समाचारं

वैश्विकविक्रयणं क्रिप्टोमुद्राविपण्यं मारयति यतः बिटकॉइन $54,000 चिह्नात् अधः पतति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Zhitong Finance APP इत्यनेन ज्ञातं यत् बिटकॉइनं वैश्विकबाजारेषु जोखिमविमुखस्य एकस्य दौरस्य दबावस्य सामनां कुर्वन् अस्ति, यत् २०२२ तमे वर्षे FTX विनिमयस्य पतनस्य अनन्तरं बृहत्तमस्य डिजिटलसम्पत्त्याः बृहत्तमं साप्ताहिकं क्षयः अभवत्

सोमवासरे क्रिप्टोमुद्रा ११% अधिकं पतित्वा ५४,००० डॉलरस्य चिह्नात् अधः पतिता । गत रविवासरे समाप्तेषु सप्तदिनेषु बिटकॉइनस्य १३.१% न्यूनता अभवत्, यत् FTX दिवालियापनात् परं सर्वाधिकं न्यूनता अभवत् । एथेरियम, डोगेकोइन् इत्यादीनां लघु मार्केट् कैप् मुद्राणां अपि महती हानिः अभवत् ।

क्रिप्टोमुद्रायाः क्षयः तदा आगच्छति यदा वैश्विकः शेयरबजारस्य विक्रयः तीव्रः भवति, यत् आर्थिकदृष्टिकोणस्य विषये चिन्तां प्रतिबिम्बयति तथा च कृत्रिमबुद्धौ भारी निवेशः प्रौद्योगिक्याः परितः प्रचारं प्रदास्यति वा इति विषये प्रश्नान् प्रतिबिम्बयति। मध्यपूर्वे भूराजनीतिकतनावः अपि वर्धमानः अस्ति, येन निवेशकानां क्षुब्धाः वर्धन्ते ।


अगस्तमासस्य २ दिनाङ्के अमेरिकी-बिटकॉइन-ईटीएफ-संस्थायाः प्रायः मासत्रयेषु सर्वाधिकं पूंजी-बहिर्वाहः अभवत् । अङ्कीयसम्पत्त्याः अपि २०० दिवसस्य चलसरासरीमूल्येन अधः पतिता ।

उत्तरार्धं तकनीकीसूचकं "अधिकपुलबैकस्य मार्गं उद्घाटयति" $54,000 यावत्, IG Australia Pty बाजार विश्लेषकः Tony Sycamore एकस्मिन् टिप्पण्यां लिखितवान्।

मार्चमासे ७३,७९८ डॉलरस्य अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् ततः परं बिटकॉइनं अमेरिकादेशे राजनैतिकभाग्यस्य परिवर्तनं सहितं कारकानाम् आघातं कृतवान्, ट्रम्पः, रिपब्लिकन् यः क्रिप्टोमुद्राणां समर्थनं करोति, डेमोक्रेटिकप्रतिद्वन्द्वी च ये अद्यापि डिजिटलविषये स्वनीतीनां विवरणं न दत्तवन्तः assets इति उपराष्ट्रपतिः हैरिस् राष्ट्रपतिपदस्य अभियाने tit-for-tat इति रुखं स्वीकृतवान् अस्ति।


अपि च विपण्यां लम्बमानं अस्ति यत् सर्वकारैः जप्तं बिटकॉइनं विक्रेतुं शक्यते तथा च दिवालियापनप्रक्रियाद्वारा ऋणदातृभ्यः प्रत्यागतानि टोकनानि अतिआपूर्तिं जनयितुं शक्नुवन्ति इति।

आर्थिकविस्तारस्य समर्थनार्थं सेप्टेम्बरमासात् आरभ्य अमेरिकीव्याजदरेषु कटौती भविष्यति इति बाण्ड्व्यापारिणः दावं वर्धितवन्तः। Fundstrat Global Advisors LLC इत्यस्य डिजिटल-सम्पत्त्याः रणनीत्याः प्रमुखः Sean Farrell इत्यस्य मतं यत् पारम्परिक-बाजारेषु अद्यतन-अशान्तिः “अल्प-प्रतिबन्धात्मक-मौद्रिक-नीतिः शीघ्रमेव न प्रवर्तते इति संभावनां वर्धयति — यत् क्रिप्टो-मुद्राणां कृते उत्तमं वस्तु अस्ति” इति

अस्मिन् वर्षे बिटकॉइनस्य लाभः २५% इत्येव मन्दः अभवत्, यस्य तुलने सुवर्णस्य मूल्येषु १८% वृद्धिः, वैश्विक-शेयर-बजार-सूचकाङ्केषु ९% वृद्धिः च अभवत्