समाचारं

एप्पल् आईफोन् फोल्ड् फोल्डिङ्ग् स्क्रीन् २०२६ तमे वर्षे उपलभ्यते, तथैव फोल्डिङ्ग् टैब्लेट् अपि उपलभ्यते

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्लेषकः जेफ् पु इत्यनेन अद्यैव उक्तं यत् एप्पल् २०२६ तमे वर्षे फोल्डिंग् स्क्रीन् उत्पादं प्रक्षेपयिष्यति, यत् आईफोन् फोल्ड् इत्यस्य विमोचनसमयरेखायाः विषये अन्यैः अफवाभिः सह सङ्गतम् अस्ति । जेफ् पु इत्यनेन अपि उक्तं यत् iPhone Fold एकः एव नास्ति यदा एतत् मुक्तं भविष्यति तदा युगपत् फोल्डिंग् स्क्रीन टैब्लेट् अपि प्रक्षेपणं भविष्यति।

जेफ् पु इत्यनेन दावितं यत् एप्पल् २०२६ तमस्य वर्षस्य उत्तरार्धे फोल्डिंग् स्क्रीन-उत्पाद-पङ्क्तिं प्रक्षेपयिष्यति ।मूलतः फोल्डिङ्ग्-स्क्रीन्-उपकरणानाम् आरम्भस्य योजना आसीत्, परन्तु फोल्डिंग्-स्क्रीनस्य स्थायित्वस्य कारणेन विकासस्य प्रगतेः विलम्बः अभवत्, अन्ततः नूतनानां उत्पादानाम् विमोचनं प्रभावितम् । कालः। अस्मिन् वर्षे पूर्वं एप्पल् इत्यनेन सैमसंग-एलजी-इत्येतयोः फोल्डिंग्-स्क्रीन्-पैनलस्य परीक्षणं कृतम् इति वार्ता आसीत्, परन्तु एप्पल्-संस्थायाः मानकानुसारं केवलं कतिपयेषु दिनेषु एव एतौ नमूनानि भग्नौ, येन एप्पल्-कम्पनी अस्थायीरूपेण फोल्डिंग्-स्क्रीन्-पैनल-इत्यस्य उपकरणानां विकासं स्थगितवान्



इदानीं उच्चस्तरीयविपण्ये उपभोक्तृभ्यः फोल्डिंग् स्क्रीन् मोबाईल्-फोन्-इत्यस्य मान्यता प्राप्ता अस्ति



मोबाईल-फोन-उत्पादानाम् अतिरिक्तं एप्पल्-कम्पनी एकं फोल्ड्-करणीयं iPad-टैब्लेट्-सङ्गणकं अपि प्रक्षेपयिष्यति तन्तुयुक्तः iPad-टैब्लेट् ७-इञ्च् अथवा ८-इञ्च् आकारः भवितुम् अर्हति तथा च iPad mini प्रतिस्थापनरूपेण कार्यं करोति । २० इञ्च् व्यासस्य विशालं तन्तुकरणीयं यन्त्रम् अपि कार्येषु अस्ति इति संकेताः अपि सन्ति ।

जेफ् पु इत्यनेन अपि प्लस् मॉडल् इत्यस्य स्थाने नूतनं मॉडल् iPhone 17 Slim इत्यस्य उल्लेखः कृतः यत् एतत् स्लिमर डिजाइनं स्वीकुर्यात्, एप्पल् इत्यस्य स्वयमेव विकसितेन 5G बेसबैण्ड् चिप् इत्यनेन प्रथमतया सुसज्जितं भविष्यति।