समाचारं

१९ क्रीडाः ! "किङ्ग्डम् आफ् हेवेन्: डिलिवरेन्स् २" इति दक्षिणकोरियादेशे रेटिंग् उत्तीर्णम्

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव कोरियादेशस्य गेम प्रबन्धनसमित्या GRAC इत्यनेन प्रकाशितसूचनानुसारं "किङ्ग्डम् आफ् हेवेन्: रेस्क्यू २" इति दक्षिणकोरियादेशे रेटिंग् उत्तीर्णं जातम्, यस्य स्तरः १९+ अस्ति

कथ्यते यत् एतत् कार्यं 25 जुलै दिनाङ्के GRAC इत्यस्मै आवेदनपत्रं प्रस्तौति स्म, अगस्तमासस्य 1 दिनाङ्के पारितवती च "19+" इति सर्वाधिकं परिपक्वं रेटिंग् स्तरं यत् GRAC दातुं शक्नोति। ते तत् "हिंसायाः, यौनव्यवहारस्य, अश्लीलवाक्यस्य, मद्यपानस्य इत्यादीनां अतिचित्रणं युक्तम्" इति व्याख्यातवन्तः ।


तदतिरिक्तं रेटिंग्-सूचनायां एतदपि ज्ञातं यत् Warhorse Studio इत्यस्य भगिनी-कम्पनी Deep Silver इति क्रीडायाः प्रकाशनस्य उत्तरदायित्वं भविष्यति, यदा तु क्रीडायाः कोरिया-देशस्य स्थानीयकरणं विपणनं च Bada Games इत्यनेन सम्पादितं भविष्यति


"किङ्ग्डम् आफ् हेवेन्: डिलिवरेन्स २" इति १५ शताब्द्यां बोहेमिया-देशे स्थापितः रोमाञ्चकारी एक्शन-रोल-प्लेइंग्-क्रीडा अस्ति, यः गृहयुद्धस्य अराजकतायां डुबकी मारितः आसीत्, २०२४ तमे वर्षे अस्य प्रदर्शनस्य अपेक्षा अस्ति PC, Xbox Series X/S तथा PS5 प्लेटफॉर्म्स। क्रीडायां क्रीडकाः स्कारिट्ज् इति लघुग्रामस्य हेनरी इत्यस्य भूमिकां स्वीकृत्य असाधारणकार्यं कृतवान् साधारणः पुरुषः, अस्मिन् सुन्दरे अक्षमायां च मध्ययुगीनजगति स्वस्य अर्थं अन्वेष्टुं महाकाव्ययात्रायां प्रवृत्ताः भविष्यन्ति