समाचारं

९५ वर्षे ली त्सुङ्ग-दाओ इत्यनेन मातृभूमिस्य उच्च-ऊर्जा-भौतिकशास्त्र-उद्योगाय सन्देशः प्रेषितः यत् अधिकानि प्रथमश्रेणीयाः मौलिक-उपार्जनानि उत्पादयन्तु इति ।

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


ली त्सुंग-दाओ दृश्य चीन डेटा मानचित्र

२०२४ तमस्य वर्षस्य अगस्तमासस्य ४ दिनाङ्के स्थानीयसमये चीनदेशस्य प्रसिद्धः भौतिकशास्त्रज्ञः भौतिकशास्त्रस्य नोबेल् पुरस्कारविजेता च त्सुङ्ग-दाओ ली इत्यस्य ९८ वर्षे अमेरिकादेशे निधनम् अभवत् ।

१९५७ तमे वर्षे ३१ वर्षीयः त्सुङ्ग-दाओ ली इत्यनेन चेन्-निङ्ग् याङ्ग इत्यनेन सह दुर्बलपरस्परक्रियासु समतायाः असंरक्षणस्य नियमस्य संयुक्तरूपेण आविष्कारं कृत्वा भौतिकशास्त्रस्य नोबेल् पुरस्कारं प्राप्तवान् तदतिरिक्तं ली झेङ्गदाओ इत्यनेन क्वाण्टमक्षेत्रसिद्धान्ते, परमाणुभौतिकशास्त्रे, सांख्यिकीययान्त्रिकशास्त्रे, द्रवयान्त्रिकशास्त्रे इत्यादिषु अनेकानि उपलब्धयः प्राप्ताः ।

द पेपर इत्यस्य पूर्वसमाचारानुसारं २०२१ तमस्य वर्षस्य नवम्बर्-मासस्य २० दिनाङ्के ली झेङ्गदाओ इत्यनेन ९५तमं जन्मदिनम् आचरितम् । तस्मिन् एव दिने शङ्घाई जियाओ टोङ्ग विश्वविद्यालयस्य त्सुङ्ग-दाओ ली व्याख्यानभवने त्सुङ्ग-दाओ ली इत्यस्य शैक्षणिकविचाराः चीनीयविज्ञानशिक्षकाणां अभ्यासः च इति विषये संगोष्ठी आयोजिता

"कालः ज्वालामुखी इव उड्डीयते। गतदशकेषु अहं बहुभिः यूनिटैः मित्रैः च सहकार्यं कृत्वा मातृभूमिं प्रति सर्वोत्तमं कर्तुं सौभाग्यं प्राप्तवान्। अहं ज्ञातुं पूर्वं पञ्चनवतिः वर्षीयः आसम्, तत् च मया अनुभूतम् मम स्वास्थ्यम् अद्यापि उत्तमम् आसीत्... अहम् एतत् अवसरं स्वीकृत्य भवद्भ्यः सर्वेभ्यः शान्तिं कर्तुम् इच्छामि।" समुद्रस्य परे पार्श्वे स्थितः ली झेङ्गदाओ व्यक्तिगतरूपेण घटनास्थलं न आगत्य स्वस्य ज्येष्ठपुत्रं ली झोङ्गकिङ्ग् इत्यस्मै पृष्टवान् , ली झेङ्गडाओ पुस्तकालयस्य निदेशकः, आयोजनस्य पत्रं पठितुं। ली झेङ्गदाओ पत्रे उक्तवान् यत् सः सुस्वास्थ्यः अस्ति, अवकाशकाले सः प्रतिलिपिं वा रेखाचित्रं वा कर्तुं रोचते स्म । आयोजने बन्धुजनाः मित्राणि च समागताः इति श्रुत्वा सः सर्वान्, गतकालं च बहु स्मरति स्म । ली झेङ्गदाओ इत्यनेन उक्तं यत् मातृभूमिः सुदृढाः सुदृढा च भवति, विज्ञानं शिक्षा च तीव्रगत्या विकसिता भवति, युवावर्गात् आरभ्य CUSPEA विद्वांसः, राजनैतिकविद्वांसः, ली झेङ्गदाओ इत्यस्य भौतिकशास्त्रस्य वर्गः च यावत् छात्राः परिश्रमेण, प्रदर्शनेन च स्वं सिद्धयन्ति एव , तथा च विज्ञानस्य कलाभ्यासस्य च एकीकरणेन विविधक्षेत्राणां विस्तारः अपि अभवत् एतस्याः सम्भावनायाः कारणात् अनेके उत्तमाः उत्पादाः उत्पन्नाः । यद्यपि सः विदेशे अस्ति तथापि सः स्वगृहनगरं मित्रेषु च यथासर्वदा ध्यानं ददाति ।

२०२१ तमस्य वर्षस्य अक्टोबर्-मासस्य १० दिनाङ्के चीनीय-भौतिक-सङ्घस्य उच्च-ऊर्जा-भौतिक-शाखायाः "श्री-ली झेङ्गदाओ-महोदयस्य ९५ तमे जन्मदिनस्य उत्सवः" इति शैक्षणिक-रिपोर्ट-समागमे ली झेङ्गदाओ इत्यनेन अपि सन्देशः प्रेषितः यत् "The high-energy basic physics research in the motherland has achieved a series of achievements in the last 30 years प्रयोगसुविधा तथा उच्चोच्चता ब्रह्माण्डीयकिरणवेधशाला (LHAASO) अस्य सफलनिर्माणेन संचालनेन च चीनदेशे उच्च ऊर्जाभौतिकशास्त्रे मूलभूतसंशोधनस्य उत्तमः आधारः स्थापितः अस्ति यत् एतेन न केवलं मातृभूमिस्य मूलभूतसंशोधनं अन्तर्राष्ट्रीयप्रतियोगितायां आनयितम्, अपितु कृषिः अपि अभवत् प्रमुखप्रतिभानां बहूनां संख्यायां प्रवर्धितवान् तथा च उच्चशक्तिभौतिकशास्त्रे मूलभूतसंशोधनस्य तीव्रविकासं बहुषु सीमान्तदिशि प्रवर्धितवान्।" .

ली झेङ्गदाओ इत्यनेन उक्तं यत् मूलभूतसंशोधनं देशस्य व्यापकबलस्य मूर्तरूपं देशस्य आधारः च "आरम्भे सहचरः जिओपिङ्गः स्पष्टतया दर्शितवान् यत् 'चीनदेशः, एतादृशः देशः, उच्चप्रौद्योगिकीक्षेत्रे स्थानं अवश्यं धारयति ,' तथा मूलभूतसंशोधनं 'राष्ट्रस्य क्षमतां प्रतिबिम्बयति।' वैज्ञानिकाः अधिकानि विश्वस्तरीयाः मौलिकाः उपलब्धयः उत्पादयिष्यन्ति” इति ।