समाचारं

नीतिः साधु अस्ति! ३०० अरब आरएमबी इत्यस्य विपण्यमूल्येन सह प्रमुखा चिकित्साकम्पनी, अस्याः घरेलुविदेशीयवित्तपोषितसंस्थाभ्यः गहनं शोधं प्राप्तम् अस्ति!

2024-08-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अस्मिन् सप्ताहे (जुलाई २९ तः २ अगस्तपर्यन्तं) मार्केट्-प्रवृत्तिः सम्पूर्णसप्ताहस्य कृते ०.५०% वर्धिता, शेन्झेन्-स्टॉक-एक्सचेंज-घटकसूचकाङ्के च क्रमशः ०.५१%, १.२८% च न्यूनीभूता सम्पूर्णसप्ताहं यावत्।

अस्मिन् सप्ताहे संस्थाभिः सर्वेक्षणं कृतानां कम्पनीनां संख्या गतसप्ताहस्य तुलने न्यूनीकृता, परन्तु लोकप्रियलक्ष्याणां एकाग्रता महती वर्धिता।

लाभप्रदप्रभावस्य दृष्ट्या अस्मिन् सप्ताहे संस्थाभिः सर्वेक्षणं कृतानां कम्पनीनां प्रायः ७०% सकारात्मकलाभं प्राप्तवन्तः तेषु झोङ्गजिंग् प्रौद्योगिक्याः चतुर्दिनेषु त्रीणि बोर्डानि सन्ति, यत्र सञ्चितरूपेण ४०.७८% वृद्धिः अभवत् सप्ताहे, तथा च तण्डुलसूचना २४% अधिकं वर्धिता अस्ति ।

अस्मिन् सप्ताहे अत्यन्तं लोकप्रियानाम् शोधलक्ष्याणां संख्यायां गतसप्ताहस्य तुलने महती वृद्धिः अभवत् कुलम् ९ कम्पनीनां सर्वेक्षणं कृतम् अस्ति लोकप्रियकम्पनीनां शोधार्थं संस्थानां उत्साहः महतीं वर्धितः अस्ति, विशेषतः औषध-उद्योगे कम्पनीषु।

तेषु एस्प्रेसिफ् टेक्नोलॉजी, मिण्ड्रे मेडिकल, यूनाइटेड् इमेजिंग मेडिकल, ज़ुओली फार्मास्यूटिकल इत्येतयोः सर्वेक्षणं क्रमशः २८५, २८०, २५७, २०२ च संस्थाभिः कृतम्, तथा च युआनक्सिङ्ग् एनर्जी, हैड् ग्रुप्, लेगे ग्रुप्, शुइयाङ्ग ग्रुप् इत्यादीनां ५ कम्पनयः कम्पनी अधिकं प्राप्नोति १०० संस्थानां अपेक्षया अधिकम्।

शोधस्य प्रकटीकरणं कुर्वतीनां संस्थानां संख्यां दृष्ट्वा अर्धचालककम्पनी एस्प्रेसिफ् टेक्नोलॉजी अस्मिन् सप्ताहे संस्थाभ्यः सर्वाधिकं ध्यानं प्राप्तवती अस्ति।


एस्प्रेसिफ् टेक्नोलॉजी इत्यनेन २९ जुलै दिनाङ्के सायं २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम् ।वर्षस्य प्रथमार्धे प्रदर्शनं प्रभावशाली आसीत् मूलकम्पन्योः कारणं शुद्धलाभः १५२ मिलियन युआन् आसीत्, यत् वर्षे वर्षे १३४.८५% वृद्धिः अभवत् । एस्प्रेसिफ् प्रौद्योगिक्यां संस्थागतनिवेशकानां ध्यानं प्रथमार्धस्य प्रदर्शने नूतनानां उत्पादानाम् योगदानं, सकललाभमार्जिनस्य सुधारः अन्यकारणानि च इत्यत्र केन्द्रितम् अस्ति।

एस्प्रेसिफ् प्रौद्योगिक्याः अनुसारं वर्षस्य प्रथमार्धे कम्पनीयाः आयतनं वर्धितानां लघुयन्त्राणां विशिष्टवर्गाणां मध्ये स्मार्ट टूथब्रशः, सौन्दर्ययन्त्राणि, शब्दकोशपेनः, हस्तगतचिकित्सापरीक्षणसाधनम् इत्यादयः सन्ति, येषां लक्षणैः सह सङ्गतम् अस्ति pan-IoT (Internet of Things) downstream dispersion गतवर्षस्य उत्तरार्धे आरब्धम् अस्ति।

अस्मिन् वर्षे प्रथमार्धे एस्प्रेसिफ् टेक्नोलॉजी इत्यस्य व्यापकं सकललाभमार्जिनं गतवर्षस्य समानकालस्य अपेक्षया २.३५ प्रतिशताङ्केन ४३.२०% यावत् वर्धितम्। "अस्मिन् वर्षे प्रथमार्धे कच्चामालस्य मूल्यानि न्यूनस्तरस्य आसन्, यस्य प्रभावः अस्माकं सकललाभमार्जिनस्य उन्नयनं भवति। नूतनाः ग्राहकाः निरन्तरं वर्धन्ते, नूतनग्राहकानाम् आरम्भिकं सकललाभमार्जिनं च किञ्चित् अधिकं भविष्यति; वृद्धिः in the proportion of chip sales structure also increases gross profit margin After the merger of Mingzhan Technology , अस्माकं मॉड्यूलस्य सकललाभमार्जिनं अपि अधिकं वर्धयिष्यति तथा च विकासकिटविक्रयश्रेणयः।" Espressif प्रौद्योगिक्याः प्रथमे सकललाभमार्जिनस्य परिवर्तनस्य विश्लेषणं कृतवान् वर्षार्धम् ।

सर्वेक्षणस्य कालखण्डे एस्प्रेसिफ् टेक्नोलॉजी इत्यनेन स्वस्य भविष्यस्य सकललाभमार्जिनस्य लक्ष्यं व्यक्तं यतः स्थूललाभमार्जिनं प्रभावितं कुर्वन्ति बहवः कारकाः, येषु केचन अल्पकालिकाः, केचन अनियंत्रिताः च, अतः मूल्यनिर्धारणरणनीत्याः दृष्ट्या कोऽपि परिवर्तनः नास्ति , स्थूललाभमार्जिनं तावत्पर्यन्तं न उत्थापितं भविष्यति मार्गदर्शनम् अद्यापि 40% लक्ष्यं निर्वाहयति।

मिण्ड्रे मेडिकल इत्यपि एकः कम्पनी अस्ति या अस्मिन् सप्ताहे संस्थानां अधिकं ध्यानं आकर्षितवती अस्ति। ज्ञातव्यं यत् अस्मिन् सप्ताहे विदेशसंस्थाभिः सर्वाधिकं अनुकूला कम्पनी मिण्ड्रे मेडिकल अस्ति, सप्ताहे ५८ विदेशीयवित्तपोषितसंस्थाः कम्पनीयाः सर्वेक्षणे भागं गृह्णन्ति।

मिण्ड्रे मेडिकल एकः प्रमुखः घरेलुचिकित्सायन्त्रकम्पनी अस्ति अस्य मुख्यव्यापारः चत्वारि प्रमुखक्षेत्राणि कवरयति: जीवनसूचना तथा समर्थनम्, इन विट्रो निदानं, डिजिटल अल्ट्रासाउण्ड्, चिकित्साप्रतिबिम्बनम् च अस्य नवीनतमं कुलविपण्यमूल्यं ३१५.७ अरब युआन् अस्ति


अस्मिन् वर्षे प्रथमार्धे बृहत्-परिमाणेन उपकरण-अद्यतन-नीतयः गहनतया प्रवर्तन्ते स्म; , रक्तप्रतिरक्षा, तथा संयुक्तशल्यक्रिया यत्र नैदानिकमतानि केन्द्रीकृतानि सन्ति , यौगिकशल्यक्रिया इत्यादयः विषयाः अनुकूलिताः, समूहीकरणपद्धतिः च उन्नयनं कृतवती अस्ति उपर्युक्तानि सर्वाणि मिण्ड्रे मेडिकल कृते नीतिलाभान् आनयन्ति इति विपणेन मन्यन्ते।

शोधप्रक्रियायाः कालखण्डे संस्था मिण्ड्रे मेडिकल इत्यस्य नीतिप्रभावस्य व्याख्यां वर्षस्य उत्तरार्धस्य दृष्टिकोणं च केन्द्रीकृतवती । मिण्ड्रे मेडिकल इत्यनेन प्रतिक्रिया दत्ता यत् कम्पनी परियोजनायाः प्रगतेः विषये निकटतया ध्यानं ददाति, तत्सहकालं विपणनम्, अनुसंधानविकासः, उत्पादनसप्लाईशृङ्खला इत्यादयः विविधाः विभागाः प्रासंगिकाः सज्जताः कृतवन्तः।

अद्यैव राष्ट्रियविकाससुधारआयोगेन वित्तमन्त्रालयेन च "बृहत्-परिमाणस्य उपकरण-अद्यतनस्य समर्थनं वर्धयितुं उपभोक्तृवस्तूनाम् व्यापारे च अनेकाः उपायाः" इति विषये सूचना जारीकृता, यस्मिन् स्पष्टतया प्रायः ३०० अरब-युआन्-रूप्यकाणां समग्रव्यवस्थायाः उल्लेखः कृतः बृहत्-परिमाणस्य उपकरणानां समर्थनं वर्धयितुं अतिदीर्घकालीनविशेषसरकारीबन्धनिधिः उपभोक्तृवस्तूनाम् उन्नयनं व्यापारं च, तथा च स्थानीयविकाससुधारआयोगाः, वित्तं, स्वास्थ्यआयोगाः इत्यादयः प्रासंगिकविभागाः अपि उपकरण उन्नयनस्य योजनानां क्रमेण घोषितवन्तः चिकित्साक्षेत्रे गतमासेषु । "यद्यपि उपकरण-अद्यतन-परियोजनानां कारणेन द्वितीय-त्रिमासे घरेलु-बोल-प्रगतिः अनिवार्यतया विलम्बिता अस्ति तथापि चिकित्सा-उपकरण-क्रयणस्य कठोर-मागधा अद्यापि वर्तते। अस्य वर्षस्य उत्तरार्धे प्रथमार्धस्य तुलने बोली-स्थितौ सुधारः भविष्यति इति अपेक्षा अस्ति . यदि मूलयोजना अतिक्रमति तर्हि दीर्घकालीनविशेषकोषबन्धननिर्गमनं चिकित्सासाधनानाम् अद्यतनपरियोजनानि च अस्मिन् वर्षे यथा निर्धारितं कार्यान्वितुं कार्यान्वितुं च शक्यन्ते, तथा च कम्पनी अद्यापि विश्वसिति यत् सा स्वस्य वार्षिकवृद्धिलक्ष्यं प्राप्तुं शक्नोति," इति मिण्ड्रे मेडिकल इत्यनेन उक्तम्।


सम्पादकः चेन लिक्सियाङ्ग

प्रूफरीडिंग : लियू ज़िंगिंग