समाचारं

ताशक्रीडा "राज्ञ्याः रक्तम्" "अन्तिम काल्पनिक 7 पुनर्निर्माणम्" इत्यस्य तृतीयभागस्य कृते पुनः आगमिष्यति।

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि "Final Fantasy 7" पुनर्निर्माणत्रयस्य अन्तिमकिस्तस्य आधिकारिकरूपेण घोषणा न कृता तथापि विकासदलेन कार्यस्य विषये किञ्चित् सूचना प्रकाशिता अस्ति अमेरिकादेशस्य वाशिङ्गटननगरे अद्यतनकाले आयोजिते प्यानलचर्चायां "Final Fantasy 7: Rebirth" इत्यस्य निर्देशकः नाओकी हामागुची इत्यनेन प्रकटितं यत् "Final Fantasy 7: Rebirth" इत्यस्मिन् लोकप्रियः कार्डक्रीडा "Queen's Blood" इति अस्मिन् तृतीये क्रीडायां प्रदर्शितः भविष्यति कार्यम्‌।

नाओकी हामागुची इत्यनेन चर्चायां उक्तं यत्, "वयं सम्प्रति अग्रिमकार्यस्य कृते 'राज्ञ्याः रक्तस्य' उन्नतं अपि च उत्तमं संस्करणं सज्जीकरोमः।"


"अन्तिमकाल्पनिकता 7: पुनर्जन्म" इत्यस्मिन् "राज्ञ्याः रक्तम्" एकः अन्तर्निर्मितः संग्रहणपत्तेः क्रीडा अस्ति रक्तम्" अपि क्रीडकानां अन्वेषणार्थं स्वतन्त्रा अन्वेषणरेखा अस्ति ।

"अन्तिमकाल्पनिक ७" पुनर्निर्माणत्रयस्य अन्तिमकिस्तस्य विकासः २०२२ तमे वर्षे एव आरब्धः, अस्मिन् वर्षे पूर्वमेव निर्माता योशिनोरी किटासे इत्यनेन संकेतः दत्तः यत् विकासदलः २०२७ तमे वर्षे विमोचनं लक्ष्यं करोति