समाचारं

M4 चिप्स् इत्यनेन चालिताः नूतनाः Macs इत्येतत् अद्यापि अस्मिन् वर्षे अन्ते प्रक्षेपणं भविष्यति इति अपेक्षा अस्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्वस्य Power On इति वृत्तपत्रे मार्क गुर्मन् इत्यनेन पुनः उक्तं यत् M4 चिप्स् इत्यनेन संचालिताः नूतनाः Mac मॉडल् अद्यापि अस्मिन् वर्षे अन्ते प्रक्षेपणं कर्तुं शक्यते, परन्तु तत्र रोचकः नूतनः विवरणः अस्ति। गुर्मन् इत्यनेन अपि उक्तं यत् मैकबुक् एयर, मैक् स्टूडियो, मैक् प्रो च २०२५ तमे वर्षे M4 अपडेट् प्राप्नुयुः ।


एप्पल् इत्यनेन अन्तिमवारं स्वस्य मैकबुक् प्रो, आईमैक् मॉडल् अपडेट् कृतं तदा गतवर्षस्य अक्टोबर् मासे एकस्मिन् कार्यक्रमे आसीत्, यदा एप्पल् इत्यनेन M3 चिप् मॉडल् पूर्णतया प्रक्षेपणं कृतम् । MacBook Pro नूतने अन्तरिक्षकृष्णरूपेण आगच्छति, अपि च सस्ताः प्रवेशस्तरीयः मॉडलः अपि अस्ति यः पुरातनस्य 13-इञ्च् MacBook Pro इत्यस्य स्थाने Touch Bar इत्यनेन स्थापयति । २४ इञ्च् इत्यस्य iMac इत्येतत् बहुधा अपरिवर्तितं वर्तते, परन्तु समाविष्टानि सहायकानि USB-C इत्यत्र संक्रमणं न कृतवन्तः, अद्यापि Lightning इत्यस्य उपयोगं कुर्वन्ति ।

एते मॉडल् अस्मिन् शरदऋतौ नूतनानि अपडेट् प्राप्नुयुः, गुर्मन् च अवदत् यत् सः नूतनस्य M4 चिप् इत्यस्य प्रक्षेपणात् परं बहु किमपि न अपेक्षते। मेमासे iPad Pro इत्यस्मिन् M4 चिप् इत्यस्य प्रारम्भः अभवत्, अद्यापि कोऽपि Mac मॉडल् नूतनचिप् इत्यनेन सुसज्जितः नास्ति । यतः iMac अद्यापि Lightning सहायकसामग्रीणां उपयोगं करोति, अतः अनुमानं भवति यत् एप्पल् अस्मिन् वर्षे अन्ते 24-इञ्च् iMac मॉडल् अपि M4 इत्यनेन USB-C सहायकसामग्रीभिः सुसज्जितं करिष्यति इति।

गुर्मन् इत्यनेन अपि उक्तं यत् अस्मिन् वर्षे अन्ते Mac mini इत्यस्य अपडेट् द्रक्ष्यामः The Mac mini M3 series chips इत्येतत् skips करोति तथा च अन्तिमवारं जनवरी २०२३ तमे वर्षे अपडेट् अभवत् ।