समाचारं

मस्कः क्रुद्धः फेडं विस्फोटयति : जुलैमासे व्याजदराणि न कटयितुं मूर्खता भविष्यति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बफेट् इत्यस्य स्टॉकहोल्डिङ्ग्स् न्यूनीकर्तुं कदमस्य विषये मस्कस्य मतं यत् सः स्पष्टतया किमपि प्रकारस्य समायोजनस्य अपेक्षां करोति...

अरबपति, २.टेस्लासीईओ मस्कः गत रविवासरे, 2019 इति अवदत्।शीघ्रं दरं न कटयितुं फेड् 'मूर्खः' आसीत्

"फेडस्य व्याजदराणि न्यूनीकर्तुं आवश्यकता अस्ति तथा च ते मूर्खाः भविष्यन्ति यत् ते न न्यूनीकर्तुं शक्नुवन्ति" इति मस्कः शुक्रवासरे एकस्मिन् पोस्ट् मध्ये लिखितवान् यतः एकः निराशाजनकः गैर-कृषि-वेतनसूची-रिपोर्ट् आर्थिक-मन्दतायाः विषये चिन्ताम् उत्थापितवान्।

गतशुक्रवासरे अमेरिकीश्रमविभागस्य नवीनतमनियोजनप्रतिवेदने तत् दर्शितम्अमेरिकी अर्थव्यवस्थायां ११४,००० कार्यस्थानानि योजितानि, यत् १७५,००० कार्यस्थानानां विपण्यपूर्वसूचनापेक्षया न्यूनम्, बेरोजगारीदरः अप्रत्याशितरूपेण ४.३% यावत् कूर्दितवान्, यत् ४.१% विपण्यप्रत्याशायाः अपेक्षया अधिकम्

मस्कस्य टिप्पणीः गतसप्ताहे फेडरल् रिजर्व्-संस्थायाः नीतिसभां कृत्वा स्वस्य लक्ष्यव्याजदरं २३ वर्षेभ्यः उच्चतमं ५.२५% तः ५.५% यावत् निरन्तरं स्थापयित्वा, यत्र गतवर्षस्य जुलैमासात् आरभ्य दरं स्थापितं ततः परम् अभवत्

फेड्-नीतिनिर्मातारः तस्मिन् समये अवदन् यत् महङ्गानि २% लक्ष्यदरात् "किञ्चित् उपरि" एव तिष्ठन्ति, जूनमासस्य आँकडासु महङ्गानि ३% यावत् पतन्ति इति दर्शयति ।

फेडरल् रिजर्वस्य अध्यक्षः जेरोम पावेल् इत्यनेन संकेतः दत्तः यत् केन्द्रीयबैङ्कः स्वस्य अग्रिमे सत्रे व्याजदरेषु कटौतीं कर्तुं शक्नोति, परन्तु सः अवदत् यत् नीतिनिर्मातारः अद्यापि निर्णयं न कृतवन्तः, निर्णयं कर्तुं पूर्वं महङ्गानि श्रमबाजारस्य च आँकडानां समीक्षां करिष्यन्ति।

पावेलः अवदत् यत्, "प्रश्नः भविष्यति यत् किं दत्तांशः, परिवर्तनशीलः दृष्टिकोणः, जोखिमसन्तुलनं च महङ्गानि वर्धमानेन विश्वासेन, स्थिरश्रमविपण्येन च सङ्गतम् अस्ति वा। यदि सः मानकः पूर्यते तर्हि अग्रिमः दरकटनः सेप्टेम्बरमासस्य पूर्वमेव आगन्तुं शक्नोति। " इति सभायां चर्चा कृता आसीत् ।”

पावेल् इत्यस्य टिप्पणीभिः महङ्गानि विरुद्धं फेड्-सङ्घस्य द्विवर्षाधिकं युद्धस्य समाप्तिः भवति, परन्तु अमेरिकीराष्ट्रपतिनिर्वाचनस्य मध्यभागे एव ते सन्ति ।

अरबपतिनिवेशकः वारेन बफेट् इत्यस्य बर्कशायर हैथवे इत्यस्य बृहत्तमानां धारणानां "आर्धं" करणं सहितं स्वस्य स्टॉक्-स्थानानि न्यूनीकरोति इति पोस्ट् इत्यस्य प्रतिक्रियारूपेण मस्क् इत्यनेन एतानि टिप्पणीनि कृतासेवफलस्टॉक-स्थानेषु, नगद-समतुल्यानां भण्डारं च अल्पकालीन-अमेरिकीय-ऋणं च वर्धयन्, नकद-भण्डारं २७७ अरब-डॉलर्-पर्यन्तं वर्धयति ।

कस्तूरी अवदत्, ."सः (बफेट्) स्पष्टतया केनचित् प्रकारेण सुधारस्य अपेक्षां करोति अथवा केवलं अमेरिकीकोषेभ्यः उत्तमं निवेशं न पश्यति।"