समाचारं

किं भवन्तः नव प्रमुखाः "लेखनब्रशविधयः" त्यक्तवन्तः?

2024-08-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


लेखनीम् उद्धृत्य

बिन्दुलेखनसमये ब्रशस्य अग्रभागः समानस्थूलतायाः भवितुम् अर्हति यदा बिन्दुः कृशः भवितुम् आवश्यकः भवति तदा ब्रशस्य उत्थापनं करणीयम् । अतः उल्लेखः विरामश्च सापेक्षः परस्पराश्रितः च। लेखनीयाः उत्थापनं प्रायः क्षैतिजचित्रेषु, वर्णानाम् मोडबिन्दौ, अग्रभागस्य उदघाटनसमये च भवति । तदेव पूर्वजः अवदन्-गुप्तेषु भयङ्करेषु च स्थानेषु उत्थापनस्य उपयोगं कुर्वन्तु। सावधानं भवतु यत् तस्य उल्लेखः अतिकृशः अतिकृशः वा न भवतु।


कलमस्य एकः आघातः

यदा रेखाबिन्दुः स्थूलतरः प्रमुखः च भवेत् तदा कठिनतया निपीडयतु इति कथ्यते यत् "यः कागदस्य पृष्ठभागं प्रविष्टुं पर्याप्तं कठिनतया निपीडयति सः आघातः" इति । प्रायः कस्यचित् पात्रस्य अन्ते वा मोक्षबिन्दौ वा लेखनीप्रहारस्य उपयोगः भवति, तस्य आघातस्य बलं "स्क्वाटिंग् पेन्" "स्थायि पेन्" इत्येतयोः अपेक्षया अधिकं भवति लेखनप्रक्रियायां प्रायः उल्लेखः विरामः च विरामस्य पूर्वम् आगच्छति, कदाचित् विरामः प्रथमं ततः उल्लेखः आगच्छति अतः समन्वयस्य विषये अवधानं दातव्यम् pens is even more closely interactive in cursive writing. नियमितलिप्यां Teton व्यञ्जनं अतीव स्पष्टं भवति यथा, एकः क्षैतिजरेखा एकः ऊर्ध्वाधररेखा च उभयान्तेषु Teton पद्धतेः उपयोगं कुर्वन्ति । बिन्दुः ठोसः शक्तिशाली च कर्तुं उत्तमस्य आघातस्य उपयोगं कुर्वन्तु, परन्तु मसिगोलकं निर्मातुं अत्यधिकं आघातं न कुर्वन्तु ।


स्क्वाटिंग पेन

लेखनीयाः चालनविधिः लेखनीसदृशी भवति, परन्तु निपीडनबलं लघुतरं भवितुम् अर्हति । बिन्दुनाम् लघुभारमोटाईयोः मध्ये संक्रमणकालीनः गतिः भवति, यत् स्क्वाटिङ्ग् ब्रशविधिः अस्ति अतः ताङ्गवंशस्य झाङ्ग हुआइगुआन् ब्रश-आघातेषु अवदत् यत् स्क्वाटिङ्ग्-ब्रशः अस्ति : "आघातान् स्क्वाटिङ्ग्-सन्धिं च मन्दं कुर्वन्तु तथा भारः भारः च सटीकः भवति।" स्क्वाटिङ्ग् ब्रश वाल्टन पेन्स् प्रायः आघातानां मध्ये संक्रमणेषु उपयुज्यन्ते । अतः कलमपरिवर्तनस्य नियमनस्य भूमिकां निर्वहति ।


लेखने एव तिष्ठतु

लेखनीयाः शक्तिः "विरामः" "स्क्वाट्" इत्येतयोः अपेक्षया न्यूना भवति । पूर्वकलमगतेः अन्ते परस्य कलमगतेः आरम्भस्य च मध्ये लघुसंक्रमणान्तरस्य कृते अस्य उपयोगः भवति अर्थात् "विरामः" इति, तथा च बलं कागदपृष्ठं प्राप्तुं पर्याप्तं भवति एवं लेखनं त्यक्त्वा अग्रिमस्य आघातस्य सज्जता भवति। यथा - क्षैतिजं आघातं आरभ्य निमील्य च आघातं आरभ्य निमीलितुं पूर्वं विरामं कर्तुं पूर्वं लेखनीं क्षणं यावत् विरामं कुर्वन्तु, ततः पुनः आघातं नुदन्तु अन्येषु उदाहरणेषु मोक्षबिन्दौ आघातस्य मुक्तिपूर्वं च आघातस्य निवारणं भवति, येन आघातस्य मार्गदर्शकरूपेण गतिः निर्मीयते एकदा किङ्ग्-वंशस्य चियाङ्ग हे इत्यनेन उक्तं यत् - "स्थगितुं भवन्तः विरामं कर्तुं वा कूपं कर्तुं वा न शक्नुवन्ति। यदि भवन्तः लेखने अतिमन्दाः सन्ति तर्हि भवन्तः स्थगितुं न शक्नुवन्ति। यदि भवन्तः तत् द्रष्टुं मन्दाः सन्ति तर्हि स्थगितुं शक्नुवन्ति।


नवजात कलम

अर्थात् लेखनीम् अधोर्ध्वं गमनसमये हुक्-बिन्दुलेखनसमये मूलतः प्रहारानन्तरं यः लेखनी अधोगति स्म, सा सहसा विपर्यस्तं भूत्वा ऊर्ध्वं गच्छति, सा नासिका-लेखनम् । यतः एपिस्टैक्सिस् पेन प्रवृत्तिविरुद्धं गच्छति, अतः पेनस्य अग्रभागस्य कागदस्य च मध्ये घर्षणं वर्धयति, पेनशक्तिं पूर्णतया सुदृढं करोति, स्टिपलरेखाः अधिकं प्रबलं च करोति यथा, यान् जेन्किङ्ग् इत्यस्य नियमितलिपिः प्रायः "हंस-शिरः-हुक्" इत्यस्य उपयोगं करोति, यस्य अर्थः अस्ति यत् हुक्-विमोचनात् पूर्वं हुक् हंस-शिरः-आकारं प्रति प्रत्यागच्छति


कुण्ठा कलम

लेखनीयाः दिशां परिवर्तयितुं सहसा स्थगितस्य इशारा भवति, प्रायः कोणे प्रथमं लेखनीं विरामं करोति, ततः लेखनीं किञ्चित् उत्थापयित्वा लेखनीयाः अग्रभागं परिभ्रमति, तस्मात् दिशा परिवर्तते द्रष्टुं शक्यते यत् आघातस्य अर्थः अस्ति यत् आघातस्य अनन्तरं किञ्चित् स्थितिगतिः भवति, येन आघातप्रक्रियायां दोषान् पूरयितुं आघाताः अधिकतया सम्यक् कर्तुं शक्यन्ते यथा - हुकं वा मोक्षबिन्दुं वा लिखन् यदि एकवारं लेखनीं निपीडयन्ति तथा च आघातं पूर्णं कर्तुं पर्याप्तं न भवति तर्हि लेखनीयाः अग्रभागं किञ्चित् उत्थाप्य विवर्तयितुं शक्नुवन्ति, येन न केवलं समायोजनं कर्तुं शक्यते, अपितु समायोजनं अपि कर्तुं शक्यते आघातानां सुविधायै आघातं परिवर्तयन्तु। आघाताः मापनीयाः इति तथ्यं प्रति ध्यानं ददातु यदि ते अतिलघुः सन्ति तर्हि ते कृत्रिमाणि भविष्यन्ति यदि ते कलमस्य मुद्रां व्यञ्जयितुं कलमस्य गतिं परिवर्तयितुं च असुविधा भविष्यति।


लेखनीं गृहाण

कागदपत्रे लेखनीं स्थापिते सति लेखनीं वायुतले स्थापनस्य गतिः, अथवा लेखनी कागदात् उत्थापितस्य वायुतले पुनः उत्थानस्य गतिं निर्दिशति कलम-ग्रहणं कलम-तन्तुं सदृशं भवति, परन्तु लेखनी-तन्तुं मन्दं भवति, लेखनी-ग्रहणं तु द्रुतं, क्षणिकं कर्म भवति । यथा - क्षैतिजरूपेण लेखनकाले प्रायः लेखनीं लम्बवत् आरभ्य ततः लेखनीं ऊर्ध्वं गुञ्जयति अर्थात् लेखनीं क्षैतिजरूपेण ऋजुतया च अधः आकर्षयति, दक्षिणतः त्रिकोणीयं आन्तरिकं गुञ्जनरेखां निर्मान्ति यदा लेखनीग्राहकस्य उपयोगं कुर्वन्ति इदं वायुतले तन्तुक्रिया, ततः कागदं शीघ्रं पातयितुं "मिथ्याग्रहणम्" । वक्रलेखनकाले यदि लेखनस्य वेगः द्रुततरः भवति तथा च गतिपरिधिः वर्धते तर्हि लेखनीं आरभ्य स्थगयितुं वा ग्रहणपेनस्य उपयोगं कर्तुं शक्नुवन्ति ।


कलमं परिवर्तयतु

अस्य द्वौ अर्थौ स्तः प्रथमं "तन्तुकलम" इत्यस्य तुलने गोलकलमस्य अधिकतया प्रयोगः भवति । अर्थात् कलमस्य लेखने, चालने च वृत्तरूपेण वाम-दक्षिणयोः गतिः भवति यदा सा किञ्चित् विरामयुक्ता निरन्तररेखा भवति, संबन्धाः च विच्छिन्नाः किन्तु अविभाज्यः इव दृश्यन्ते। अतः हानवंशस्य कै योङ्गः "नव सम्भावनाः" इति ग्रन्थे अवदत् यत् "लेखनकाले वामदक्षिणयोः समीक्षा करणीयम्, येन कार्यक्रमः एव न प्रकाश्यते" इति एवं लिखिताः रेखाः, बिन्दुः च स्थूलः, स्थूलः च भवति । द्वितीयः वर्णस्य कोणानां विभक्तिं निर्दिशति, या गोलरूपस्य उपयोगेन गोल आकारस्य निर्माणार्थं लिख्यते । वृत्तगतिः कुर्वन् लेखनीं मन्दं न चालयितुं सावधानं भवतु, येन प्रकोपः भवितुम् अर्हति ।


तन्तु कलम

"परिवर्तनकलमानां" कृते एषा पद्धतिः अधिकतया वर्गकलमानां कृते उपयुज्यते । कलमस्य गुञ्जनस्य समये लेखनीयाः अग्रभागं सकारात्मकपक्षतः ऋणात्मकपक्षं प्रति परिवर्तयन्तु अर्थात् "चतुर्भुजकलमस्य परिवर्तनं" कुर्वन्तु, येन वर्गाकारधाराः कोणाः च दृश्यन्ते आकारः। लेखनीयाः गुञ्जनस्य वेगः लेखनीयाः परिवर्तनस्य अपेक्षया द्रुततरः भवति, येन दृढं प्रबलं च बलं भवति ।

चित्राणि पाठाः च अन्तर्जालतः सन्ति यदि किमपि उल्लङ्घनं भवति तर्हि कृपया अस्माभिः सह सम्पर्कं कृत्वा विलोपनं कुर्वन्तु!
व्यावसायिकसहकार्यार्थं कृपया QQ: 954458 इत्यत्र सम्पर्कं कुर्वन्तु