत्यस्य अनुभवः, ग्रामीणपुनर्जीवनार्थं वित्तीयसेवानां प्रभावशीलतां समये सारांशं ददाति, तथा च आँकडानां सुदृढीकरणं पञ्च प्रमुखकार्याणां कार्यान्वयनस्य निरीक्षणं मूल्याङ्कनं च, वित्तीयसेवाक्षमतासु स्तरेषु च निरन्तरं सुधारं कर्तुं, व्यापकग्रामीणानां प्रवर्धनार्थं च सहायतां करोति पुनर्जीवनम् ।