समाचारं

122㎡ duplex इति गृहं दृष्ट्वा द्वितीयदिने एव क्रीतवन् ।

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भवतः प्रथमगृहस्य कृते उत्तमसज्जा अत्यावश्यकी अस्ति यद्यपि तस्य अर्थः अधिकसमयं निवेशयितुं भवति तथापि निश्चितरूपेण परिश्रमस्य योग्यम् अस्ति।

९० तमस्य दशकस्य अनन्तरं एतत् दम्पती स्ववर्षेभ्यः परं परिपक्वतां दर्शयति। गृहपरिभाषायाः कृते ते यत् अनुसरणं कुर्वन्ति तत् सामान्यं ताजगी, फैशनं च न, अपितु लालित्यं भव्यता च। एकदिनं यावत् दृष्ट्वा १२२ वर्गमीटर् व्यासस्य द्वयात्मकं खण्डं क्रेतुं निश्चयं कृतवन्तः, परन्तु अलङ्कारप्रक्रिया व्यत्यस्तं भवति स्म, प्रायः वर्षद्वयं यावत् चलति स्म



भवद्भिः स्वीकारणीयम्, निवेशितः समयः धनं च तस्य योग्यम् अस्ति। द्वारं प्रविश्य एव भवन्तः एकं कोणं परिवर्त्य अतिथिभोजनं पाकशालां च एकीकृत्य एकस्मिन् अन्तरिक्षे प्रविशन्ति यत् चतुरस्थाननियोजनद्वारा एकं कक्षं विलीनं कृत्वा द्वयात्मकानां वासगृहाणां अद्वितीयं विन्यासं निर्मितम् आसीत्, द्वयम् भोजनमेजः, द्वयपाकशाला च।

सोफायाः पार्श्वे मेजस्थापनार्थं स्थानं वर्तते, यत् कदापि कार्यं कर्तुं वा अध्ययनं कर्तुं वा सुविधाजनकं भवति



भवतः वासगृहस्य विन्यासे द्वौ महत्त्वपूर्णौ परिवर्तनौ स्तः येषां स्वीकारं कर्तुं वयं विचारयामः यदि ते भवतः गृहे अनुकूलाः सन्ति:

1. टीवीपृष्ठभूमिभित्तिःरूपेण एकस्मिन् पार्श्वे भित्तिं योजयन्तु, या न केवलं चतुराईपूर्वकं सोपानं आच्छादयति, अपितु अधिकभण्डारणआवश्यकतानां पूर्तये अतिरिक्तं भण्डारणस्थानं अपि योजयति;



2. पाकशालायाः समीपस्थस्य वासगृहस्य पार्श्वे नूतनं लघुकक्षं निर्मितम् आसीत् यत् द्वारपटलद्वारा पाकशालायाः सह सम्बद्धं भवति, विभाजनरूपेण च कार्यं करोति, अतः प्रक्षालनस्य शोषणस्य च सुविधाजनकं गृहपालनस्थानं भवति यद्यपि क्षेत्रं विशालं नास्ति तथापि अत्यन्तं व्यावहारिकम् अस्ति ।



एकं कक्षं उद्घाट्य सम्पूर्णं वासगृहस्थानं अधिकं विशालं दृश्यते ।



सम्पूर्णैः तलतः छतपर्यन्तं खिडकैः आनयमानः प्राकृतिकः प्रकाशः अन्तःभागं उज्ज्वलं, मुक्तं च करोति ।

पाकशाला भित्तिना समर्थिता अस्ति, आधुनिकपाश्चात्यशैल्याः पाकशाला, द्वीपकार्यस्थलं च अस्ति, येन द्वीपः भोजनमेजस्य सह सम्बद्धः अस्ति, येन पारिवारिकसमागमस्य कृते आदर्शः अस्ति दैनन्दिनजीवने परिचारिका अत्र जलपानं, केकं च पाकं कर्तुं शक्नोति ।







टीवी-भित्तिस्य वामभागस्य पृष्ठतः सोपानम् अस्ति, उपरितनतलं च मुख्यतया शय्यागृहम्~



तेषां पूर्वं नीलवर्णीयमृदु-आच्छादितभित्तियुक्तं प्रियं शयनं चयनितम् आसीत्, तस्य उपयोगः न केवलं आरामदायकः आसीत्, अपितु स्थानस्य गुणवत्तां वर्धयितुं लघुधूसर-भित्ति-रङ्गेन विशेषतया चित्रितम् अपि आसीत् शय्यायाः अन्ते टीवी-सेट् अस्ति, शयने शयनं कृत्वा टीवी-प्रदर्शनानि द्रष्टुं केवलं आनन्दः एव । तदतिरिक्तं सुसज्जिताः उपरितन-मन्त्रिमण्डलानि अपि भण्डारण-कार्यं बहु वर्धयन्ति ।





मुख्यस्नानगृहस्य डिजाइनः मुख्यशय्यागृहस्य शैल्या सह सङ्गतः अस्ति, तथा च स्थानीयनीलस्वरः परस्परं पूरयति, येन शॉवरक्षेत्रे अलङ्कारिकटाइल्स् अधिकं रङ्गिणः दृश्यन्ते, एकरसतायाः भावः च परिहरति

यदि परिस्थितयः अनुमतिं ददति तर्हि शुष्कक्षेत्रे तलस्य नालीं योजयित्वा तलस्य सफाईं बहुधा सुलभं भविष्यति तथा च अनुरक्षणं सुलभं सुलभं च भविष्यति!



यदा आगन्तुकाः न सन्ति तदा अतिथिकक्षः तेषां निजविश्रामस्थानं भवति । अलमारी न केवलं किञ्चित् स्थानं आरक्षितं करोति, अपितु दर्पणं अपि स्थापयति, यस्य उपयोगः पूर्णदीर्घदर्पणरूपेण कर्तुं शक्यते, व्यक्तिगतप्राथमिकतानुसारं समायोजितुं च शक्यते





प्रवेशद्वारस्य एकस्मिन् पार्श्वे वयं एकं मेजं योजितवन्तः, यत् अधः अपर्याप्तमेजस्य समस्यां परिहरति तथा च कार्यं कुर्वन् परस्परं बाधां न जनयन्ति इति सुनिश्चितं करोति दम्पत्योः सम्प्रति बालकाः नास्ति, अतः समानप्रमाणस्य बालकक्षः अस्ति यः अद्यापि अलङ्कृतः नास्ति, अतः अहम् अत्र न दर्शयिष्यामि।



अतिथिस्नानगृहं सर्वथा लघु नास्ति यत् गृहस्य डिजाइनमध्ये उपेक्षितुं न शक्यते।



यद्यपि सार्वजनिकस्नानगृहं लघु अस्ति तथापि तत्र प्रक्षालनकुण्डः, शौचालयः च सन्ति, ये मूलभूतकार्यं पूरयन्ति, व्यावहारिकं सुन्दरं च स्थानं निर्मान्ति