समाचारं

सूत्राणि वदन्ति यत् गूगल प्ले स्टोर् इत्यनेन सहसा पूर्णानि एपीके संकुलाः प्रदातुं स्थगितम्

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House news on August 5, एपीके प्रदाता वेबसाइट APKMirrors, 2019 इत्यस्य नवीनतमवार्तानुसारम्।गूगल प्ले स्टोर इत्यनेन अचानकं पूर्णं एण्ड्रॉयड् एप्लिकेशन एपीके संकुलं प्रदातुं स्थगितम् अस्ति, केषाञ्चन अनुप्रयोगानाम् पार्श्वभारसंस्थापनं प्रभावितं करिष्यति ।


गूगलः सम्प्रति नूतनस्य एण्ड्रॉयड् एप् बण्डल् (AAB) संकुलस्वरूपस्य प्रबलतया प्रचारं कुर्वन् अस्ति अगस्त २०२१ तः आरभ्य गूगलप्ले इत्यत्र एएबी प्रारूपस्य उपयोगेन नूतनानां अनुप्रयोगानाम् प्रकाशनस्य आवश्यकता भविष्यति, यत् एपीके इत्यस्य स्थाने मानकप्रकाशनस्वरूपस्य स्थाने भवति


एएबी एकः नूतनः पैकेजिंग् पद्धतिः अस्ति यस्य कृते सर्वेषां प्रकारस्य एण्ड्रॉयड् उपकरणानां कृते सर्वाणि सामग्रीनि समाविष्टुं APK इत्यस्य आवश्यकता न भविष्यति अस्य अर्थः अस्ति यत् संकुलस्य आकारः लघुः भविष्यति तथा च डाउनलोड् गतिः द्रुततरः भविष्यति, परन्तु तदनुसारं एएबी इत्यस्य उपयोगः कर्तुं न शक्यते like APK प्रत्यक्षतया एण्ड्रॉयड्-प्रणाल्यां डाउनलोड् कृत्वा इन्स्टॉल-करणस्य स्थाने भवद्भिः गूगल-प्ले अथवा केषाञ्चन तृतीय-पक्ष-उपकरणानाम् माध्यमेन तत् परिनियोजितव्यम् ।

GitHub इत्यत्र APKMirrors इत्यस्य मुद्देः प्रस्तुतीकरणपृष्ठस्य अनुसारं केचन नेटिजनाः APKMirrors इत्यनेन पृष्टवन्तः यत् किं सः X/Twitter इत्यस्य कृते सम्पूर्णं APK संकुलं प्रदातुं शक्नोति वा।

अनेकेषु एप्स् मध्ये एतत् सहसा भवति। इदं दृश्यते यत् गूगलेन तेषां कृते मेदः एपीके-उत्पादनं सम्पूर्णतया त्यक्तम् अस्ति, इतः परं केवलं बण्डल्-प्रदानं करिष्यति। अयं दिवसः आगमिष्यति इति मया अनुमानितम् आसीत्, इदानीं अपि तथैव दृश्यते । यावत् अहं जानामि, अस्माभिः किमपि कर्तुं न शक्यते।