समाचारं

10m2000 लघुशय्यागृहं रक्षन्तु पाठ्यपुस्तकस्तरीयविस्तारप्रविधिः लघु अपार्टमेण्टस्य कृते अनिवार्यः अस्ति।

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केवलं क्रयणार्थं भवन्ति बहवः आवासप्रकाराः प्रायः सर्वदा लघुः, संकुचितः कक्षः भवति । यतः अन्तरिक्षं किञ्चित् संकीर्णम् अस्ति, अतः अस्माभिः तस्य उपयोगः लघु अध्ययनकक्षः, उपयोगिताकक्षः च इति रूपेण कर्तव्यः आसीत् । यथा सर्वे जानन्ति, प्रायः १० वर्गमीटर् व्यासस्य लघुशय्यागृहं जीवनं, भण्डारणं, मनोरञ्जनं, अध्ययनं च इत्यादीनि बहुविधकार्यं एकीकृत्य स्थापयितुं शक्नोति ।





कथं डिजाइनः व्यावहारिकः सुन्दरः च भवितुमर्हति, यत्र १ मीटर् स्थानं अपव्ययः न भवति? अद्य अहं वर्तमानकाले लोकप्रियाः लघुशय्यागृहस्य डिजाइनप्रवृत्तिः भवद्भिः सह साझां करिष्यामि।



.01
तातामी + कैबिनेट उन्नयन
भण्डारणं, रूपं च उभयम् अपि प्रतिहत्याम् अस्ति

लघुशय्यागृहं तातामीरूपेण परिणमयितुं अन्तिमेषु वर्षेषु उपयोक्तृभिः अनुकूलः शय्यागृहस्य डिजाइनः अभवत् । अस्य अनेकानि कार्याणि परिवर्तनशीलाः आकाराः च सन्ति, येन स्थानस्य उपयोगे महती उन्नतिः भवति, येन "एकस्य कक्षस्य बहुप्रयोगयुक्तस्य" प्रभावः सुलभः भवति ।







अलमारी कोणेन अन्यभित्तिपर्यन्तं विस्तृतं भवति यत् मेजरूपेण कार्यं करोति, शय्यागृहस्य समग्रदृश्यप्रभावं निर्वाहयितुम् L आकारं निर्माति मेजस्य उपरि भित्तिमन्त्रिमण्डलं निर्मितं भवति तथा च भण्डारणस्थानं प्रभावीरूपेण विस्तारयितुं पुस्तकालयः आंशिकरूपेण खोखलः भवति । भण्डारणं उजागरितं गुप्तं च भवति, कार्यविभागाः च स्पष्टतराः भवन्ति ।





.02
दीप्तिमत् लम्बमानं मञ्चशय्या

Tech geek’s प्रियम्

समग्रं कक्षं विज्ञानकथाभावेन पूरितम् अस्ति, भित्तिविरुद्धं लघुलम्बितमञ्चशय्यायाः सह । तलस्य विस्तारं कृत्वा शय्यायाः पार्श्वे मेजः + मेजस्य अधः भण्डारणं भवतु। किनारेषु प्रकाशमानाः प्रकाशपट्टिकाः निहिताः सन्ति, शय्यायाः पार्श्वे च प्रकाशस्य समायोजनं कर्तुं शक्यते । प्रकाशस्य छायायाः च स्तरः अद्भुतः अस्ति, समग्रं दृश्यरूपं च सुन्दरं, नवीनं, फैशनयुक्तं च अस्ति ।





कार्यालयस्य कोणस्य तालान् उद्घाटयितुं परे पार्श्वे खिडक्याः पार्श्वे भित्तिस्थाने प्लवमानं मेजं + पुस्तकालयं योजयन्तु। सम्पूर्णस्य गृहस्य लम्बितविन्यासः उच्चस्तरीयभावेन अन्तरिक्षं पूरयति, दृष्टिरेखां निर्बाधं कृत्वा, विस्तृतं दृष्टिक्षेत्रं भव्यतायाः पूर्णं भवति





.03
शय्यायाः पार्श्वे मेजं क्षिप्य विभाजनस्य बुद्धिपूर्वकं उपयोगं कुर्वन्तु

वस्त्रकक्षे स्वतन्त्रतां प्राप्नुवन्तु

सम्पूर्णं शय्यागृहं हल्के सियान + क्रीम श्वेतवर्णे अस्ति, काष्ठतलं, पाले काचः च अस्ति, येन प्राकृतिकं भावः प्राप्यते । शय्यायाः शिरः शय्यायाः विभाजनं चाङ्गहोङ्ग-काच-अर्धभित्तिना च अस्ति, तस्य पृष्ठतः वाक्-इन्-क्लोसेट् अस्ति । एल-आकारस्य विन्यासः, शीर्षमन्त्रिमण्डलस्य डिजाइनः, सशक्तः भण्डारणक्षमता च। वस्त्राणि सुलभतया प्राप्तुं मन्त्रिमण्डलस्य अन्तः अदृश्यप्रकाशपट्टिकाः स्थापिताः सन्ति ।





शय्यायाः अन्ते मन्त्रिमण्डलस्य डिजाइनेन स्थानस्य रक्षणं भवति, भण्डारणं च वर्धते । भित्तिमन्त्रिमण्डलानि + विभाजनं भित्तिस्थाने स्थापितानि सन्ति, मुक्ततां समापनञ्च संयोजयित्वा, अन्तरिक्षं च समृद्धपरिवर्तनं प्रस्तुतं करोति ।





.04
पूर्ण कार्यरत

भवतः रूपस्य उन्नयनस्य उपायः अस्ति

मेहराबस्य डिजाइनस्य उपयोगः अवकाशस्य → निद्रायाः → मेकअपस्य शिक्षणस्य → परिधानस्य गतिरेखायाः अनुसरणं करोति । लघुशय्यागृहं सृजनात्मकतायाः, वैज्ञानिकभण्डारणस्य, दुगुणस्य च आरामस्य च अस्ति यत् एतत् "देवी"शैली इति वक्तुं शक्यते ।







अनुकूलितं अन्तःनिर्मितं अलमारी भित्तिसहितं एकीकृतं भवति, येन सम्पूर्णं अधिकं समन्वितं भवति, उच्चस्थानस्य उपयोगेन विशालभण्डारणक्षमतायाः च सह। बार-मेजः बे-जालकस्य सम्मुखं भवति, येन सम्पूर्णं काउण्टरटॉप् उज्ज्वलं, अधिकं उदारं, सुरुचिपूर्णं च भवति ।





लघुशय्यागृहस्य कृते भवान् कीदृशं अलङ्कारविन्यासं चिनोति? यदि भवद्भ्यः रोचते तर्हि मम कृते like ददातु यदि भवतः किमपि सामग्रीं द्रष्टुम् इच्छति तर्हि भवतः अपि सन्देशं त्यक्तुं स्वागतम्।