समाचारं

जापानदेशे अत्यन्तं तापस्य सम्मुखीभवति, अनेकेषु स्थानेषु "तापप्रहारस्य चेतावनी" जारीकृता।

2024-08-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानदेशस्य बहवः स्थानानि अगस्तमासस्य ३ दिनाङ्के उष्णतायाः तरङ्गेन आहताः अभवन् ।केषुचित् क्षेत्रेषु तापमानं ४० डिग्री सेल्सियसस्य समीपं गच्छति . जापानस्य मौसमविज्ञानसंस्थायाः पर्यावरणमन्त्रालयेन च एकस्मिन् दिने देशस्य ३७ प्रथमस्तरीयप्रशासनिकक्षेत्रेभ्यः "तापप्रकोपस्य चेतावनी" जारीकृता, येन जनसामान्यं तापघातनिवारणे ध्यानं दातुं स्मरणं कृतम्।

जापानीमाध्यमानां समाचारानुसारं सम्पूर्णे जापानदेशे बृहत्क्षेत्रेषु ३ दिनाङ्के तापमानं वर्धितम् । स्थानीयसमये १७:०० वादनपर्यन्तं देशे ९१४ अवलोकनस्थानेषु २९१ स्थानेषु ३५ डिग्री सेल्सियसतः अधिकं तापमानं मापितं, यत् अस्मिन् वर्षे अभिलेखात्मकं उच्चतमम् अस्ति ।तेषु कोच्चिप्रान्ते शिमन्तोनगरे तस्मिन् दिने सर्वाधिकं तापमानं ३९.८ डिग्री सेल्सियस आसीत् । . जापानस्य मौसमविज्ञानसंस्थायाः पर्यावरणमन्त्रालयेन च...देशस्य ४७ प्रान्तेषु ३७ प्रान्तेषु “तापप्रकोपसचेतनाः” जारीकृताः सन्ति । .जापानस्य मौसमविज्ञानसंस्थायाः भविष्यवाणी अस्ति यत् चतुर्थे दिने अपि बहुषु स्थानेषु अत्यन्तं उष्णं मौसमं निरन्तरं भविष्यति, अद्यापि केषुचित् क्षेत्रेषु भविष्यति।४० डिग्री सेल्सियसस्य समीपे उच्चतापमानं भवति

जुलैमासे टोक्योनगरे तापघातस्य शङ्कायाः ​​कारणेन १२३ जनाः मृताः

निरन्तरतापतरङ्गस्य कारणेन जापानदेशे अद्यतनकाले तापप्रहारस्य संख्यायां वृद्धिः अभवत् । टोक्यो अग्निशामकविभागेन उक्तं यत् जुलैमासे टोक्योनगरे ९१,६०० जनाः तापप्रहारस्य कारणेन चिकित्सालयं प्रेषिताः, यत् गतवर्षस्य समानकालस्य अपेक्षया प्रायः २१,६०० अधिकाः सन्ति तथा च १९३६ तमे वर्षे प्रासंगिकसांख्यिकीयसंग्रहात् परं सर्वाधिकं संख्या अस्ति। जापानदेशस्य टोक्यो महानगरस्य पर्यवेक्षी चिकित्साकेन्द्रस्य आँकडानुसारंजुलैमासे टोक्योनगरे तापघातेन मृतानां जनानां संख्या १२३ आसीत्, यत् गतवर्षस्य समानकालस्य अपेक्षया २८ अधिकम् अस्ति । . मृतानां अधिकांशः वृद्धाः आसन् । जापानस्य मौसमविज्ञानसंस्थायाः कथनमस्ति यत् १८९८ तमे वर्षे आँकडानां आरम्भात् आरभ्य जुलैमासे सम्पूर्णे जापानदेशे औसततापमानं तस्मिन् एव मासे सर्वाधिकं आसीत् ।