समाचारं

जियुए इत्यस्य मुख्याधिकारी एकस्य मित्रस्य साहित्यचोरीयाः आलोचनां कृत्वा पोर्शे इत्यस्य पिक्सेल-स्तरीयं प्रतिकृतिं कृतवान् किम् अग्रे फेरारी इत्यस्य वारः भविष्यति?

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्यान् टेक्नोलॉजी इत्यनेन अगस्तमासस्य ५ दिनाङ्के समाचारः कृतः यत् अद्यैव जियुए ऑटोमोबाइलस्य मुख्यकार्यकारी क्षिया यिपिङ्ग् इत्यनेन एकं भिडियो स्थापितं यत् केचन जनाः अद्यैव जियुए इत्यनेन निर्मितानाम् कारानाम् विषये शिकायतुं प्रवृत्ताः यत् जियुए इत्यस्य द्वारस्य हस्तकं नास्ति, सः कस्यचित् कारस्य इव उत्तमः नास्ति इति . क्षिया यिपिङ्ग् इत्यनेन उक्तं यत् सर्वेषां कृते स्वस्य सम्यक् प्रचारः पर्याप्तः, परन्तु तान् अतिदूरं मा धक्कायन्तु।

क्षिया यिपिङ्गः अवदत् यत्, "कदा नवीनतां कर्तुं त्रुटिः अभवत्? कल्पयतु, यदि कोऽपि नवीनतां न कृतवान् तर्हि अपि कारस्य 'त्रि-उच्छ्वास' आकारः १०० वर्षपूर्वं भवितुं शक्नोति। जियुए आकारः अस्माभिः चीनीयैः पूर्णतया स्वतन्त्रतया डिजाइनः कृतः, अनुसरणं कृत्वा the trend I haven't copied anyone from the lines to the styling it's not like some popular-looking cars that have copyed European supercars केचन पोर्शे-मैक्लेरेन्-योः पिक्सेल-स्तरीयाः प्रतिकृतयः अपि सन्ति वा ?


ज़िया यिपिङ्ग इत्यनेन उक्तं यत् वयं सर्वे नूतना ऊर्जां मौलिकं च डिजाइनं कृतवन्तः, अन्ततः चीनीयकारानाम्, डिजाइनानाञ्च अन्तर्राष्ट्रीयमान्यतां प्राप्तवन्तः, येन चीनीयकारानाम् स्वरः उत्थापितः अधुना वयं केभ्यः सङ्गणकस्य सहचरैः खाते कर्षिताः स्मः वाहन-उद्योगे, युक्तियुक्तं सन्दर्भं कर्तुं सामान्यम्, परन्तु वयं शकटं अश्वस्य पुरतः स्थापयितुं न शक्नुमः ।