समाचारं

"Baldur's Gate 3" प्रथमवर्षस्य विकासकः Larian विडियो चैनलं निर्माति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतवर्षस्य अगस्तमासे लारियनेन निर्मितस्य वार्षिकस्य आरपीजी-क्रीडायाः "बाल्दुर्स् गेट् ३" इत्यस्य आधिकारिकरूपेण प्रदर्शनात् एकवर्षं व्यतीतम् ।


निरन्तरं क्रीडायाः अद्यतनीकरणस्य, क्रीडायां समस्यानां निराकरणस्य च अतिरिक्तं (इदं ७ प्रमुखपैच् प्रति धकेलितम् अस्ति, यत् सम्प्रति स्थगितम् अस्ति), अधिकारी अद्यैव भविष्ये अपि ध्यानं दत्त्वा नूतनं समुदायकेन्द्रितं यूट्यूब-चैनलं प्रारब्धवान्


"Larian: Channel From Hell" इति नामकेन चैनलेन अद्यापि किमपि विडियो सामग्रीं अद्यतनं न कृतम्, परन्तु आधिकारिकपरिचये तस्य वर्णनं निम्नलिखितरूपेण कृतम् अस्ति यत् "Larian: Channel From Hell इत्यनेन भवतः हृदयं झटका करणीयम्! अस्माकं विकासदलस्य विशेषतां विद्यमानस्य विडियोतः From regular live streams and... shows, to patch notes, unboxing videos and updates on what we work on now, अस्माभिः सह नूतनसाहसिकं कार्ये सम्मिलितं भवन्तु यत् भवन्तं अस्माकं अग्रिमस्य महतः वस्तुनः पर्दापृष्ठे नेति।”.


यद्यपि अद्यापि अज्ञातं यत् लारियनः “अनन्तरं बृहत् वस्तु” इति किं निर्दिशति, तथापि समुदायस्य विषये चैनलस्य ध्यानं, स्टूडियोस्य प्रगतिः च साझाकरणं च एतत् संकेतं भवितुम् अर्हति यत् लारियनः खिलाडिभ्यः सर्वेभ्यः च दर्शयितुं सज्जः भवति यत् अग्रे किं भविष्यति इति।