समाचारं

"मूल्यकसाई" DeepSeek अन्यं विशालं मॉडलमूल्ययुद्धं प्रारभते किम् अस्मिन् समये कोऽपि अनुवर्तयिष्यति?

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमियन न्यूज रिपोर्टर |

अन्तरफलक समाचार सम्पादक |

DeepSeek इति बृहत् मॉडलः “मूल्यकसाही” पुनः एकवारं महतीं मूल्यकटनं प्रारब्धवान् ।

अद्यैव कम्पनी घोषितवती यत् तस्याः एपिआइ इनपुटशुल्कं ०.१ युआन्/मिलियन टोकन इत्येव समायोजितं भविष्यति तथा च आउटपुट् शुल्कं २ युआन्/मिलियन टोकन इत्येव भविष्यति। अस्य अर्थः अस्ति यत् बृहत् मॉडल् एपिआइ इत्यस्य मूल्यं अन्येन क्रमेण न्यूनीकरिष्यते ।

मूल्यक्षयस्य कारणस्य अन्वेषणं कुर्वन् DeepSeek इत्यनेन व्याख्यातं यत् बृहत् मॉडल एपिआइ इत्यस्य उपयोगपरिदृश्येषु उपयोक्तृनिवेशानां पर्याप्तः भागः पुनरावृत्तिः भवति यथा, उपयोक्तुः प्रॉम्प्ट् शब्देषु प्रायः केचन भागाः भवन्ति ये पुनः पुनः उद्धृताः भवन्ति, अथवा संवादस्य बहुषु चक्रेषु पूर्ववृत्तानां विषयवस्तु प्रत्येकस्मिन् गोले पुनः पुनः प्रविष्टव्यः

उपर्युक्तसमस्यानां प्रतिक्रियारूपेण, DeepSeek सन्दर्भात्मकहार्डडिस्कसञ्चयप्रौद्योगिक्याः उपयोगेन समाधानं सक्षमं करोति यत् भविष्ये वितरितहार्डडिस्कसरणौ पुनः उपयोक्तुं अपेक्षिता सामग्रीं संग्रहीतुं शक्नोति यदि निवेशे द्वितीयकानि सन्ति तर्हि द्वितीयकभागाः केवलं गणनां विना संग्रहणात् पठितव्याः । अस्मिन् समये बृहत्-माडल-मूल्यानां न्यूनीकरणस्य अपि एतत् कारणम् अस्ति ।

DeepSeek इत्यनेन सूचितं यत् सन्दर्भात्मकहार्डडिस्कसञ्चयप्रौद्योगिकी न केवलं सेवाविलम्बतां न्यूनीकर्तुं शक्नोति, अपितु अन्तिमप्रयोगव्ययस्य अपि महत्त्वपूर्णतया न्यूनीकरणं कर्तुं शक्नोति।

DeepSeek इत्येतत् विश्वस्य प्रथमः बृहत् मॉडल् निर्माता अपि अस्ति यः एपिआइ सेवासु बृहत्प्रमाणेन हार्डडिस्क् कैशिंग् इत्यस्य उपयोगं करोति । इदं मुख्यतया DeepSeekV2 द्वारा प्रस्तावितायाः MLA संरचनायाः कारणम् अस्ति - मॉडल प्रभावं सुधारयन्, एतत् सन्दर्भस्य KVCache इत्यस्य आकारं बहुधा संपीडयति, यत् भण्डारणार्थं आवश्यकं संचरणबैण्डविड्थं भण्डारणक्षमतां च बहुधा न्यूनीकरोति, अतः इदं न्यूनलाभेन संग्रहणं कर्तुं शक्यते हार्डडिस्काः ।

तदतिरिक्तं DeepSeekAPI सेवा 1 खरबस्य दैनिकक्षमतया परिकल्पिता अस्ति, उपयोक्तृणां कृते वर्तमानसीमा वा समवर्ती वा सीमा नास्ति ।

एतत् प्रथमवारं न यत् कम्पनी मूल्येषु कटौतीं कृतवती अस्ति। अस्मिन् वर्षे मेमासात् आरभ्य विघटनकारी DeepSeek एपिआइ मूल्ययुद्धस्य आरम्भे अग्रणीः अस्ति ।

एप्रिल-मासस्य २५ दिनाङ्के एव DeepSeek इत्यनेन एपिआइ-इत्यस्य मूल्यं १ युआन्/मिलियन-इनपुट्-टोकन-२ युआन्/मिलियन-आउटपुट्-टोकन-इत्येतत् इति कृतम् । मे ६ दिनाङ्के DeepSeek इत्यनेन मुक्तस्रोतः प्रकाशितम्MoEमॉडल् मध्ये न्यूनाः मापदण्डाः सन्ति तथा च सशक्ताः क्षमताः सन्ति एपिआइ 1 युआन्/लाखं इनपुट् टोकन तथा 2 युआन्/मिलियन आउटपुट् टोकन यावत् न्यूनीकृतम् अस्ति मूल्यं अनुमानतः अस्तिजी.पी.टी ४ टर्बो इत्यस्य शतभागः ।

एतेन मूल्यकटनेन सम्पूर्णस्य उद्योगस्य प्रतिक्रियाः शीघ्रमेव प्रेरिताः, यत्र झीपु एआइ, हुओशान् इञ्जिन्, बैडु, टेन्सेन्ट्, अलीबाबा क्लाउड् इत्यादयः मूल्यकट्टनस्य घोषणां क्रमेण कृतवन्तः

तेषु अलीबाबा क्लाउड् इत्यनेन घोषितं यत् टोङ्गी किआन्वेन् इत्यस्य कोर मॉडल् क्वेन्-लोङ्ग् इत्यस्य ९७% न्यूनता अभवत्, तथा च न्यूनीकरणानन्तरं मूल्यं केवलं ०.०००५ युआन्/सहस्रं टोकनम् अस्ति बैडु, टेन्सेण्ट् च क्रमशः घोषितवन्तौ यत् केचन बृहत् मॉडल् निःशुल्काः सन्ति ।

विदेशेषु च .OpenAIGPT 4o इत्यस्य विमोचनानन्तरं तस्य उपयोगः स्वतन्त्रः भविष्यति, एपिआइ-कॉल-मूल्यं च अर्धं भविष्यति इति घोषितम् ।

ज्ञातव्यं यत् 15 मे दिनाङ्के ज्वालामुखी इञ्जिनस्य एकस्मिन् कार्यक्रमे ज्वालामुखी इञ्जिनस्य अध्यक्षः तान दाई इत्यनेन घोषितं यत् प्रो-32k बीन बैग यूनिवर्सल मॉडलस्य मूल्यं केवलं 0.0008 युआन्/सहस्रं टोकन अस्ति समानविनिर्देशाः विपण्यां सामान्यतया 0.12 युआन्/ सहस्राणि टोकनानि बीनबैग मॉडलस्य मूल्यस्य 150 गुणानि सन्ति। बीनबैग् मॉडल् इत्यस्य मूल्यनिर्धारणं उद्योगात् ९९.३% सस्तां भवति, येन बृहत् मॉडल् इत्यस्य मूल्यं "सेन्टी युगे" प्रेष्यते ।

तान दाई इत्यनेन दर्शितं यत् "मूल्यनिर्माणपदे" उन्नतिं कर्तुं बृहत्माडलानाम् प्रचारार्थं व्ययस्य न्यूनीकरणं प्रमुखकारकेषु अन्यतमम् अस्ति

तस्मिन् समये ज्वालामुखी इञ्जिनस्य अन्तःस्थः जिमियन न्यूज इत्यस्मै अवदत् यत् "डौबाओ-बृहत्-माडलस्य मूल्य-कमीकरणस्य वास्तविकं कारणं अस्ति यत् उद्यम-पक्षे बृहत्-माडल-प्रयोगः अद्यापि न विकसितः, तथा च हे-इत्यस्याः परिदृश्याः अत्यल्पाः सन्ति दर्शितवान् यत् यद्यपि उद्योगः एआइ बृहत् मॉडल् इत्यस्य उपयोगस्य विषये चर्चां कुर्वन् अस्ति व्यावसायिकस्य पुनर्निर्माणं, परन्तु दैनन्दिनकार्य्ये जीवने च बृहत् मॉडल् क्षमतानां कार्यान्वयनम् अनुभवितुं दुर्लभम् अस्ति “मूल्यकमीकरणं मूलतः उपयोगस्य सीमां न्यूनीकरोति।”.

न्यूनीकरणस्य दृष्ट्या सामान्यतया निवेशमूल्यकमीकरणं उत्पादनमूल्यकमीकरणात् अधिकं भवति । अधिकांशः न्यूनमूल्येन उत्पादाः लघु-मध्यम-आकारस्य उद्यमानाम् अल्पकालीन-उपयोगाय उपयुक्ताः सन्ति, न्यून-आवृत्तिः, अल्प-तर्कः, सरल-कार्यं च सन्ति

समग्रतया बृहत् आदर्शाः अद्यापि विपण्यसंवर्धनपदे सन्ति । वर्तमान समये एपिआइ मूल्यनिवृत्तिः बृहत् मॉडलनिर्मातृणां कृते अधिकाधिककम्पनीनां कृते स्वव्यापारपरिदृश्येषु प्रवेशं कर्तुं, विभिन्नेषु उद्योगेषु बृहत्माडलस्य अनुप्रयोगं प्रवर्धयितुं, व्यावसायिकीकरणं च अधिकं त्वरितुं च अनुमतिं दातुं अधिकाधिकं ग्राहक-अधिग्रहण-रणनीतिः अस्ति एषा उपक्रमः विकासकान् भागिनान् च आकर्षयितुं साहाय्यं करोति, शीघ्रं पारिस्थितिकीतन्त्रं स्थापयति, तथा च विभिन्नक्षेत्रेषु नवीन-अनुप्रयोगानाम् कृते व्यापकं स्थानं प्रदाति

मूल्यानि न्यूनीकर्तुं वा निःशुल्कं करणं वा अधिकानि कम्पनयः विकासकाः च शीघ्रं बृहत् मॉडल्-उपयोगं कर्तुं शक्नुवन्ति अन्ततः अधिकाधिकजनानाम् भागं ग्रहीतुं अनुमतिः उद्योगस्य विकासाय पूर्वापेक्षा अस्ति

परन्तु केवलं एपिआइ-व्यापारस्य उपरि अवलम्ब्य बृहत्-माडल-व्यापारीकरणस्य बन्द-पाशं पूर्णं कर्तुं स्पष्टतया कठिनम् अस्ति । “एपिआइ-विक्रयणं कृत्वा कोऽपि बृहत् मॉडल-कम्पनी न जीवति” इति पूर्वं बृहत्-माडल-उद्योगे ध्यानं दत्तवान् एकः एफए (वित्तीय-परामर्शदाता) जीएमियन-न्यूज-सञ्चारमाध्यमेन अवदत् ।

चीता मोबाईलस्य अध्यक्षः मुख्यकार्यकारी च फू शेङ्गः अपि मन्यते यत् बृहत् मूल्यकटाहः मूलतः घोषयति यत् बृहत्-परिमाणेन स्टार्टअप-संस्थाः नूतनानि व्यापार-प्रतिमानं अवश्यं अन्वेष्टुम् अर्हन्ति |. येषां कृते सर्वाधिकं क्षयः अभवत् ते मेघसेवायुक्ताः बृहत्कम्पनयः सन्ति, ये मेघग्राहकानाम् अधिग्रहणार्थं बृहत् मॉडल्-उपयोगं कुर्वन्ति, अतः भवन्तः न्यूनीकरणं कर्तुं शक्नुवन्ति पारिस्थितिकीतन्त्रं च अन्यं व्यापारप्रतिरूपं अन्वेष्टव्यम्।

मूल्यकटनस्य प्रथमचक्रस्य विपरीतम्, डीपसीक् इत्यनेन आरब्धस्य मूल्ययुद्धस्य सम्मुखे बहवः बृहत् मॉडलकम्पनयः अद्यापि अनुवर्तनं न कृतवन्तः, अल्पाः एव प्रासंगिकटिप्पण्याः कृतवन्तः परन्तु अन्यत् मूल्यकमीकरणं दर्शयति यत् बृहत्प्रतिमानानाम् समावेशीयुगं आगच्छति, तथा च ऊर्ध्वाधर-अनुप्रयोग-पारिस्थितिकीतन्त्रं अधिकं प्रफुल्लितं भविष्यति इति अपेक्षा अस्ति