समाचारं

"फॉर्च्यून" फॉर्च्यून ग्लोबल ५०० घोषितवती: बफेट् इत्यस्य कम्पनी प्रतिदिनं १.८५ अरब युआन् अर्जयति, पिण्डुओडुओ प्रथमवारं सूचीं करोति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य लेखस्य स्रोतः : टाइम्स् फाइनेन्स लेखकः : व्यापकः

अगस्तमासस्य ५ दिनाङ्के फॉर्च्यून चाइनीज इत्यनेन फॉर्च्यून ग्लोबल ५०० इति नवीनतमं क्रमाङ्कनं प्रकाशितम् ।

अस्मिन् वर्षे फॉर्च्यून ग्लोबल ५०० कम्पनीनां कुलसञ्चालनराजस्वं प्रायः ४१ खरब अमेरिकीडॉलर् अस्ति, यत् वैश्विक सकलराष्ट्रीयउत्पादस्य एकतृतीयभागस्य बराबरम् अस्ति, यत् गतवर्षस्य अपेक्षया प्रायः ०.१% किञ्चित् वृद्धिः अस्ति ५०० कम्पनीनां समग्रलाभः वृद्धिमार्गे पुनः आगतः, यत्र कुललाभः ३ खरब अमेरिकीडॉलर्-रूप्यकाणां समीपं गतः, यत् पूर्ववर्षस्य तुलने २.३% वृद्धिः अभवत्

"स्टॉक् गॉड्" बफेट् इत्यस्य स्वामित्वे स्थापिता कम्पनी बर्कशायर हैथवे अस्मिन् वर्षे ९६.२ अरब अमेरिकी डॉलरात् अधिकं लाभं प्राप्य तृतीयस्थानं प्राप्तवती, यस्य दैनिकं लाभः २६० मिलियन अमेरिकी डॉलर (प्रायः १.८५ अरब आरएमबी) अस्ति लाभसूचौ चीनदेशस्य त्रीणि कम्पनयः शीर्षदशस्थानेषु प्रविष्टाः, येषु सर्वेषु वाणिज्यिकबैङ्काः सन्ति, यथा चीनस्य औद्योगिकव्यापारिकबैङ्कः, चीनस्य कृषिबैङ्कः च तेषु चीनस्य औद्योगिकव्यापारिकबैङ्कस्य लाभः ५१.४ अरब अमेरिकीडॉलर् अतिक्रान्तः .

कुलम् १३३ चीनदेशस्य कम्पनयः अस्मिन् सूचौ सन्ति, ये गतवर्षस्य अपेक्षया ९ न्यूनाः सन्ति । २०२३ तमे वर्षे सूचीस्थानां १३३ कम्पनीनां कुलराजस्वं प्रायः ११ खरब अमेरिकीडॉलर् अस्ति सूचीस्थानां ५०० कम्पनीनां अपेक्षया उद्यमस्य औसतम्।

सूचीयां चीनीयकम्पनयः येषु १५ क्षेत्रेषु सन्ति तेषु "आटोमोबाइल-आटो-पार्ट्स्" इत्यस्य विकासः अधिकः प्रमुखः अस्ति कुलम् १० चीनीय-वाहन-आटो-पार्ट्स्-कम्पनयः २०२४ तमे वर्षे फॉर्च्यून-ग्लोबल-५००-मध्ये प्रवेशं कृतवन्तः

BYD इति चीनीयकम्पनी या गतवर्षे ६३ अरब अमेरिकीडॉलर् तः ८५.१ अब्ज अमेरिकी डॉलरपर्यन्तं राजस्वं वर्धितवान्, तस्याः क्रमाङ्कनं ६९ स्थानैः सुधरितम्। गतवर्षे प्रथमवारं सूचीं कृत्वा अस्मिन् वर्षे CATL इत्यस्य राजस्वं ४८.८ अरब अमेरिकी डॉलरतः ५६.६ अब्ज अमेरिकी डॉलरपर्यन्तं वर्धितम्। जीली इत्यस्य राजस्वं ४०.४ अब्ज अमेरिकीडॉलर् तः ७०.४ बिलियन अमेरिकी डॉलरं यावत् ४० स्थानेषु सुधारं कृतवान् । चेरी प्रथमवारं अस्मिन् सूचौ दृश्यते, ३९.१ अब्ज अमेरिकीडॉलर् राजस्वं प्राप्य ३८५ तमे स्थाने अस्ति । योगदानदाता लेखकः वाङ्ग झीले इत्यस्य मतं यत् BYD, CATL इत्यादीनि चीनीयकम्पनयः पूर्वमेव प्रतिस्पर्धात्मकाः विश्वस्तरीयाः कम्पनयः सन्ति ।


चित्रस्य स्रोतः : तु चोङ्ग क्रिएटिव

समग्रतया प्रमुखाः अन्तर्जालकम्पनयः वर्धमानाः सन्ति ।

पञ्चसु अन्तर्जाल-विशालकायेषु अलीबाबा-इत्येतत् अपवादरूपेण, यः द्वौ स्थानौ पतितः, जेडी डॉट् कॉम्, टेन्सेन्ट्, मेइटुआन् च सर्वेषां क्रमाङ्कनं सुदृढं कृतवन्तौ, पिण्डुओडुओ प्रथमवारं सूचीं कृतवान् चीनस्य अन्तर्जाल-उद्योगस्य पुनरुत्थानस्य लाभं प्राप्य मेइटुआन्-इत्येतत् सूचीयां सर्वाधिकं क्रमाङ्कन-सुधारं प्राप्तवती चीनी-कम्पनी अभवत्, ८३ स्थानानि कूर्दित्वा ३८४ तमे स्थाने अभवत् ४७ तमे स्थाने स्थितः जेडी डॉट् कॉम् प्रथमवारं चीनस्य पिंग एन् इत्यस्य स्थाने मुख्यभूमिचीनदेशस्य बृहत्तमा निजीकम्पनीरूपेण शीर्ष ५० मध्ये प्रविष्टवान् ।

फॉर्च्यून ग्लोबल ५०० सूचीयां कुलम् ४३ "नवीनानि पुनः सूचीकृतानि च" कम्पनयः सन्ति, येषु ५ चीनीयकम्पनयः सन्ति, यथा चेरी होल्डिङ्ग् ग्रुप् कम्पनी, हाङ्गझौ औद्योगिक इन्वेस्टमेण्ट् ग्रुप् कम्पनी लिमिटेड, हैलियाङ्ग ग्रुप् कम्पनी , Ltd., Pinduoduo Holdings Inc., तथा AIA Holdings Ltd. चेरी, हाङ्गशी ग्रुप्, पिण्डुओडुओ च सर्वे प्रथमवारं सूचीयां सन्ति ।

(टाइम्स् वीकली इत्यस्य वाङ्ग यूवेइ इत्यनेन सम्पादितम्, FORTUNE इत्यस्मात् संश्लेषितम्)