समाचारं

वुहान-नगरस्य नेतारः झेङ्ग-किन्वेन्-परिवारस्य समीपं गतवन्तः, झेङ्ग-मातुः अतीतानां स्मरणं कुर्वती तस्याः नेत्राणि रक्तानि अभवन् ।

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"चाङ्गजियाङ्ग डेली" इत्यनेन ज्ञापितं यत् अगस्तमासस्य ४ दिनाङ्के प्रातःकाले बीजिंगसमये पेरिस् ओलम्पिकक्रीडायाः महिलानां एकलटेनिस-अन्तिम-क्रीडायां चीन-जिन्हुआ-वुहान-टेनिस-क्रीडकः झेङ्ग-किन्वेन्-योः स्वर्णपदकं प्राप्तम्, येन चीनस्य सर्वोत्तम-टेनिस-एकल-परिणामः निर्मितः ओलम्पिकं लेखनं च चीनीयटेनिसस्य नूतनः इतिहासः।अगस्तमासस्य ४ दिनाङ्के प्रातःकाले वुहान्-नगरस्य नेतारः झेङ्ग-किन्वेन्-महोदयस्य गृहं गत्वा तस्य परिवाराय शोकसंवेदनां प्रकटितवन्तः ।

वुहाननगरस्य नेतारः झेङ्ग किन्वेन् इत्यस्य परिवारं प्रति हार्दिकं अभिनन्दनं कृतवन्तः, देशस्य कृते सम्मानं प्राप्तवन्तः उत्कृष्टाः क्रीडकाः, हुबेई, वुहान च संवर्धितवन्तः तेषां कृते धन्यवादः अपि दत्तः यत् ते झेङ्ग किन्वेन् इत्यस्य प्रयासं निरन्तरं कर्तुं, नूतनानि परिणामानि प्राप्तुं, देशस्य कृते गौरवं प्राप्तुं च प्रोत्साहितवन्तः हुबेई-वुहान-नगरयोः महिमा योजयति।

झेङ्ग किन्वेन् इत्यस्य जन्म २००२ तमे वर्षे अभवत्, २०२३ तमे वर्षे एशियाईक्रीडाविजेता अभवत् । पेरिस् ओलम्पिकक्रीडायां झेङ्ग किन्वेन् दृढतया युद्धं कृत्वा प्रथमस्थानार्थं युद्धं कृतवान् सः विश्वस्य प्रथमक्रमाङ्कस्य स्वियाटेक् इत्यादीन् प्रसिद्धान् क्रीडकान् पराजितवान्, ऐतिहासिकरूपेण च अन्तिमपर्यन्तं गतः । अन्तिमपक्षे झेङ्ग किन्वेन् पुनः इतिहासं भङ्ग्य चीनीयदलस्य प्रथमं ओलम्पिकटेनिसमहिलाएकलस्वर्णपदकं प्राप्तवान् ।


पुरस्कारसमारोहे झेङ्ग किन्वेन्। (स्रोतः - सिन्हुआ न्यूज एजेन्सी)

झेङ्ग किन्वेन् इत्यस्य पिता झेङ्ग जियानपिङ्ग इत्यनेन उक्तं यत् झेङ्ग किन्वेन् इत्यस्याः वृद्धिः देशेन हुबेई, वुहान च दत्तस्य प्रशिक्षणस्य अविभाज्यम् अस्ति भविष्ये झेङ्ग किन्वेन् इत्यस्याः परिचर्यायाः समर्थनस्य च प्रतिदानार्थं बहादुरीपूर्वकं युद्धं करिष्यति सर्वेषु वर्गेषु उत्तमफलैः सह।

वुहाननगरस्य उपमेयरः मेङ्ग हुई शोकप्रसारणार्थं सभायां उपस्थितः आसीत् ।

"गन्धः कटुशीतात् आगच्छति"।

यस्मिन् रात्रौ तस्य पुत्री चॅम्पियनशिपं प्राप्तवती तस्मिन् रात्रौ झेङ्ग् जियान्पिङ्ग् जनसमूहं परिहरितुं चितवान् । क्रीडाविभागेन आयोजितेषु समूहदर्शनकार्यक्रमेषु सः भागं न गृहीतवान्, परन्तु गृहे दूरतः एव स्वपुत्र्याः कृते जयजयकारं कृतवान् ।

"तत्र उत्साहः सुलभः। अहं मन्ये पितुः पुत्री च मध्ये टेलिपैथी अस्ति। अहं यथा यथा शान्तः अस्मि तथा तथा सा झेङ्ग जियान्पिङ्ग् इत्यनेन उक्तम्।

चतुर्थे प्रातःकाले बीजिंगसमये २१ वर्षीयः झेङ्ग् किन्वेन् इतिहासं रचितवान् । फ्रान्सदेशस्य पेरिस्-नगरस्य रोलाण्ड् गारोस् सेण्टर कोर्ट् इत्यत्र सा हार्दिकविजयस्य उपयोगेन स्वस्य चीनस्य च कृते प्रथमं ओलम्पिकटेनिस् एकलस्वर्णपदकं प्राप्तवती । तस्मिन् एव काले सा अस्मिन् स्पर्धायां ओलम्पिकक्रीडायाः सर्वोच्चमञ्चे स्थिता प्रथमा एशियादेशस्य क्रीडिका अपि अस्ति ।

शुभसमाचारः शीघ्रं प्रसरति। समुदायस्य सुरक्षारक्षकः अपि जानाति स्म यत् "स्वामिनः पुत्री ओलम्पिकस्वर्णपदकं प्राप्तवती! झेङ्ग किन्वेन्!"

द्वारं ठोकन् रक्तवर्णीयं लघुबाहुशर्टं धारयन् झेङ्ग जियानपिङ्ग् हृदयेन हसति स्म । वस्त्रस्य मध्ये "CHINA" (China) इति विशालः शब्दः अस्ति । तस्य दक्षिणभागे काचस्य सम्मानमन्त्रिमण्डलं ट्राफीभिः पूर्णम् अस्ति । उच्चनिम्नचैम्पियनशिप-ट्राफीषु झेङ्ग-किन्वेन्-इत्यस्य ९ वर्षात् २१ वर्षपर्यन्तं बहवः महत्त्वपूर्णाः क्षणाः दृश्यन्ते स्म ।


एतानि कानिचन ट्राफी झेङ्ग् किन्वेन् इत्यस्य गृहे सन्ति । (स्रोतः - सिन्हुआ न्यूज एजेन्सी)

एतत् तस्य भागमात्रम् अस्ति। झेङ्ग जियान्पिङ्ग् इत्यनेन उक्तं यत् अद्यापि केचन सन्ति ये सः स्थापयितुं न शक्नोति, अतः तान् झेङ्ग किन्वेन् इत्यस्य कक्षे स्थापयितव्यम् आसीत् । नूतनस्य ओलम्पिकविजेतस्य कक्षं परितः पश्यन् झेङ्ग् किन्वेन् इत्यस्य समीपे बहु वस्त्राणि नास्ति। यतः सा वर्षभरि विदेशेषु स्पर्धां करोति, तस्मात् सा दुर्लभतया गृहे एव भवति । "अन्तिमेषु वर्षेषु अहं यत्र तया अधिकं मिलामि तत् स्थानं विमानस्थानके एव अस्ति।"

प्रत्येकस्य चॅम्पियनशिप-ट्राफी-पृष्ठे समर्पणस्य, दृढतायाः च कथा अस्ति ।

सा बहुवर्षेभ्यः स्वपुत्र्या सह कन्दुकस्य अभ्यासं कृतवती अस्ति यत् तस्याः मातरं यत् सर्वाधिकं प्रभावितं कृतवान् तत् आसीत् झेङ्ग किन्वेन् इत्यस्य तप्तसूर्यस्य अधः निरन्तरं अभ्यासः । "प्रायः अतीव सूर्य्यमयः भवति, परन्तु सा टोपीं धारयितुं सर्वदा अनिच्छुका आसीत्, तस्य दृष्टिः प्रभाविता भविष्यति इति वदन्ती।"

अधिकानि उदाहरणानि सन्ति अन्त्यपर्यन्तं युद्धं कर्तुं दृढता, प्रत्येकस्मिन् क्रीडने कदापि न त्यक्तुं च । "एकस्मिन् क्रीडने सा अङ्गुलीं क्षतिं कृत्वा क्रीडां समाप्तुं आग्रहं कृतवती; अन्यदा सा स्वस्थतां न अनुभवति स्म, दन्तं च संकुच्य क्रीडां त्यक्तुं न अस्वीकृतवती। तस्याः अनुनयम् व्यर्थम् आसीत्, परन्तु तया क्रीडितव्यम् आसीत्। मया क्रीडितव्यम् आसीत् to go to the referee and ask if I could Punish her..." झेङ्ग किन्वेन् इत्यस्याः मातुः नेत्राणि अतीतानि स्मरणं कुर्वन्ती रक्तानि अभवन्, यतः सा ज्ञातवती यत् तस्याः पुत्रीयाः यात्रा सुलभा नासीत्।

चॅम्पियनशिपस्य पृष्ठतः प्रशिक्षणस्य, विकासस्य च समयः अस्ति ।

झेङ्ग जियानपिङ्ग् इत्यनेन स्पष्टतया उक्तं यत् विगतकेषु वर्षेषु यदा परिणामेषु उतार-चढावः भवति स्म तदा झेङ्ग किन्वेन् प्रतियोगितायाः समये कदाचित् भावुकः भवति स्म । "यदा भवन्तः भावैः सह क्रीडन्ति तदा दुर्बलतरं दुर्गतिम् अपि सुलभं भवति। वर्षेषु सा अधिकानि क्रीडाः अनुभवितवती, अधिकानि अनुभवानि च सञ्चितवती। सा पूर्वापेक्षया अधिकं शान्ततया अधिकगत्या च क्रीडति।


झेङ्ग किन्वेन् इत्यस्य पिता झेङ्ग जियानपिङ्ग् । (स्रोतः - सिन्हुआ न्यूज एजेन्सी)

"सा अधिकं आत्मविश्वासयुक्ता अस्ति। सा इदानीं महतीं ऊर्जया क्रीडति तथा च कस्यापि प्रतिद्वन्द्वी न बिभेति। अभिलेखाः भग्नाः, पुनर्लेखनं, निर्माणं च कर्तुं अभिप्रेताः सन्ति। यदि विदेशीयाः क्रीडकाः तत् कर्तुं शक्नुवन्ति तर्हि किन्वेन् अपि कर्तुं शक्नुवन्ति।

प्रशिक्षणे वर्षा इव स्वेदः करणं, क्षेत्रे सर्वं गमनम् च उत्तमपरिणामान् दृढं आधारं दत्तवान् ।

प्रतियोगितायाः परिणामस्य घोषणायाः किञ्चित्कालानन्तरं हुबेई-प्रान्तीयदलसमित्या प्रान्तीयसर्वकारेण च चीनीयक्रीडाप्रतिनिधिमण्डलाय अभिनन्दनसन्देशः प्रेषितः यत् अभिनन्दनसन्देशे झेङ्ग किन्वेन् इत्यस्य प्रशंसा कृता यत् "एतत् मातृभूमिं प्रति गौरवं प्राप्तवान्, हुबेईनगरं च गौरवं वर्धितवान्" इति प्रान्तस्य जनाः प्रसन्नाः गर्विताः च सन्ति!"

ओलम्पिकक्रीडायां विजयं प्राप्त्वा झेङ्ग किन्वेन् इत्यस्य विषये भवतः अग्रिमाः अपेक्षाः काः सन्ति?

"ग्रांड् स्लैम!" सः स्वस्य दूरभाषं संवाददात्रे दत्त्वा अवदत्, "पश्यतु मम WeChat उपनाम" इति।

तानि ६ शब्दानि सन्ति, "चैम्पियनशिपः केवलं आरम्भः एव।"

झेङ्ग किन्वेन् इत्यस्य उपनाम चत्वारि शब्दानि सन्ति - "सुगन्धः कटुशीतात् आगच्छति" ।

स्रोतः - सिन्हुआ समाचार एजेन्सी, "चांगजियाङ्ग दैनिक"।