समाचारं

अकृषेः अनन्तरं वालस्ट्रीट् इत्यनेन पटकथा परिवर्तिता!गोल्डमैन् सैच्स् इत्यनेन आगामिवर्षे अमेरिकीमन्दतायाः सम्भावना वर्धिता

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वालस्ट्रीट् निवेशबैङ्काः शीघ्रमेव स्वस्य व्याजदरकटनलिपिं परिवर्तयन्ति स्म, येषुगोल्डमैन सच्सअधिकं आशावादी, सिटीग्रुपः सर्वाधिकं आक्रामकः अस्ति...

गोल्डमैन् सैक्स ग्रुप् इन्क इत्यस्य अर्थशास्त्रज्ञाः आगामिवर्षे अमेरिकीमन्दतायाः सम्भावनां १५% तः २५% यावत् वर्धितवन्तः, परन्तु बेरोजगारीदरस्य वर्धनस्य अनन्तरम् अपि मन्दतायाः विषये तेषां अतिशयेन चिन्ता न कर्तव्या इति अवदन्।

गोल्डमैन् सैच्स् मुख्यार्थशास्त्रज्ञः हत्जियस् रविवासरे ग्राहकानाम् कृते टिप्पण्यां अवदत् यत्, “अस्माभिः निरन्तरं विश्वासः अस्ति यत् मन्दतायाः जोखिमः सीमितः अस्ति।

ते अवदन् यत्, समग्रतया, .अमेरिकी अर्थव्यवस्था अद्यापि "उत्तमम्" प्रदर्शनं कुर्वती अस्ति तथा च प्रमुखाः वित्तीय असन्तुलनानि नास्ति तथा च फेडरल् रिजर्व् इत्यत्र व्याजदरेषु कटौतीं कर्तुं बहु स्थानं वर्तते, आवश्यकतानुसारं शीघ्रं कार्यं कर्तुं शक्नोति।

गतसप्ताहे अमेरिकीरोजगारदत्तांशैः ज्ञातं यत् जुलैमासे नूतनानां अकृषिवेतनसूचीकार्यस्य तीव्रगतिः अभवत् तथा च बेरोजगारीदरः प्रायः त्रयः वर्षेषु सर्वोच्चस्तरं प्राप्तवान्, येन आर्थिकमन्दतायाः विषये चिन्ता उत्पन्ना तथा च फेडरल् रिजर्वः व्याजदरेषु कटौतीं कर्तुं अतीव मन्दः अभवत् इति।

अकृषेः अतिरिक्तं अन्ये श्रमविपण्यदत्तांशाः अपि तुल्यकालिकरूपेण दुर्बलाः सन्ति ।

गैर-कृषि-दत्तांशस्य प्रकाशनानन्तरं वालस्ट्रीट्-निवेशबैङ्काः व्याजदरेषु कटौतीं कर्तुं स्वलिपिं शीघ्रमेव परिवर्तयन्ति स्म । इत्यस्मिन्‌,गोल्डमैन् सैच्स् फेड् पूर्वानुमानं त्यक्तवान्जे पी मॉर्गनतथानागरिकसमूहःकट्टरपंथी . हत्जिउस् इत्यस्य दलस्य अपेक्षा अस्ति यत् फेडः सितम्बर, नवम्बर, दिसम्बरमासेषु स्वस्य बेन्चमार्कव्याजदरेण २५ आधारबिन्दुभिः कटौतीं करिष्यति। तस्य विपरीतम् जेपी मॉर्गन चेस् तथा सिटीग्रुप् इत्यनेन स्वपूर्वसूचनासु संशोधनं कृत्वा सितम्बरमासे फेड् व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं करिष्यति इति अपेक्षा अस्ति।

जे.पी.मोर्गनः तस्य भविष्यवाणीं करोतिफेड् सेप्टेम्बर-नवम्बर-मासेषु व्याजदरेषु ५०-५० आधारबिन्दुभिः कटौतीं करिष्यति इति अपेक्षा अस्ति, ततः परं प्रत्येकं सभा व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं कृतवती अस्ति;सिटी अर्थशास्त्रज्ञाः अपेक्षां कुर्वन्ति यत् फेडः सेप्टेम्बर-नवम्बर-मासेषु ५० आधारबिन्दुभिः, दिसम्बरमासस्य सत्रे च २५ आधारबिन्दुभिः दरं कटयिष्यति, तेषां पूर्वं अपेक्षा आसीत् यत् एतेषु त्रयेषु प्रत्येकस्मिन् सत्रे फेड् व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं करिष्यति इति ।

बैंक आफ् अमेरिका विश्वासः अस्ति यत् अन्येषां दुर्बलानाम् आँकडानां अनन्तरं यथा ISM निर्माणप्रतिवेदनस्य अनन्तरं जुलाईमासे अपेक्षितापेक्षया दुर्बलतरं गैर-कृषि-वेतनसूचीं प्रतिवेदनं सितम्बरमासे फेडरल रिजर्वस्य व्याजदरे कटौतीं ताडयितुं साहाय्यं करिष्यति सेप्टेम्बरमासस्य सभायां २५ आधारबिन्दुभिः। टीडी सिक्योरिटीज इत्यस्य भविष्यवाणी अस्ति यत् फेडरल् रिजर्व् २०२४ तमे वर्षे ७५ आधारबिन्दुभिः अर्थात् सितम्बर, नवम्बर, दिसम्बरमासेषु प्रत्येकं २५ आधारबिन्दुभिः व्याजदरेषु कटौतीं करिष्यति।

गोल्डमैन् सैच्स् इत्यस्य अर्थशास्त्रज्ञः अवदत् यत् -

“अस्माकं पूर्वानुमानं कल्पयति यत् अगस्तमासे पुनः कार्यवृद्धिः आरभ्यते तथा च फेडः 25 आधारबिन्दुदरस्य कटौतीं पर्याप्तं मन्यते यत् यदि वयं भ्रष्टाः स्मः तथा च अगस्तमासस्य गैर-कृषि-वेतनसूची-रिपोर्ट् जुलाई-मासस्य इव दुर्बलः अस्ति। तदा फेडः अतीव भविष्यति सितम्बरमासे ५० आधारबिन्दुदरकटनं सम्भवति।”

विश्लेषकाः अपि अवदन् यत्,ते संशयिताः सन्ति यत् कार्यविपण्यस्य तीव्रगत्या क्षयस्य जोखिमः अस्ति, यतोहि कार्यरिक्तस्थानानि सूचयन्ति यत् माङ्गं प्रबलं वर्तते तथा च मन्दतां प्रेरयितुं स्पष्टः आघातः नास्ति।