समाचारं

IRGC-अधिकारिणः अङ्गीकुर्वन्ति यत् हनियेहस्य मृत्युः इरानी-देशस्य "अन्तःस्थस्य" कारणेन अभवत्: एतत् "अनुप्रवेशस्य" कारणेन न अभवत् ।

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इस्लामिकगणराज्यसमाचारसंस्थायाः (IRNA) अगस्तमासस्य ४ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ईरानीसंसदस्य राष्ट्रियसुरक्षाविदेशनीतिसमितेः प्रवक्ता इब्राहिम रेजाई इत्यनेन ईरानी इस्लामिकक्रांतिकारीरक्षकदलस्य उद्धृत्य उक्तं यत् प्यालेस्टाइन इस्माइलहनीयेहस्य हत्या , इस्लामिक प्रतिरोधसङ्गठनस्य (हमास) politburo इत्यस्य नेता, तेहराननगरे "घुसपैठस्य परिणामः नासीत्" तथा च इरान् समुचितं उपायं कुर्वन् अस्ति।

रूसस्य TASS-समाचार-संस्थायाः चतुर्थे दिनाङ्के एकः लेखः प्रकाशितः यत् उपर्युक्तस्य वक्तव्यस्य अर्थः अस्ति यत् इस्लामिक-क्रांतिकारी-रक्षक-दलेन ईरानी-सुरक्षा-दले "अन्तःस्थानां" उपस्थितेः विषये पाश्चात्य-माध्यमेभ्यः प्राप्तानां समाचारानां खण्डनं कृतम् अस्ति एतेषु प्रतिवेदनेषु इजरायल-गुप्तचर-संस्थाभिः ईरानी-देशस्य नियुक्तिः इति दावान् कृतः सुरक्षादलस्य सदस्यान् कृत्वा मेमासे चनियानगरस्य एकस्मिन् होटेले स्थितवान् ।

सामाजिकमाध्यमेषु एकस्य भवनस्य चित्रं प्रचलति, यत्र हनियाः सामाजिकमाध्यमेषु मारितः इति कथ्यते

अगस्तमासस्य ४ दिनाङ्के स्थानीयसमये इब्राहिम रेजाई इराणस्य गुप्तचरसेवानां इस्लामिकक्रान्तिकारिदलस्य च अधिकारिभिः सह मिलितवान् सः अवदत् यत् ३१ जुलै दिनाङ्के प्रातःकाले हनीयेहस्य आक्रमणे मृत्योः अनन्तरं एषा समागमः द्वितीयः हत्यायाः प्रयासः अस्ति घटनायाः अन्तः चर्चा अभवत्।

समागमानन्तरं रेजाई इत्यनेन उक्तं यत् इराणस्य इस्लामिकक्रांतिकारीरक्षकदलस्य "कुदस्सेना" इत्यस्य एकः उपसेनापतिः अवदत् यत् हनीयेहस्य हत्या इराणस्य "घुसपैठस्य" कारणेन न अभवत्, इराणस्य सम्प्रति समुचितं उपायं कुर्वन् अस्ति इति।

रेजाई इत्यनेन उक्तं यत् आईआरजीसी-अधिकारिणः इजरायल-विरुद्धं हमास-सङ्घस्य "अल-अकसा-तूफान-कार्यक्रमस्य" आरम्भात् क्षेत्रे स्थितेः विषये सभायाः विषये अवगतवन्तः, तथा च आईआरजीसी-संस्थायाः हनियाहस्य हत्यायाः विवरणस्य विषये अपि सभायाः विषये अवगतं कृतम् इति।

रेजाई इत्यनेन इस्लामिकक्रांतिकारीरक्षकदलस्य एकस्य अधिकारीणः उद्धृत्य उक्तं यत् "अल-अकसा-तूफान-कार्यक्रमः" "जायोनिस्ट-शासनस्य" विनाशं त्वरितवान् तथा च अवदत् यत् ज़ायोनिस्ट्-जनाः विगत-कतिपयेषु मासेषु स्वलक्ष्यं न प्राप्तवन्तः, केवलं असफलतां स्वीकुर्वितुं समर्थाः सन्ति इति।

यिटोङ्ग-समाचार-संस्थायाः कथनमस्ति यत् उपर्युक्ता सभा तदा अभवत् यदा इरान्-देशः इजरायल-अधिकारिणां उपरि हत्यां कृतवान् इति आरोपं कृतवान्, प्रतिकार-प्रहारं कर्तुं च प्रतिज्ञां कृतवान् प्रतिवेदने उल्लेखितम् अस्ति यत् हानियेहः ३० जुलै दिनाङ्के स्थानीयसमये ईरानीराष्ट्रपतिपेजियान् इत्यस्य उद्घाटनसमारोहे भागं गृहीतवान् इति ३१ जुलै दिनाङ्के प्रातःकाले तेहराननगरे तस्य निवासस्थाने हनीयेहः एकः अंगरक्षकः च आक्रमणं कृत्वा मारितवान्।

एसोसिएटेड प्रेस

ब्रिटिश "डेली टेलिग्राफ" इत्यनेन अगस्तमासस्य द्वितीये दिने द्वयोः अनामिकयोः ईरानी-अधिकारिणः उद्धृत्य उक्तं यत् इजरायल-गुप्तचर-गुप्तसेवा (मोसाद्) इत्यनेन इस्लामिक-क्रांतिकारी-रक्षक-कोर्-इत्यस्य "महदी-गार्ड्स्-सङ्गठनात्" नियुक्तिः कृता, यत् वरिष्ठ-अधिकारिणां सुरक्षायाः उत्तरदायी अस्ति अनेकाः कारकाः । अस्मिन् वर्षे मेमासे ईरानी-एजेण्ट्-द्वयेन उत्तर-तेहरान-नगरस्य इस्लामिक-क्रांतिकारी-रक्षक-कोर्-अतिथिगृहे यस्मिन् होटेले हनीयेः अधिकतया स्थातुं शक्नोति तस्य त्रयेषु कक्षेषु विस्फोटकयन्त्राणि स्थापयितुं चयनं कृतवन्तौ

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​अपि वार्ता उद्धृता यत् ईरानी-सर्वकारेण २० तः अधिकाः जनाः गृहीताः, येषु वरिष्ठगुप्तचर-अधिकारिणः, सैन्य-अधिकारिणः, यस्मिन् होटेले हनियेहः मारितः तस्य कर्मचारी च सन्ति

परन्तु इस्लामिकक्रांतिकारीरक्षकदलेन तृतीये दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् अन्वेषणानन्तरं भवनस्य बहिः हनीयेहस्य निवासस्थानं प्रति प्रायः ७ किलोग्रामभारयुक्तं वारशिरःयुक्तं अल्पदूरपर्यन्तं क्षेपणास्त्रं प्रक्षिप्तम्। "एतत् आतङ्कवादी आक्रमणं ज़ायोनिस्ट्-शासनेन योजनाकृतं, कृतं च, अमेरिका-देशस्य आपराधिक-सर्वकारेण च समर्थितम् आसीत् ।"

वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​अनुसारं अगस्तमासस्य ४ दिनाङ्के स्थानीयसमये इरान्-देशेन अमेरिका-अरब-देशयोः हत्यायाः प्रतिक्रियायाः "मध्यमीकरणस्य" प्रयासः अङ्गीकृतः इजरायल्-देशः सार्वजनिकरूपेण अस्य हत्यायाः विषये किमपि टिप्पणीं न कृतवान् ।

इराणस्य फार्स् न्यूज एजेन्सी इत्यस्य उद्धृत्य प्रतिवेदने उक्तं यत् इराणस्य न्यायस्य उपमन्त्री अगस्तमासस्य ३ दिनाङ्के उक्तवान् यत् देशस्य अभियोजकाः हनीयेहस्य मृत्योः अन्वेषणं आरब्धवन्तः तथा च यः कोऽपि घटनायां स्वकर्तव्यस्य उपेक्षां करोति अथवा यस्य किमपि अभिप्रायः अस्ति तस्य पहिचानं गृहीतुं च आदेशः दत्तः इजरायलेन सह सहकार्यं कुर्वन्। केषाञ्चन सुरक्षाधिकारिणां प्रश्नः कृतः इति विषये परिचिताः जनाः अवदन्।

वालस्ट्रीट् जर्नल् इत्यनेन ईरानीमाध्यमानां समाचारानां उद्धृतमपि कृतम् यत् ईरानीसंसदस्य राष्ट्रियसुरक्षाविदेशनीतिसमितेः सदस्यः अहमदबखशैशअर्देस्तानी इत्यनेन उक्तं यत् “ईराणस्य सुरक्षासूचनाव्यवस्थायां लूपहोल्स्, दूषणं च अस्ति” इति

मध्यपूर्वे तनावः वर्धते यतः दलाः हनीयेहस्य मृत्योः कारणं प्रति वादविवादं कुर्वन्ति। इजरायलस्य "जेरुसलम पोस्ट्" इति जालपुटेन अगस्तमासस्य २ दिनाङ्के स्काई न्यूज अरबस्य उद्धृत्य उक्तं यत् इराणदेशः "मन्दिरविनाशदिने" अर्थात् १२-१३ अगस्तदिनाङ्के हनीयेहस्य हत्यायाः प्रतिक्रियारूपेण इजरायल्-देशे आक्रमणं कर्तुं योजनां कृतवान् इरान्-देशस्य आक्रमणस्य समन्वयः लेबनान-हिजबुल-सङ्घस्य सह भविष्यति इति अपि प्रतिवेदने उक्तम् ।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।