समाचारं

अमेरिकनचित्रकारस्य फ्रेड् कैलेरी इत्यस्य आकृतिचित्रम्

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



फ्रेड् कैलेरी इत्यस्य जन्म १९६४ तमे वर्षे कलात्मकवातावरणेन परिपूर्णे परिवारे अभवत् ।बाल्यकालात् एव सः वर्णानाम् आकारानां च विषये प्रबलं रुचिं दर्शितवान् । परन्तु यत् वस्तुतः तस्य कलामार्गे प्रविष्टुं निश्चितं कृतवान् तत् आसीत् यदा सः यदृच्छया एकं आश्चर्यजनकं तैलचित्रं दृष्टवान् । तस्मिन् चित्रे प्रकाशछायायोः परस्परक्रीडा, भावव्यञ्जना च तस्य आत्मानं गभीरं स्पृशन्तं माधुर्यपूर्णं इव आसीत् । ततः परं सः चित्रकारः भूत्वा जीवनस्य सौन्दर्यस्य, दुःखस्य च अभिलेखनार्थं स्वस्य ब्रशस्य उपयोगं कर्तुं निश्चितवान् ।



१९८८ तमे वर्षे कलानां अनन्तं आकांक्षां कृत्वा फ्रेड् अमेरिकादेशस्य मेरिलैण्ड् इन्स्टिट्यूट् कॉलेज् आफ् आर्ट् इत्यस्य द्वारे प्रविष्टवान् । कलाजगत्पालनम् इति प्रसिद्धम् अयं विद्यालयः विश्वस्य सर्वेभ्यः कलात्मक-अभिजातवर्गेभ्यः प्रतिभाशालिनः प्रशिक्षकान् च एकत्र आनयति । अत्र सः न केवलं चित्रकलाकौशलस्य व्यवस्थितप्रशिक्षणं प्राप्तवान्, अपितु महत्त्वपूर्णं यत् सः कलां कथं हृदयेन अनुभूयते इति ज्ञातुं आरब्धवान्, अद्वितीयदृष्ट्या जगतः व्याख्यां कर्तुं च आरब्धवान्



मेरिलैण्ड् इन्स्टिट्यूट् कॉलेज् आफ् आर्ट् इत्यस्मिन् पञ्चवर्षेषु फ्रेड् अनुकरणात् नवीनतायां, भ्रमात् दृढनिश्चयं प्रति परिवर्तनं अनुभवितवान् । सः शास्त्रीयतायाः कठोररचनातः आरभ्य आधुनिककलानां स्वतन्त्रव्यञ्जनपर्यन्तं विविधचित्रविद्यालयेषु, तकनीकेषु च बहुधा डुबकी मारितवान्, ये सर्वे तस्य अध्ययनस्य विषयाः अभवन् अस्मिन् क्रमे सः क्रमेण अवगच्छत् यत् वास्तविककला न केवलं कौशलस्य प्रदर्शनं, अपितु भावानाम् अभिव्यक्तिः, विचारसञ्चारः च । फलतः सः स्वस्य व्यक्तिगतभावनानां अनुभवानां च चित्रेषु समावेशं कर्तुं प्रयत्नं कर्तुं आरब्धवान्, व्यक्तिगतं गहनं च कलात्मकशैलीं निर्मितवान्



















































चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।