समाचारं

इरान्-देशस्य आक्रमणं निवारयितुं अमेरिकीसैन्यं पुनः एशियायाः विमानवाहकानि मध्यपूर्वं प्रति प्रेषयति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् वाङ्ग शिचुन्] अमेरिकी नौसेनासङ्घस्य जालपुटे अगस्तमासस्य ३ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ज्ञातं यत् अगस्तमासस्य २ दिनाङ्के स्थानीयसमये अमेरिकी रक्षाविभागेन विमानवाहकस्य उपस्थितिः निर्वाहयितुम् इति घोषितम् मध्यपूर्वे strike group इति USS Lincoln विमानवाहकं The Carrier Strike Group 3 (CSG-3) यत्र USS Theodore Roosevelt (CVN-72) अस्ति तत्र Carrier Strike Group 9 (CSG-9) इति जहाजं गृह्णीयात् यत्र USS थिओडोर रूजवेल्ट् (CVN-72) मध्यपूर्वे स्थितः अस्ति, तस्य तैनाती च अस्ति ।

अमेरिकी रक्षासचिवः ऑस्टिन् इत्यनेन अपि उक्तं यत् सः अमेरिकी यूरोपीयकमाण्ड् तथा केन्द्रीयकमाण्ड् इत्यस्मै अतिरिक्तं बैलिस्टिक मिसाइल रक्षाक्रूजरं सज्जीकर्तुं आदेशं दत्तवान् तथा च...नाशकः, तथा च ईरानी-आक्रमणानां प्रतिक्रियायै अधिक-भू-आधारित-बैलिस्टिक-क्षेपणास्त्र-रक्षा-प्रणालीनां परिनियोजनं सुदृढं कर्तुं उपायान् कुर्वन्ति ।

यतः "वाशिङ्गटन" इति विमानवाहकं अद्यापि जापानदेशं न गतं, अतः अमेरिकीसैन्यं एशिया-प्रशान्तक्षेत्रे "विमानवाहकशून्यकालस्य" पतितम् अस्ति

मारियाना समुद्रे USNI इत्यस्मिन् "लिङ्कन्" विमानवाहकम्

सम्प्रति मध्यपूर्वे नियोजितं विमानवाहकं जहाजं USS Theodore Roosevelt इति । जूनमासस्य २२ दिनाङ्के अमेरिकी-केन्द्रीय-कमाण्डेन उक्तं यत् यतः अमेरिकी-नौसेनायाः विमानवाहक-पोतः "आइज़नहावर" (CVN-69) सम्प्रति पुनरागमनमार्गे अस्ति, तस्मात् पश्चिम-प्रशान्तसागरे नियोजितं "रूजवेल्ट्" (CVN-71) इति विमानं स्वस्य निर्धारित-अभ्यासं सम्पन्नं कुर्वन् अस्ति mission तदनन्तरं वयं मध्यपूर्वं प्रति गमिष्यामः। "रूजवेल्ट्" इति विमानवाहकं २९ जून दिनाङ्के अभ्यासस्य समाप्तिम् अकरोत्, आधिकारिकतया मध्यपूर्वं प्रति प्रस्थितवान्, ७ जुलै दिनाङ्के मलाक्का जलसन्धिद्वारा हिन्दमहासागरे प्रविष्टवान्

परन्तु मध्यपूर्वं प्राप्तस्य अनन्तरं "रूजवेल्ट्" विमानवाहकं अरबसागरस्य समीपे एव भ्रमणं कुर्वन् अस्ति "रूजवेल्ट्" विमानवाहकं लालसागरे प्रविष्टम् इति सिद्धयति इति मुक्तस्रोतसूचना नास्ति सम्प्रति मुक्तस्रोतस्य उपग्रहचित्रेषु उक्तं यत् यूएसएस थिओडोर रूजवेल्ट् विमानवाहकं ओमानस्य सोहरबन्दरस्य पूर्वदिशि प्रायः ६७ किलोमीटर् दूरे अगस्तमासस्य ३ दिनाङ्कस्य समीपे ओमानस्य खाते स्थितम् आसीत्, अद्यापि लालसागरस्य प्रवेशद्वारे अटत् अस्ति

"रूजवेल्ट्" इत्यस्य लालसागरे प्रवेशे विलम्बः तस्य परिनियोजनस्य अन्ते अस्ति इति तथ्येन सह सम्बद्धः भवितुम् अर्हति । "रूजवेल्ट्" इति विमानवाहकं अस्मिन् वर्षे जनवरीमासे १२ दिनाङ्के कैलिफोर्निया-देशस्य सैन् डिएगो-नगरात् प्रस्थानम् अभवत्, अस्मिन् काले पूर्वचीनसागरे दक्षिणचीनसागरे च त्रिपक्षीयं कार्यं सम्पन्नं कृत्वा बहुवारं प्रादुर्भूतम् exercise between the United States, Japan and South Korea, it left the Pacific through Malacca.

१५ जुलै दिनाङ्के मध्यपूर्वे नियोजितं "लिङ्कन्" विमानवाहकं प्रशिक्षणं सम्पन्नं कृत्वा नियोजितम् । अमेरिकी-नौसेनायाः अभ्यासानुसारं मध्यपूर्वं गतस्य "रूजवेल्ट्" इत्यस्य स्थाने एतत् विमानवाहकं एशिया-प्रशान्तक्षेत्रं गन्तव्यम् । परन्तु योजना परिवर्तनस्य सङ्गतिं कर्तुं न शक्तवती ।

सम्प्रति मध्यपूर्वे अराजकता अमेरिकी-नौसेनायाः सामर्थ्यं निरन्तरं प्रभावितं करोति । मध्यपूर्वे नियोजितुं निर्धारितं अग्रिमं विमानवाहकं पूर्वतटे USS Harry S. Truman (CVN-75) इति जहाजम् अद्यापि पूर्वतटस्य समीपे पूर्वनियोजनप्रशिक्षणं प्राप्नोति एतावता मध्यपूर्वे पञ्च अमेरिकीविमानवाहकाः सन्ति, येषु अत्याधुनिकं फोर्ड-वर्गस्य विमानवाहकं "फोर्ड्" (CVN-78), "आइज़नहावर", "रूजवेल्ट्", "लिङ्कन्", "ट्रुमैन्" नम्बरः च सन्ति गतवर्षस्य अक्टोबर्-मासात् आरभ्य विश्वे अमेरिकीसैन्येन नियोजितानां सप्तविमानवाहकानां मध्ये पञ्चपर्यन्तं मध्यपूर्वं गतानि इति वक्तुं शक्यते

"लिङ्कन्"-नौका मध्यपूर्वं गतः, परन्तु "वाशिङ्गटन"-नौका अद्यापि दक्षिण-अमेरिका-देशस्य भ्रमणं समाप्तं कृत्वा "वाशिङ्गटन"-नौका अद्यापि सैन्-डिएगो-नगरस्य बन्दरगाहस्य मध्ये स्थितम् अस्ति, अद्यापि योकोसुका-आधारं प्रति न प्रस्थितम् जापानदेशे । इदानीं गतसप्ताहे रिम् आफ् द पॅसिफिक सैन्यअभ्यासस्य समाप्तेः अनन्तरं कार्ल् विन्सन् हवाईदेशे एव तिष्ठति। अमेरिकी नौसेना पश्चिमप्रशान्तसागरे वाहकशून्यतां निरन्तरं कुर्वन् अस्ति ।

जुलै-मासस्य २४ दिनाङ्के यूएसएस रोनाल्ड् रेगन (CVN-76) इति जहाजं सैन् डिएगो-नगरम् आगत्य यूएसएस वाशिङ्गटन (CVN-73) इत्यस्य समाने फ्रेम-मध्ये आसीत् ।

३० जुलै दिनाङ्के "कार्ल् विन्सन्" इति विमानवाहकं हवाई यूएसएनआई-नगरे आसीत्

सम्प्रति मध्यपूर्वस्य स्थितिः तनावपूर्णा एव अस्ति, यतः अमेरिका, इजरायल् च इराणस्य सम्भाव्यप्रतिकारात्मकाक्रमणानां प्रचारं कुर्वतः। इजरायलस्य "जेरुसलम-पोस्ट्" इति वृत्तपत्रेण उक्तं यत्, इरान्-देशः अगस्त-मासस्य १२, १३ दिनाङ्केषु पवित्रेषु "मन्दिरस्य गन्तव्यदिवसेषु" इजरायल्-देशे आक्रमणं कर्तुं योजनां करोति इति । अगस्तमासस्य ४ दिनाङ्के अमेरिकीविदेशसचिवः ब्लिन्केन् सप्तसमूहं प्रति अवदत् यत् इरान्-हिजबुल-सङ्घः सोमवासरात् एव इजरायल्-देशे आक्रमणं आरभेत इति ।

इजरायलस्य रक्षणार्थं अमेरिकी-नौसेना अद्यापि सशस्त्रं वर्तते । अस्मिन् वर्षे एप्रिलमासे एव सीरियादेशे इराणस्य दूतावासस्य उपरि इजरायल्-देशस्य आक्रमणस्य प्रतिक्रियारूपेण इरान्-देशेन इजरायल्-देशं प्रति क्षेपणास्त्राणि, ड्रोन्-यानानि च प्रक्षेपितानि, एतानि क्षेपणास्त्राणि, ड्रोन्-वाहनानि च अवरुद्ध्य अमेरिकी-विध्वंसक-प्रक्षेपणानि च प्रमुखा भूमिकां निर्वहन्ति स्म

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।