समाचारं

अमेरिकादेशः तत्कालं मध्यपूर्वं प्रति "सैनिकाः सेनापतयः च प्रेषितवान्"!

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हमास नेता हनीयेह

तेहराननगरे आक्रमणे मृतः

येन क्षेत्रे निरन्तरं तनावः उत्पन्नः

इराणस्य सभापतिः अवदत्

अस्मिन् विषये दृढतया प्रतिक्रियां दास्यति

अमेरिकी केन्द्रीयकमाण्डस्य सेनापतिः मध्यपूर्वस्य भ्रमणं करोति

इजरायल्-देशे आक्रमणं कर्तुं इरान्-देशस्य सज्जता

ईरानी-अधिकारिणः बहुधा वदन्ति

इजरायलविरुद्धं प्रतिकारं कर्तुं प्रतिज्ञां करोति

ईरानीमाध्यमानां समाचारानुसारं चतुर्थे स्थानीयसमये ईरानीसंसदस्य अध्यक्षः कालिबाफः अवदत् यत् इराणस्य शक्तिशालिनी सैन्यशक्तिः इजरायल्-देशं तस्य समर्थकं च अमेरिका-देशं “ऐतिहासिकं पाठं” शिक्षयिष्यति, इराणस्य कठोरप्रतिक्रिया च इजरायल्-अमेरिका-देशयोः सज्जतां करिष्यति हत्या अभवत्।हनिया पश्चातापं अनुभवति स्म।

कालिबाफः ईरानीसंसदस्य प्रतिनिधित्वमपि कृतवान्, इराणस्य राष्ट्रियहितस्य रक्षणार्थं ईरानीसर्वकारेण निवारकप्रतिक्रियायाः आह्वानं कृतवान् ।

विगतदिनेषु इराणस्य अधिकारिणः इजरायलविरुद्धं प्रतिकारं कर्तुं प्रतिज्ञां कृत्वा बहुधा वक्तव्यं दत्तवन्तः।

इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यनेन उक्तं यत् इराणस्य राजधानीयां हनियायाः हत्या अभवत्, इराणस्य च प्रतिकारात्मकं कार्यं कर्तुं दायित्वं वर्तते, इजरायलस्य कृते घोरदण्डः न्याय्यः इति।

इराणस्य कार्यवाहकविदेशमन्त्री बघेरी इत्यनेन उक्तं यत् इजरायलस्य आक्रमणेन इराणस्य सार्वभौमत्वस्य प्रादेशिकस्य अखण्डतायाः च उल्लङ्घनं कृतम्, इरान् च इजरायलस्य दण्डार्थं स्वस्य "आत्मरक्षायाः वैधाधिकारस्य" उपयोगं निश्चितरूपेण करिष्यति।

इरान्-देशस्य इस्लामिक-क्रान्तिकारि-रक्षक-दलेन अपि इजरायल्-देशस्य समुचितसमये स्थाने च "तीव्रदण्डः" भविष्यति इति बोधितम् ।

इजरायलस्य रक्षामन्त्री : १.

रक्षायै पूर्णतया सज्जः

चतुर्थे स्थानीयसमये इजरायलस्य रक्षामन्त्री गलान्ट् अवदत् यत्,इजरायल्-देशेन स्थले वायुतले च अतीव पर्याप्तं रक्षा-सज्जता कृता अस्ति, इजरायलसैन्यं आक्रमणं कर्तुं वा आगच्छन्तं आक्रमणं प्रति प्रतिक्रियां दातुं वा शीघ्रं गन्तुं शक्नोति ।

इजरायल्-देशे आक्रमणं कुर्वन्तः शत्रवः महत् मूल्यं दास्यन्ति इति गलान्टे अवदत् ।

तदतिरिक्तं इजरायल-रक्षा-सेनायाः प्रवक्ता चतुर्थे दिनाङ्के अवदत् यत् यद्यपि इरान्-लेबनान-हिजबुल-सैनिकाः कदा इजरायल्-देशे आक्रमणं करिष्यन्ति इति विषये अफवाः बहुविधाः संस्करणाः सन्ति तथापि इजरायल्-देशस्य रक्षा-निर्देशाः जनसामान्यं प्रति अद्यावधि परिवर्तनं न कृतवन्तः |.

इजरायलसेना तस्मिन् एव दिने नूतनप्रसारणव्यवस्थायाः आरम्भस्य घोषणां कृतवती जनसमूहस्य किमपि सॉफ्टवेयरं संस्थापयितुं वा किमपि कार्यं कर्तुं वा आवश्यकता नास्ति, तथा च स्वस्थानस्य आधारेण स्वस्य मोबाईलफोने बृहत्प्रमाणेन आक्रमणानां समये पूर्वचेतावनीसूचना प्राप्तुं शक्नोति .

अमेरिकीसैन्यस्य वरिष्ठः अधिकारी मध्यपूर्वस्य भ्रमणं करोति

इजरायल्-देशे आक्रमणं कर्तुं इरान्-देशस्य सज्जता

यथा यथा मध्यपूर्वस्य स्थितिः तनावपूर्णा भवति तथा तथा अमेरिकीमाध्यमानां समाचारानुसारं अमेरिकी केन्द्रीयकमाण्डस्य सेनापतिः कुरिला तृतीये दिनाङ्के भ्रमणार्थं मध्यपूर्वम् आगतः।

प्रतिवेदनानुसारं .इजरायल्-देशे सम्भाव्य-ईरानी-आक्रमणस्य सज्जतायै क्षेत्रीयदेशानां समन्वयः करणीयः इति तस्य यात्रायाः उद्देश्यम् अस्ति ।

अमेरिकीमाध्यमेषु उक्तं यत् अस्मिन् यात्रायां कुरिला जॉर्डन्, इजरायल्, अनेके खाड़ीदेशाः च गमिष्यति इति अपेक्षा अस्ति। अमेरिकी-अधिकारिणां मते कुरिला मध्यपूर्वस्य देशान् इजरायल-विरुद्धं सम्भाव्य-ईरानी-आक्रमणानां निवारणे सहायतां कर्तुं प्रेरयितुं प्रयतते । समाचारानुसारं कुरिला-यात्रायां जॉर्डन्-देशः "मुख्य"-स्थानकं भविष्यति ।

समाचारानुसारम् अस्मिन् वर्षे एप्रिलमासे यदा इरान् इजरायल्-देशे प्रतिकारात्मकं आक्रमणं कृतवान् तदा जॉर्डन्-देशेन "जॉर्डन्-देशस्य उपरि गच्छन्तः" लक्ष्याणि अवरुद्धानि ।

इजरायलस्य मीडिया-सञ्चारमाध्यमानां समाचारः, २.कुरिला अगस्तमासस्य ५ दिनाङ्के इजरायल्-देशं आगमिष्यति, इरान्-देशस्य सम्भाव्य-आक्रमणानां कृते प्रासंगिक-रक्षा-सज्जतां पूर्णं कर्तुं इजरायल-रक्षा-सेनाभिः सह कार्यं कुर्वन् ।

अमेरिकी रक्षाविभागेन अमेरिकीकेन्द्रीयकमाण्डेन च प्रासंगिकमाध्यमानां प्रतिवेदनानां प्रतिक्रिया न दत्ता ।

क्षेत्रीयतनावस्य प्रतिक्रियारूपेण अमेरिकी रक्षाविभागेन अगस्तमासस्य २ दिनाङ्के घोषितं यत्...अमेरिकीसैन्यं मध्यपूर्वं प्रति अधिकसैनिकाः प्रेषयिष्यतियोद्धायुद्धपोतानि च

अमेरिकी रक्षासचिवः अस्टिन्बैलिस्टिकक्षेपणास्त्रं अवरुद्धुं समर्थाः अधिकानि क्रूजराणि प्रेषयितुं अनुमोदिताः तथा च...विनाशकः, मध्यपूर्वं प्रति अतिरिक्तं युद्धविमानदलम् अपि प्रेषयिष्यति

अगस्तमासस्य ४ दिनाङ्के अमेरिकी श्वेतभवनस्य एकः अधिकारी अवदत् यत्,अमेरिकादेशः मध्यपूर्वे अतिरिक्तसैन्यबलं नियोजयति, अमेरिकीसैन्यस्य रक्षाक्षमतां वर्धयितुं ।

श्वेतभवने उक्तं यत् अमेरिकादेशस्य लक्ष्यं प्रासंगिकदेशान् निवारयितुं इजरायलस्य रक्षणं च अस्ति ।

स्रोतः : सीसीटीवी सैन्य व्यापक सीसीटीवी-13 "चाओ वेन तियान ज़िया"।