समाचारं

Xiaomi इत्यस्य षष्ठपीढीयाः डिजिटल-प्रमुखस्य विक्रय-तुलना, केवलं Huawei-इत्यस्य पृष्ठतः अन्येभ्यः घरेलु-उत्पादानाम् अपेक्षया दूरम् अग्रे च

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ३ दिनाङ्के कश्चन विगतवर्षे घरेलुमुख्यधारायां प्रमुखविक्रयस्य तुलनाचार्टं प्रकाशितवान् । यतः विगत-पीढीद्वये Xiaomi-डिजिटल-श्रृङ्खलायाः विक्रयः एतावत् उत्तमः अभवत् यत् ते अन्ये ब्राण्ड्-इत्येतत् त्यक्तवन्तः ।



अगस्त ५ दिनाङ्के उद्योगस्य अन्तःस्थः "स्मार्ट चिप इन्साइडर" इत्यनेन Xiaomi 9 इत्यस्य आधारेण निर्मितस्य Xiaomi डिजिटल श्रृङ्खलायाः विगतषट् पीढीनां विक्रयस्य दीर्घकालीनतुलना कृता तुलनातः वयं पश्यामः यत् विगतषट् पीढीनां मध्ये Xiaomi Mi 12 श्रृङ्खलायाः विक्रयस्य मात्रा न्यूनतमा अस्ति, तथा च सर्वाधिकं विक्रयमात्रा Xiaomi Mi 10 श्रृङ्खला अस्ति यतः Xiaomi Mi 13 श्रृङ्खला तथा Xiaomi Mi 14 श्रृङ्खला अस्ति न तु विक्रयस्य हानिः, सर्वे परिणामं जानन्ति। अहं वास्तवतः न अपेक्षितवान् यत् Xiaomi इत्यस्य वास्तविकं उच्चस्तरीयं उत्पादं Xiaomi 10. मया यत् अपेक्षितं तत् आसीत् यत् Xiaomi 10 इत्यस्य विक्रयः एतावत् अधिकः आसीत्। अवश्यं, Xiaomi Mi 11 श्रृङ्खलायाः समस्यायाः कारणात् अन्यथा विक्रयः अधिकः स्यात् । कथं त्वं एतस्य विषये कथयसि ? Xiaomi स्वयं एतादृशी समस्या न इच्छति, परन्तु समस्यानां उत्पत्तिः अपि Xiaomi कृते उत्तमं वस्तु अस्ति। वस्तुतः Xiaomi Mi 12 श्रृङ्खलायाः विक्रयः न्यूनः इति दृश्यते, परन्तु तस्य श्रेयः अर्हति । यतः डिजिटलश्रृङ्खलायां लघुपर्दानां विकासः Xiaomi Mi 12 श्रृङ्खलायाम् आरब्धः ।



एतस्याः स्थितिः प्रतिक्रियारूपेण उद्योगस्य अन्तःस्थैः टिप्पणी कृता यत् द्वयोः पीढयोः मॉडल्, Xiaomi 13 श्रृङ्खला, Xiaomi 14 श्रृङ्खला च न केवलं स्थिरमूल्यानि सन्ति, अपितु विक्रयः अपि वर्धते घरेलुनिर्मातृणां तुलने सम्प्रति केवलं Huawei इत्यस्य विक्रयः Xiaomi इत्यस्मात् अधिकः अस्ति, अन्ये तु Xiaomi इत्यनेन पृष्ठतः त्यक्ताः, तथा च दूरं वास्तवमेव विस्तारितम् अस्ति एकं वस्तु सर्वेषां ध्यानं दातव्यं यत् एतत् केवलं घरेलुविक्रयं निर्दिशति भवद्भिः अवश्यं ज्ञातव्यं यत् Xiaomi इत्यस्य डिजिटलश्रृङ्खलायाः प्रत्येकं पीढी विदेशं गमिष्यति। यदि विदेशेषु विक्रयणं समाविष्टं भवति तर्हि उच्चस्तरीयक्षेत्रे Huawei इत्यस्य अतिरिक्तं अन्येभ्यः घरेलुब्राण्ड्भ्यः शाओमी अधिकं अग्रे अस्ति ।



अतः Xiaomi पूर्वमेव घरेलु उच्चस्तरीयक्षेत्रे दृढतया स्थापिता अस्ति, न्यूनातिन्यूनं Huawei इत्येतत् विहाय अन्येभ्यः घरेलुब्राण्डेभ्यः उत्तमम् अस्ति । वैश्विकरूपेण चतुर्थस्थानं प्राप्स्यति, प्रत्यक्षतया च तृतीयस्थानं प्राप्स्यति इति अनुमानं भवति । एतत् २०२४ तमस्य वर्षस्य अन्ते यावत् प्रतीक्षितुम् आवश्यकम्, यदा त्रयः प्रमुखाः विश्लेषणकम्पनयः आँकडानां संकलनं कुर्वन्ति, तथा च पुष्ट्यर्थं २०२४ तमस्य वर्षस्य वैश्विक-उच्च-अन्त-क्षेत्र-क्रमाङ्कन-सूचीं पश्यन्तु