समाचारं

९,८०० मूल्ये Gree सौन्दर्ययन्त्रम् अधुना विक्रयणार्थं प्राप्तम् अस्ति!डोङ्ग मिंगझुः - भवन्तः केवलं एकस्मिन् सप्ताहे एव अधिकं सुन्दरं ज्ञास्यन्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २ दिनाङ्के ग्री इत्यनेन शिजियाझुआङ्ग-नगरे हिमप्रक्षालनगृहोपकरणानाम् रणनीतिसम्मेलनं कृतम् ।

पत्रकारसम्मेलने डोङ्ग मिङ्ग्झू इत्यनेन प्रकाशितं यत् ग्री इत्यनेन सौन्दर्ययन्त्रं विकसितं, व्यक्तिगतरूपेण च मालस्य वितरणं कृतम्, "एकसप्ताहं यावत् तस्य उपयोगानन्तरं भवान् स्वं सुन्दरं भविष्यति" इति

डोङ्ग मिंगझू इत्यनेन उक्तं यत् सौन्दर्यं न केवलं महिलानां प्रतीकं भवति, अपितु सौन्दर्ययन्त्रं क्रीत्वा न केवलं भवतः पुत्री पत्नी च आनन्दं प्राप्तुं शक्नुवन्ति, अपितु सा स्थले स्थितान् विक्रेतारः आदेशं दातुं प्रोत्साहयन्ति स्म .

Observer.com इत्यनेन Gree Dong Mingzhu भण्डारस्य जाँचः कृतः तदा ज्ञातं यत् "Gree Microcurrent Beauty Instrument" इति उत्पादः विक्रयणार्थं अस्ति उत्पादस्य मॉडलः GM-E01 अस्ति तथा च मूल्यं 9,800 युआन् अस्ति।

उत्पादविवरणपृष्ठानुसारं एतत् सौन्दर्ययन्त्रं EMS सूक्ष्मधाराप्रौद्योगिक्याः उपयोगं करोति दैनिकपरिचर्यायां "ललाटस्य शिकनानि, नासिका-गुच्छानि, नवीन-मांसपेशी-स्मृतिः च सृज्यन्ते" इति "" ।

अगस्तमासस्य ५ दिनाङ्कपर्यन्तं अस्य उत्पादस्य ९६० तः अधिकाः यूनिट् विक्रीताः सन्ति, अगस्तमासस्य २५ दिनाङ्कात् आरभ्य निर्यातस्य अपेक्षा अस्ति ।


Gree Dong Mingzhu store इत्यत्र विक्रयणार्थं सौन्दर्ययन्त्राणि

ज्ञातव्यं यत् एतत् सौन्दर्ययन्त्रं सम्प्रति केवलं Gree Dong Mingzhu Store इत्यस्य लघुकार्यक्रमे एव उपलभ्यते, तथा च Taobao, JD.com, Douyin इत्यादिषु चैनलेषु सूचीकृतं नास्ति

सौन्दर्ययन्त्राणां उत्पादानाम् आरम्भः अपि ग्री इलेक्ट्रिक् इत्यस्य विविधीकरणरणनीत्याः भागः इति मन्यते ।

ग्री समूहस्य राजस्वं वातानुकूलकानाम् एकवर्गस्य उपरि अत्यन्तं निर्भरं भवति ।

अन्तिमेषु वर्षेषु यथा यथा गृहोपकरणविपण्ये स्पर्धा अधिकाधिकं तीव्रा अभवत् तथा च वातानुकूलकानाम् वृद्धिः मन्दतां प्राप्नोति तथा च ग्री नूतनानां विकासक्षेत्राणां अन्वेषणस्य प्रयासं कर्तुं आरब्धवान्

२२ अप्रैल दिनाङ्के ग्री इत्यनेन "झुहाई ग्री मेडिकल डिवाइसेस् कम्पनी लिमिटेड्" इत्यस्य स्थापनायां निवेशः कृतः यस्य पञ्जीकृतपूञ्जी १ कोटि युआन् अस्ति यन्त्राणि ।


तियानंचा का स्क्रीनशॉट

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।