समाचारं

एनआईपी शून्यमुद्रायां आर ए च सह प्रथमं विजयं प्राप्तवान्, एलओएल टीकाकपस्य डोइन्ब् नासीत्, सः च सहस्रबिन्दुराजा प्राप्तुं क्रमाङ्कने एकाग्रः अभवत्

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एलपीएल-ग्रीष्मकालीनविभाजनस्य "नाइट्-मार्गः" त्रयः दिवसाः यावत् क्रमशः कः हारिष्यति, कः गमिष्यति इति क्रीडा आसीत् । अन्तिमत्रिषु प्लेअफ्-स्थानेषु स्पर्धां कर्तुं पीक-समूहस्य द्वौ दलौ निर्वाण-समूहस्य चतुर्भिः दलैः सह सम्मुखीभवताम् । मया वक्तव्यं यत् समूहीकरणं स्वयं अतीव प्रत्ययप्रदम् अस्ति, शिखरसमूहे द्वयोः दलयोः सफलतया उन्नतिः अभवत्;

अपरपक्षे S5 Commentator Cup इत्यस्य अपि सज्जता अस्ति, परन्तु पूर्वविजेता Doinb कप्तानानां मध्ये अदृश्यः अस्ति । सः चिरकालात् वायुमार्गात् बहिः अस्ति, प्रतियोगितायां पुनः आगन्तुं सज्जः अस्ति...



  एनआईपी रोड् टु नाइट्स् इत्यस्मिन् प्रथमं विजयं प्राप्नोति

यद्यपि पीक ग्रुप्-दलयोः एलजीडी-एनआईपी-योः नियमित-सीजन-मध्ये केवलं १-१५ इति संयुक्त-अभिलेखः आसीत् तथापि तौ निर्वाण-दलस्य सहजतया सामना कर्तुं समर्थौ इति भासते स्म समूहे शून्यविजयस्य दरं विद्यमानस्य एनआईपी-संस्थायाः आरए-विरुद्धं ३-० इति स्वीप् प्राप्तम्, यत् ५-२ इति आसीत् । ततः परं समिट-समूहे कुलम् ९ दलाः सर्वे प्लेअफ्-क्रीडायां प्रविष्टाः ।



अतः पूर्वं सर्वेषां कृते डेङ्गफेङ्गसमूहस्य निर्वाणसमूहस्य च बलान्तरस्य स्पष्टबोधः नासीत् । गतदिनद्वये आरब्धस्य "नाइट्स्-मार्गस्य" यावत् एव प्रत्येकस्य दलस्य प्रशंसकाः अवगच्छन् यत् द्वयोः दलयोः भिन्न-भिन्न-परिधिषु भवितुं कारणम् अस्ति अवश्यं एनआईपी ऋतुस्य प्रथमविजयस्य कृते कठिनतया अन्वेषणं कुर्वन् अस्ति, अधुना यावत् एतत् न जित्वा एतत् लेयानस्य योजनात् अविभाज्यम् अस्ति।



BO5 इत्यस्य अस्मिन् दौरस्य Leyan इत्यस्य प्रदर्शनं अत्यन्तं प्रभावशाली आसीत् Menghui S9 इत्यनेन Rookie इत्यनेन सह पुरातनं IG midfielder linkage इति पुनः प्रकटितम् । यदि एनआईपी लेयानं पूर्वं सक्रियं कर्तुं शक्नोति तर्हि नियमितसीजनस्य अभिलेखः अपि उत्तमः भवितुम् अर्हति। बलस्य प्रभावः परस्परं भवति एनआईपी-सहायतां कुर्वन् लेयान् अपि स्वस्य करियरं निरन्तरं कृतवान् ।

——डौयिन् एंकरतः प्लेअफ्-क्रीडकपर्यन्तं तेषां मध्ये अन्तरं केवलं एकः BO5 विजयः एव ।



अद्य "नाइट् रोड्" इत्यस्य अन्तिमक्रीडायाः आरम्भः भविष्यति, निर्वाणसमूहस्य शीर्षस्थौ दलौ ओएमजी, टीटी च अन्तिमप्लेअफ् टिकटार्थं स्पर्धां करिष्यति। अतः भवन्तः कस्य दलस्य विषये अधिकं आशावादीः इति मन्यन्ते?



  वीसीएस विभागस्य नियमितसीजनस्य प्रथमं स्थानं हस्तं परिवर्तयति स्म

"सशक्ततमः वाइल्ड् कार्ड्" इति नाम्ना प्रसिद्धः वीसीएस-विभागः स्वस्य तीव्रस्पर्धायाः कृते प्रसिद्धः अस्ति तथापि विभागस्य अन्तः दलानाम् बलस्य स्पष्टः अन्तरः अस्ति, मूलतः जीएएम-विभागः प्रबलः अस्ति नियमितसीजनस्य विजयस्य क्रमात् आरभ्य प्लेअफ्-क्रीडायां चॅम्पियनशिपं प्राप्तुं यावत् GAM इत्यनेन बहुवारं एतादृशः अभिलेखः प्राप्तः । परन्तु अस्मिन् ऋतौ GAM इत्यनेन प्रतिद्वन्द्विनः आरम्भः कृतः ।



कालः समाप्तस्य वीसीएस-नियमित-सीजनस्य अन्तिम-क्रीडायां वीकेई-इत्यनेन GAM-इत्येतत् स्वीपं कृत्वा सर्वोत्तम-नियमित-सीजन-अभिलेख-युक्तं दलं जातम् । अस्य दलस्य प्रशिक्षकः, प्रमुखः च पूर्वः एस.एन.जङ्गलरः सोफ्म् अस्ति । गतवर्षात् आरभ्य वीकेई-संस्था उत्तमं प्रतिस्पर्धां दर्शितवती, अस्मिन् ऋतौ च आधिकारिकतया स्वप्रतिभां साक्षात्कृत्य विभागस्य प्रबलं जीएएम-इत्येतत् पराजितवान् ।



ज्ञातव्यं यत् वसन्तविभाजनस्य समये वीसीएस-विभागे बृहत्-प्रमाणेन कार्मिक-प्रतिबन्धस्य कारणात् सोफ्म् अतिथि-समर्थनरूपेण अपि क्रीडति स्म, अन्ते च प्रायः एमएसआई-मध्यऋतुपर्यन्तं प्राप्तवान्



परन्तु अस्मिन् वर्षे वीसीएस-विभागे प्रतिस्पर्धायाः दबावः तावत् महत् नास्ति । नूतने एस प्रतियोगिता प्रारूपेण वीसीएस विभागे योग्यतापरिक्रमेषु भागं ग्रहीतुं द्वौ स्थानौ स्तः । यदि अन्यत् किमपि न भ्रष्टं भवति तर्हि वीकेई, जीएएम च विश्वचैम्पियनशिप्-क्रीडायां भागं ग्रहीतुं यूरोपदेशं गमिष्यन्ति इति महती सम्भावना वर्तते । अहं केवलं न जानामि यत् VKE लीगे GAM इत्यस्य अभिलेखं भङ्गयितुं शक्नोति वा।



  डोइन्ब् टीकाकपस्य अंकस्य कृते स्पर्धां कर्तुं नकारयति

ग्रीष्मकालीनविभाजनस्य समाप्तिः भवति, टिप्पणीकारकपस्य समयसूची च पूर्वमेव सक्रियसज्जतायां वर्तते। आइकोन्, स्टैन्स्, लेट्मे, पायल्, वुल्फ् च सम्प्रति क्रीडकानां प्रशिक्षणं कुर्वन्ति, परन्तु गतवर्षस्य विजेता डोइन्ब् कप्तानानां मध्ये अदृश्यः अस्ति । तथा च सः दीर्घकालं यावत् प्रसारणं न आरब्धवान्, परन्तु सः सम्प्रति कोरिया-सर्वर-क्रमस्य सक्रियरूपेण सज्जतां कुर्वन् अस्ति ।



गतसप्ताहे एव डोइन्ब् इत्यनेन लाइव् प्रसारणकक्षस्य शीर्षकं "मम पुनरागमनस्य प्रतीक्षा" इति परिवर्तितम् । अस्मिन् काले कोरियादेशस्य सर्वरे डोइन्ब् इत्यस्य स्कोरः उच्छ्रितः अस्ति, अस्मिन् स्तरे १,१६७ अंकानाम् शीर्षस्थानं प्राप्तवान् । अस्मिन् स्तरे आगत्य प्रतिद्वन्द्विनः, सङ्गणकस्य सहचराः च व्यावसायिकक्रीडकानां बहूनां संख्यां समावेशयन्ति । गतरात्रौ क्रमाङ्कन-अभिलेखस्य अनुसारं एच्.एल.ई.





डोइन्बस्य टीकाकपस्य भागं न गृहीतं बहिः जगतः कृते संकेतः इति गणयितुं शक्यते ।



लाइव प्रसारणं व्यक्तिगतलोकप्रियता च तस्य महत्त्वपूर्णा सामग्री नास्ति । एलपीएल-क्षेत्रे कतिपयेषु एस-गेम्-चैम्पियन-मिड्-लेनर्-मध्ये एकः इति नाम्ना डोइन्ब्-इत्यस्य कृते दलं प्राप्तुं कठिनं नास्ति । परन्तु स्वस्य व्यक्तिगतप्रतिस्पर्धात्मकस्थितेः गुणवत्ता एव निर्धारयिष्यति यत् कश्चन अधिकप्रतिस्पर्धात्मकदले सम्मिलितुं शक्नोति वा इति ।

अतः किं भवन्तः Doinb इत्यस्य पुनरागमनस्य विकल्पस्य विषये आशावादीः सन्ति?