समाचारं

गूगलः Character.AI इत्यस्मिन् शीर्षप्रतिभानां नियुक्तिं करोति तथा च बृहत्-परिमाणेन भाषा-प्रतिरूप-अनुज्ञापत्र-सम्झौते हस्ताक्षरं करोति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन अगस्तमासस्य ५ दिनाङ्के ज्ञापितं यत् स्टार्टअप Character.AI इत्यनेन शुक्रवासरे घोषितं यत् सः गूगलस्य मूलकम्पनी Alphabet इत्यनेन सह सम्झौतां कृतवान्, यत्र सर्चइञ्जिनविशालकायः स्वस्य विशालभाषाप्रतिरूपस्य उपयोगाय अविशिष्टं अनुज्ञापत्रं प्रदत्तम्।

IT House इत्यनेन अवलोकितं यत् Character.AI इत्यस्य सहसंस्थापकौ Noam Shazeer, Daniel De Freitas च गूगलं प्रति आगमिष्यन्ति तौ द्वौ अपि गूगलस्य पूर्वकर्मचारिणौ आस्ताम् ।

Character.AI इत्यनेन एकस्मिन् ब्लॉग् पोस्ट् मध्ये उक्तं यत्,ते गूगलेन सह सौदानां माध्यमेन अधिकं धनं प्राप्नुयुः , परन्तु विशिष्टा राशिः न प्रकाशिता । Character.AI इत्यस्य सामान्यपरामर्शदाता Dominic Perella तस्य अन्तरिम-सीईओरूपेण कार्यं करिष्यति, तत् तत्क्षणमेव प्रभावी भविष्यति।

गूगलस्य प्रवक्ता अवदत् यत्, "वयं विशेषतया नोआम् इत्यस्य पुनरागमनस्य स्वागतं कुर्मः, यः विशिष्टः यन्त्रशिक्षणसंशोधकः अस्ति, यः गूगलडीपमाइण्ड् शोधदले मुष्टिभ्यां सहकारिभिः सह सम्मिलितः भविष्यति।

अस्मिन् वर्षे मार्चमासे माइक्रोसॉफ्ट् इत्यनेन आर्टिफिशियल इन्टेलिजेन्स स्टार्टअप इन्फ्लेक्शन् इत्यस्य सहसंस्थापकं दर्जनशः कर्मचारिणः च नियुक्तुं ६५० मिलियन डॉलरं व्ययितम् । जूनमासे अमेजन-संस्थायाः अन्यस्य कृत्रिमबुद्धि-स्टार्टअप-संस्थायाः Adept इति अनेकाः सहसंस्थापकाः, कर्मचारीः च नियुक्ताः ।

Character.AI इत्यनेन पूर्वं उद्यमपुञ्जवित्तपोषणरूपेण १९३ मिलियन डॉलरं संग्रहितम् अस्ति ।