समाचारं

मध्यपूर्वे द्वन्द्वस्य वर्धनं निकटम् अस्ति।

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं इजरायल्-देशेन आरब्ध-आक्रमण-मालायां हिज्बुल-हमास-सङ्घस्य च वरिष्ठनेतृद्वयं मारितम् । तदनन्तरं इरान्-देशेन इजरायल-विरुद्धं प्रतिकारं कथं कर्तव्यमिति चर्चायै तेहरान-नगरे मिलितुं हौथी-हिजबुल-हमास-सहितानाम् पञ्च प्रमुखानां सशस्त्रसङ्गठनानां आह्वानं कृतम् इरान्-देशेन हिज्बुल-सङ्घस्य कृते निर्देशाः जारीकृताः इति वार्ता अस्ति यत् तेषां आक्रमणानि इजरायल्-देशस्य सैन्यलक्ष्येषु एव सीमिताः न भवेयुः इति। स्पष्टतया मध्यपूर्वे हिंसकः, बृहत्प्रमाणेन च संघर्षः निकटः अस्ति । अस्मिन् महत्त्वपूर्णे क्षणे सीसीटीवी-वार्ता-समाचार-अनुसारं तृतीय-स्थानीयसमये अमेरिकी-मध्य-कमाण्डस्य सेनापतिः कुरिला मध्यपूर्व-देशम् आगतः ।

मध्यपूर्वे पूर्णरूपेण युद्धस्य सम्भावनायाः निवारणाय अमेरिकादेशः मध्यपूर्वदेशं प्रति बहूनां सैनिकानाम् प्रेषणं कुर्वन् अस्ति ।

मध्यपूर्वे कुलयुद्धे कुरिला इत्यस्य मध्यपूर्वे आगमनं निश्चितरूपेण प्यालेस्टिनी-इजरायल-सङ्घर्षस्य मध्यस्थतां कृत्वा शान्तिं प्राप्तुं न आसीत्, अपितु इजरायलस्य समर्थनाय, इजरायल-सेनायाः युद्धाय आज्ञां कर्तुं अपि आसीत् अतः पूर्वं अमेरिकादेशः अतिरिक्तं विमानवाहकयुद्धसमूहं, तथैव वायुसेनायुद्धविमानानि, वायुरक्षासेनानि च मध्यपूर्वदेशं प्रेषयिष्यति इति घोषितवान् इजरायल्-देशेन लेबनान-हमास्-देशयोः नेतारणाम् मृगयायां, वधौ च किमपि दोषः इति अमेरिकन-जनानाम् अपि पूर्वाभासः आसीत् इति द्रष्टुं शक्यते । कारणं सरलम्, यतः यदि एतादृशं लज्जाजनकं कार्यं भवति तर्हि इरान् कदापि तत् न मुञ्चति। ते पञ्चानां प्रमुखानां एजेण्ट्-सभां आहूय इजरायल्-देशे आक्रमणं कर्तुं सज्जाः इति स्पष्टं कृतवन्तः ।

यथा यथा मध्यपूर्वे तनावाः वर्धन्ते तथा तथा अमेरिकादेशः न केवलं इजरायलस्य सुरक्षायाः विषये चिन्तितः अस्ति तस्मिन् एव काले यतः इरान्-हिजबुल-सङ्घः च इजरायलस्य "लक्षितहत्या"-कार्यक्रमे अमेरिका-देशः भागं गृह्णाति इति आग्रहं कुर्वतः, अस्य अर्थः अस्ति यत् सुरक्षा-जोखिमाः मध्यपूर्वे अमेरिकीसैन्यकेन्द्रेषु तीव्रवृद्धिः अभवत् । अतः अमेरिकादेशः मध्यपूर्वं प्रति स्वसैनिकानाम् वर्धनस्य एतादृशं महत् प्रदर्शनं कृतवान् अपि च कुरिलानगरं मध्यपूर्वयुद्धक्षेत्रे उपविष्टुं प्रेषितवान् यत् अमेरिकीसैन्यकेन्द्रेषु इरान्-सहयोगिभिः सम्भाव्य-आक्रमणानां निवारणं कर्तुं शक्नोति |. स्पष्टतया एतत् कृत्वा अमेरिकादेशः पूर्ववत् मध्यपूर्वे स्वस्नायुः न फ्लेक्स् करोति, अपितु मध्यपूर्वे सम्भाव्यस्य सर्वव्यापीयुद्धस्य सज्जतां कुर्वन् अस्ति

इजरायल् मध्यपूर्वे हॉर्नेट्-नीडं प्रेरयति, परन्तु अमेरिका-देशस्य कवचरूपेण उपयोगं करोति

अतः यदा कुरिला अस्मिन् समये कार्यभारं ग्रहीतुं मध्यपूर्वं गन्तुं आदेशः प्राप्तः तदा तस्य इरान्-देशस्य अन्येषां इस्लामिकसशस्त्रसेनानां विरुद्धं कार्यवाही कर्तुं साहसं नासीत् इजरायल् । तद्विपरीतम् अमेरिकीमाध्यमानां अनुसारं कुरिला मध्यपूर्वं प्रति बहुसंख्याकानां अमेरिकीसैनिकानाम् नेतृत्वं कृत्वा सैन्यव्यवस्थां कृतवान्, यस्य एकमात्रं उद्देश्यं "इजरायलस्य ईरानी-क्षेपणास्त्र-आक्रमणानां विरुद्धं स्वस्य रक्षणाय साहाय्यं कर्तुं" आसीत् एतत् अधिकं हास्यमिव ध्वन्यते यत् मध्यपूर्वे बृहत्प्रमाणेन नियोजितं भव्यं महाशक्तिसैन्यं यदा तस्य प्रतिद्वन्द्विनः सम्मुखीभवति यस्य बलं स्वस्य बलात् दूरं न्यूनं भवति तदा सा केवलं निवारणं कर्तुं शक्नोति, प्रतियुद्धं कर्तुं न शक्नोति।

न आश्चर्यं यत् विश्वस्य अधिकाधिकाः देशाः अमेरिकादेशं अवहेलयन्ति, यतोहि मध्यपूर्वे नियोजिताः अमेरिकीसैन्यबलाः, यत्र विमानवाहकयुद्धसमूहाः अपि सन्ति, ते अधुना अमेरिकादेशस्य आक्रामकयुद्धानि कर्तुं "तीक्ष्णानि छूराः" न सन्ति अन्येषु देशेषु पूर्ववत्, परन्तु इजरायलस्य सुरक्षायाः "कवचस्य" सेवां कर्तुं केवलं योग्यम् अस्ति। कारणं बहु सरलम् अस्ति अमेरिकादेशः अधुना पूर्वापेक्षया बहु दुर्बलः अस्ति किं च, तेषां न केवलं यूरोपे युक्रेन-सङ्घर्षस्य निवारणं कर्तव्यम्, अपितु एशिया-प्रशांतक्षेत्रे सैन्यदृष्ट्या अपि तेषां कृते कोऽपि अतिरिक्तः नास्ति मध्यपूर्वे अन्यं युद्धं प्रेरयितुं संसाधनं .

इदं सर्वं इजरायलस्य दोषः अस्ति अमेरिकादेशः मध्यपूर्वे दुर्घटनानिवारणाय वायुरक्षाव्यवस्थाः नियोजयति

किं हास्यं यत् अमेरिकादेशः प्यालेस्टिनी-इजरायल-सङ्घर्षस्य भंवर-सङ्घटनस्य परिहारं कुर्वन् आसीत्, परन्तु इजरायल्-देशः, “शूकर-सहयोगी” इति, अमेरिका-देशस्य जीवनं अति-आरामदायकं कर्तुं न इच्छति |. इजरायल्-देशेन यत् कृतं तत् अमेरिका-देशस्य जीवनम् अतिसुखदं कृतवान् । अतः मध्यपूर्वे बृहत्परिमाणस्य सर्वोपरि युद्धस्य जोखिमः अस्ति यहूदी-प्लूटोक्रेट्-समूहेन नियन्त्रितस्य अमेरिकी-सर्वकारस्य समीपं गन्तुं मध्यपूर्वे सर्वाधिक-युद्धे संलग्नतायाः जोखिमः भवति इजरायलस्य प्रति सुरक्षाप्रतिबद्धतां पूरयितुं प्यालेस्टिनी-इजरायल-सङ्घर्षस्य pyre इति । परन्तु कुरिला मध्यपूर्वदेशे आगमनात् पूर्वमेव हौथीसशस्त्रसेना अमेरिकादेशाय एकं द्वन्द्वं दत्तवन्तः आसन् । चीनसमाचारसेवायाः अनुसारं हू दसाई इत्यस्य सशस्त्रसेना अद्यैव यमनस्य उपरि अमेरिकीसैन्यस्य MQ-9 “Reaper” इति ड्रोन् इत्यस्य पातनं कृतवन्तः।

इरान्-देशः स्वस्य प्रॉक्सी-सैनिकेभ्यः "प्रतिकार-निर्देशान् निर्गतवान्", इजरायल्-देशे हिज्बुल-सङ्घस्य प्रतिकारात्मक-रॉकेट-आक्रमणानि आरब्धानि, मध्यपूर्वे पूर्ण-परिमाण-युद्धं च निकटम् अस्ति यस्मिन् काले अमेरिकीसैन्यः मध्यपूर्वं प्रति स्वसैनिकानाम् अत्यधिकं वर्धनं करोति, तस्मिन् काले हौथी-सशस्त्रसेनाभिः घोषितं यत् तेन पुनः अमेरिकी-ड्रोन्-विमानं पातितम् इति किन्तु यदा इरान् तस्य प्रॉक्सी सशस्त्रसेना च इजरायलसैन्यस्य "लक्षितवध"कार्यक्रमेषु अमेरिका भागं ग्रहीतुं आग्रहं कुर्वन्ति तदा इजरायलस्य समर्थनार्थं मध्यपूर्वं प्रति अमेरिकीसैन्यस्य सैनिकानाम् वृद्धिः, बहुधा, स्वयमेव स्थापयति अग्निना ।

हौथी-सशस्त्रसेनाभिः अमेरिकी-ड्रोन्-यानं पातितम्, यत् वाशिङ्गटन-नगरस्य जागरणम् अस्ति

इरान् तस्य मित्रराष्ट्राणि च आगामिषु कतिपयेषु दिनेषु इजरायल्-विरुद्धं बृहत्-प्रमाणेन प्रतिकार-कार्याणि आरभुं शक्नुवन्ति, इराणस्य तस्य मित्रराष्ट्राणां च प्रतिकारः कियत् अपि शक्तिशाली भवतु, मध्यपूर्वे युद्धं अपरिहार्यं प्रतीयते। युद्धस्य पूर्वसंध्यायां अमेरिकीसैन्यविमानं पातितम्, इराक्-देशे अमेरिकीसैन्यकेन्द्रेषु अद्यैव रॉकेट्-आक्रमणं कृतम् । पञ्चदशपक्षः एतत् सम्यक् जानाति इव दृश्यते, अतः अस्मिन् समये ते न केवलं अतिरिक्तं विमानवाहकयुद्धसमूहं, बहूनां वायुसेनायोद्धानां च मध्यपूर्वं प्रेषितवन्तः, अपितु अमेरिकीसैन्यस्य अतिरिक्तवायुरक्षा-क्षेपणास्त्रविरोधी-व्यवस्थाः अपि नियोजितवन्तः मध्यपूर्वे आधाराणि सन्ति । स्पष्टतया अमेरिकीसैन्यं इजरायलस्य रक्षणं कर्तुं आशास्ति तथा च मध्यपूर्वे स्थितानां स्वस्य अमेरिकीसैन्यकेन्द्राणां वायुरक्षाक्षमतासु सुधारं करिष्यति यत् इराणीसहयोगिनां सम्भाव्यबृहत्प्रमाणेन आक्रमणानां निवारणं करिष्यति।