समाचारं

अमेरिका, प्रमुख कार्यवाही!

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दत्तांशः निधिः अस्ति

दत्तांशनिधिः

स्टॉकव्यापारस्य चिन्ता न्यूना

सम्प्रति मध्यपूर्वस्य स्थितिः तनावपूर्णा अस्ति, स्थितिं वर्धयितुं सम्भाव्यमानस्य जोखिमस्य सम्मुखे अमेरिकादेशः तत्कालं कार्यवाहीम् अकरोत् । अगस्तमासस्य ४ दिनाङ्के अमेरिकीमाध्यमानां नवीनतमसमाचारानाम् उद्धृत्य सीसीटीवी न्यूज-पत्रिकायाः ​​अनुसारं अमेरिकी-अधिकारिणः द्वे अवदन् यत् तस्मिन् दिने अमेरिकी-मध्य-कमाण्डस्य सेनापतिः कुरिला मध्यपूर्वम् आगतः। इजरायलविरुद्धं सम्भाव्य इराणीप्रहारस्य सज्जतायै क्षेत्रीयदेशानां समन्वयः तस्य यात्रायाः उद्देश्यम् अस्ति ।

अमेरिकी-इजरायल-देशयोः अनेके अधिकारिणः अवदन् यत् इरान्-देशः अगस्त-मासस्य ५ दिनाङ्कात् एव स्थानीयसमये इजरायल्-देशे आक्रमणं करिष्यति इति अपेक्षा अस्ति । इजरायल्-अमेरिका-देशयोः सम्भाव्य-आक्रमणानां निवारणाय क्षेत्रीय-अन्तर्राष्ट्रीय-गठबन्धनानां समन्वयः भवति ।

एकस्मिन् गम्भीरे क्षणे इजरायल्-देशस्य अन्तः प्रमुखाः संघर्षाः उजागरिताः । इजरायलस्य मीडिया-समाचारस्य अनुसारं अद्यैव इजरायल्-देशे उच्चस्तरीय-सुरक्षा-सम्मेलने इजरायल-प्रधानमन्त्री नेतन्याहू-इत्यनेन इजरायल-रक्षा-मन्त्री गलान्टे-इजरायल-रक्षा-सेना-प्रमुखेन हलेवी-इत्यनेन सह उष्णः विवादः कृतः, ये गाजा-देशे युद्धविराम-सम्झौतेः शीघ्रं समापनस्य समर्थनं कृतवन्तः . मतभेदस्य कारणात् नेतन्याहू इजरायलस्य रक्षामन्त्री गलान्टे, रक्षासेनायाः मुख्याधिकारी हलेवी च स्वपदात् निष्कासयितुं योजनां कृतवान् अस्ति।

आपत्कालीन कार्यवाही

अगस्तमासस्य ४ दिनाङ्के चीनसमाचारसेवायाः अनुसारं अमेरिकीवार्ताजालस्थलस्य एक्सिओस् इत्यस्य उद्धृत्य अमेरिकी-इजरायल-देशस्य अनेके अधिकारिणः अवदन् यत् इराण-देशः अगस्त-मासस्य ५ दिनाङ्कात् एव स्थानीयसमये इजरायल्-देशे आक्रमणं करिष्यति इति।

समाचारानुसारं इजरायल्-अमेरिका-देशयोः सम्भाव्य-आक्रमणानां निवारणाय क्षेत्रीय-अन्तर्राष्ट्रीय-गठबन्धनानां समन्वयः भवति ।

स्थितिं वर्धयितुं सम्भाव्यजोखिमस्य सम्मुखे अमेरिकादेशः तत्कालं कार्यवाहीम् अकरोत् । अगस्तमासस्य ३ दिनाङ्के स्थानीयसमये अमेरिकीमाध्यमानां समाचारानाम् उद्धृत्य सीसीटीवी न्यूज-पत्रिकायाः ​​अनुसारं अमेरिकी-अधिकारिणः द्वे अवदन् यत् तस्मिन् दिने अमेरिकी-केन्द्रीय-कमाण्ड-सेनापतिः कुरिला मध्यपूर्व-देशम् आगतः।

समाचारानुसारं तस्य यात्रायाः उद्देश्यं क्षेत्रीयदेशानां समन्वयः, इजरायल्-देशे इरान्-देशस्य सम्भाव्य-आक्रमणस्य सज्जता च अस्ति । समाचारानुसारं कुरिला जॉर्डन्, इजरायल्, अनेके खाड़ीदेशाः च गमिष्यति इति अपेक्षा अस्ति ।

अमेरिकी रक्षाविभागेन अमेरिकीकेन्द्रीयकमाण्डेन च टिप्पणीं कर्तुं अनुरोधानाम् उत्तरं न दत्तम् ।

एक्सिओस् इत्यनेन अमेरिकी-अधिकारिणः द्वयोः उद्धृत्य उक्तं यत् कुरिला-महोदयस्य यात्रा तदा अभवत् यदा अमेरिकी-इजरायल-देशयोः हमास-हिजबुल-नेतृणां वरिष्ठानां हतानां अनन्तरं इरान्-देशेन सम्भाव्य-प्रतिकार-कार्याणां सज्जतां कुर्वन्ति।

पूर्वं इरान्-लेबनान-हिजबुल-सङ्घस्य नेतारः प्रतिकारस्य धमकी दत्त्वा कठोरचेतावनीम् अयच्छन् । तेषु इरान्-देशस्य सर्वोच्चनेता अली खामेनी इत्यनेन उक्तं यत् "इजरायल-देशः घोरः दण्डः प्राप्स्यति" इति, हिज्बुल-नेता हसन-नस्रल्लाहः च चेतवति यत् "तेल् अवीव-देशः स्वस्य कार्याणां परिणामं वहति" इति

सम्प्रति अमेरिकी-इजरायल-अधिकारिणः स्थितिं निकटतया निरीक्षन्ते, इराण-हिजबुल-देशयोः समन्वयेन वा व्यक्तिगतरूपेण वा कार्यं करिष्यन्ति वा इति अनिश्चिताः सन्ति । गुप्तचराः दर्शयन्ति यत् उभयपक्षः सैन्यरणनीतयः अन्तिमरूपेण निर्धारयति, सम्भाव्यप्रहारार्थं राजनैतिकस्वीकृतिं च याचते।

पञ्चदशपक्षेण अगस्तमासस्य द्वितीये दिने उक्तं यत् अमेरिकादेशः मध्यपूर्वे स्वस्य रक्षामुद्रां सुदृढं करोति यत् इरान्-देशेन लेबनान-सीरिया-इराक्-यमेन्-देशयोः इजरायल्-देशस्य उपरि सम्भाव्य-आक्रमणानां सज्जतायै, तस्य आतङ्कवादीनां प्रॉक्सीभिः च लेबनान-सीरिया-इराक्-यमेन्-देशयोः सम्भाव्य-आक्रमणानां सज्जतायै, अस्मिन् क्षेत्रे अधिकानि सैनिकाः प्रेषयितुं च। अनेकाः युद्धपोताः युद्धविमानाः च ।

पञ्चदशकस्य उपप्रेससचिवः सबरीना सिङ्गर् इत्यनेन उक्तं यत् रक्षासचिवः लॉयड् ऑस्टिन् इत्यनेन "अमेरिकनसैनिकानाम् रक्षणस्य क्षमतायां सुधारः, इजरायलस्य रक्षायाः समर्थनं वर्धयितुं, अमेरिकादेशः विविधानां प्रतिक्रियायै सज्जः इति सुनिश्चितं कर्तुं च उद्दिश्य अमेरिकीसैन्यमुद्रायां समायोजनस्य आदेशः दत्तः आपत्कालेषु” इति ।

ऑस्टिन् इत्यनेन यूएसएस थिओडोर रूजवेल्ट् विमानवाहकप्रहारसमूहस्य स्थाने यूएसएस अब्राहम लिङ्कन् विमानवाहकप्रहारसमूहस्य स्थापनस्य आदेशः दत्तः, पूर्वभूमध्यसागरे मध्यपूर्वे च बैलिस्टिकक्षेपणास्त्ररक्षाक्षमतायुक्ताः विध्वंसकाः क्रूजराणि च प्रेषयिष्यति

कतार-पत्रिकायाः ​​अल-अरबिया-पत्रिकायाः ​​समाचारानुसारं जॉर्डन-देशस्य विदेशमन्त्री आयमन-सफादी अगस्त-मासस्य चतुर्थे दिने तेहरान-नगरस्य भ्रमणं करिष्यति, येन हनीयेह-हत्यायाः अनन्तरं मध्यपूर्वे सुरक्षा-स्थितेः वर्धनस्य विषये चर्चां करिष्यति |.

आन्तरिकविरोधाः

अगस्तमासस्य ४ दिनाङ्के इजरायलस्य मीडिया-रिपोर्ट्-उद्धृत्य सीसीटीवी-न्यूज-पत्रिकायाः ​​अनुसारं इजरायल-प्रधानमन्त्री नेतन्याहू अद्यैव इजरायल्-देशे उच्चस्तरीय-सुरक्षा-समागमे इजरायल्-देशस्य रक्षामन्त्री गलान्टे-रक्षा-सेनायाः प्रमुखः जनरल्-स्टाफ-खलीफा-इत्यनेन सह मिलितवान्, ये क गाजानगरे युद्धविरामसम्झौते लेवी उष्णविवादं कृतवान् ।

इजरायल-माध्यमेषु नेतन्याहू-महोदयेन गलान्टे-हलेवी-योः मतभेदस्य कारणेन तेषां पदात् निष्कासनस्य योजना कृता इति ज्ञातम् ।

अगस्तमासस्य ३ दिनाङ्के स्थानीयसमये इजरायलस्य चैनल् १२ इत्यस्य प्रतिवेदनस्य उल्लेखं कृतवान् यत् नेतन्याहू इत्यनेन अगस्तमासस्य प्रथमे दिने स्थानीयसमये दूरभाषेण अमेरिकीराष्ट्रपतिं बाइडेन् इत्यस्मै उक्तं यत् इजरायल् युद्धविरामस्य बन्धकसम्झौतेन अग्रे गच्छति इति हमास-सङ्गठनेन सह शीघ्रमेव पुनः वार्तायां आरम्भं कर्तुं प्रतिनिधिमण्डलं प्रेषयिष्यति।

स्रोतांशस्य उद्धरणं विना चैनल् १२ इत्यनेन वार्तालापस्य कथानकं प्रकाशितं यत् बाइडेन् प्रत्यक्षतया नेतन्याहू इत्यस्मै अवदत् यत् "मया सह बकवासं त्यजतु" इति । एताः वार्तालापाः मासान् यावत् प्रचलन्ति, तेषां परिणामः न प्राप्तः इति कथ्यते यत् नेतन्याहू आन्तरिकराजनैतिककारणात् जानी-बुझकर विलम्बं करोति इति बाइडेनः पूर्वं मन्यते स्म

समाचारानुसारं बाइडेन् इत्यस्य वचनं इजरायल्-अमेरिका-देशयोः सहकार्यं कृत्वा इरान्-विरुद्धं तस्य प्रॉक्सी-विरुद्धं सम्भाव्यं सर्वाङ्गं युद्धं निबध्नन्तयोः पृष्ठभूमितः आगतं

नेतन्याहू इत्यस्य कार्यालयेन अगस्तमासस्य ३ दिनाङ्के स्थानीयसमये अस्य प्रतिवेदनस्य प्रतिक्रिया दत्ता यत् नेतन्याहू अमेरिकीराष्ट्रपतिना सह निजीचर्चायां टिप्पणीं न करिष्यति इति। वक्तव्ये उक्तं यत् अमेरिकादेशस्य राष्ट्रपतित्वेन कोऽपि निर्वाचितः भवतु, नेतन्याहू अमेरिकनराजनीत्यां हस्तक्षेपं न करिष्यति, तेषां सहकार्यं च करिष्यति, अमेरिकनजनाः इजरायलराजनीत्यां हस्तक्षेपं न करिष्यन्ति इति आशास्ति।

न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​अपि समाचारः अस्ति यत् नेतन्याहू इत्यनेन सह अस्मिन् दूरभाषे बाइडेन् इत्यनेन उक्तं यत् इरान्देशे इजरायलस्य हनीयेहस्य हत्या अस्मिन् समये “समीचीनः समयः नास्ति”, यत् युद्धविरामस्य बन्धकविमोचनस्य च सङ्गतिं करोति यत् अमेरिका द सम्झौता वार्तायां "अन्तिमपदेषु" अस्ति ।

अमेरिकी-अधिकारिणः उद्धृत्य वृत्तपत्रेण उक्तं यत् बाइडेन् इत्यस्य अपि मतं यत् एतत् अभियानं क्षेत्रीययुद्धम् अपि प्रेरयितुं शक्नोति इति । परन्तु नेतन्याहू वार्तायां पक्षः इति नकारयति, हमास-सङ्घस्य दोषं च ददाति ।

अगस्तमासस्य २ दिनाङ्के स्थानीयसमये एक्सिओस्-संस्थायाः प्रतिवेदने सूचितं यत् बाइडेन् इत्यनेन अगस्तमासस्य प्रथमे दिने नेतन्याहू इत्यस्मै निजीरूपेण "कठिनचेतावनी" जारीकृता, यत्र क्षेत्रीयतनावानां वर्धनं त्यक्त्वा तत्कालं युद्धविरामं बन्धकधारणसम्झौतां च कर्तुं आग्रहः कृतः, अन्यथा सः अमेरिकायाः ​​गणनां न करिष्यति इति पुनः साहाय्यं कर्तुं ।

स्रोतः - दलाली चीन

अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।

सम्पादकः : Xie Yilan

प्रूफरीडिंग : यांग लिलिन्

दत्तांशनिधिः