समाचारं

आभासी मुद्रा-फ्लैश-दुर्घटनायां विशालविक्रयणं जातम्, द्विलक्षाधिकाः जनाः स्वपदं परिसमाप्तवन्तः

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्लू व्हेल न्यूज, अगस्त ५ (रिपोर्टरः हुआङ्ग युजी, प्रशिक्षुः जिओ याङ्ग)आभासीमुद्राविपण्यं पुनः सहसा दुर्घटनाम् अभवत् ।

CoinGlass इत्यस्य अनुसारं अगस्तमासस्य ५ दिनाङ्के बीजिंगसमये ११:२५ वादनपर्यन्तं बिटकॉइनस्य नवीनतमं मूल्यं ५४,२०० अमेरिकीडॉलर्, दिवसस्य अन्तः १०.८१% न्यूनता, सप्ताहस्य अन्तः २१.८२% न्यूनता, अन्तः ४.९४% न्यूनता च आसीत् मासः ।

ब्लू व्हेल न्यूज इत्यनेन अवलोकितं यत् अगस्तमासस्य ४ दिनाङ्के सायंकाले बीजिंगसमये बिटकॉइनस्य मूल्यं ६०,००० अमेरिकीडॉलर्-अङ्कात् न्यूनं जातम्, यावत् परदिने ५.७७ अमेरिकी-डॉलर्-पर्यन्तं पतनं न जातम् मार्गे, तलं मारयन्।

तुलनायाः कृते एथेरियमः प्रस्तरवत् पतितः इति ज्ञायते । ११:४० वादनपर्यन्तं एथेरियमस्य व्यापारः २,३२५ डॉलरः आसीत्, यत् दिवसे २०.५८%, सप्ताहे ३०.१७%, मासे २३.४६% न्यूनम् आसीत् ।

उल्लेखनीयं यत् अगस्तमासस्य ४ दिनाङ्के बीजिंगसमये एथेरियमस्य मूल्यं तुल्यकालिकरूपेण स्थिरम् आसीत्, परदिने अमेरिकीडॉलर् २६०० तः न्यूनं जातम्, ततः २२५६ अमेरिकीडॉलर् तलं मारयित्वा पुनः उत्थापितः, परन्तु तदपि आसीत् अमेरिकी डॉलर २,४०० तः न्यूनम् ।

आभासीमुद्राविपण्ये न्यूनतायाः अनन्तरं तीव्रपरिसमापनं भवति । अगस्तमासस्य ५ दिनाङ्के १२:०० वादनपर्यन्तं विगत २४ घण्टेषु कुलम् २१३,३०० जनानां पदं परिसमाप्तम् अभवत्, यत्र कुल परिसमापनराशिः ८.२६५ अब्ज अमेरिकीडॉलर् अभवत्, यत् ३३४.५२% वृद्धिः अभवत्

तस्मिन् एव काले आभासीमुद्राणां बृहत् विक्रयणं जातम्, व्यवहारस्य मात्रा च महती वृद्धिः अभवत् । विगत २४ घण्टेषु बिटकॉइन-धारणानां राशिः २८.२७६ अरब अमेरिकी-डॉलर् आसीत्, यत् १२.५१% न्यूनता अभवत्;

विगत २४ घण्टेषु एथेरियमस्य धारणाराशिः १०.३२० अरब अमेरिकीडॉलर् आसीत्, यत् २२.०३% न्यूनता अभवत्, लेनदेनस्य मात्रा ७१.४८८ अरब युआन् आसीत्, यत् १९५.०५% वृद्धिः अभवत्