समाचारं

"तंजानिया-देशस्य डिजिटल-उद्योगस्य विकासे सहायता" (समृद्धेः विकासस्य च नूतनयुगस्य निर्माणम्)

2024-08-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता शेन जिओक्सियाओ

प्रायः ९ वादने ज़ुवेन्ना हम्मूद सलेम यथासाधारणं व्यस्तं कार्यं आरब्धवती । सा सङ्गणकस्य पटलं सम्यक् प्रेक्षमाणा, कम्पनीयाः जालसञ्चालनं वास्तविकसमये पश्यन्ती आसीत् ।

सलेमः हुवावे तंजानिया-संस्थायाः जाल-रक्षण-इञ्जिनीयरः अस्ति । २०२० तमे वर्षे दार एस् सलाम विश्वविद्यालये सङ्गणकविज्ञानस्य द्वितीयवर्गस्य छात्रः इति नाम्ना सलेमः हुवावे इत्यस्य "भविष्यस्य बीजानि" इति परियोजनायां पञ्जीकरणं कृत्वा सफलतया स्नातकपदवीं प्राप्तवान् २०२१ तमे वर्षे तंजानियादेशे हुवावे इत्यनेन आयोजिते सूचनासञ्चारप्रौद्योगिकीप्रतियोगितायां भागं गृहीत्वा चतुर्थस्थानं प्राप्तवती ।

"अहं बाल्यकालात् एव संचारक्षेत्रे अभियंता भवितुम् स्वप्नं दृष्टवान्। हुवावे-संस्थायाः 'भविष्यस्य कृते बीजानि' इति परियोजनायां सूचनासञ्चारप्रौद्योगिकीप्रतियोगितायां च भागं गृहीत्वा अहं न केवलं संचारक्षेत्रे ज्ञानं ज्ञातवान्, अपितु सुधारं अपि कृतवान् मम व्यावहारिकं, अनुप्रयोगं, नवीनतां च क्षमता।" सलेर् मु अवदत्।

"Seeds for the Future" परियोजना Huawei द्वारा प्रारब्धा वैश्विकप्रतिभाप्रशिक्षणपरियोजना अस्ति यत् इयं मेजबानदेशानां सूचनासञ्चारप्रौद्योगिकीप्रतिभानां संवर्धनार्थं सहायं कर्तुं प्रतिबद्धा अस्ति प्रशिक्षणसामग्रीयां डिजिटलसुरक्षा, डिजिटलप्रबन्धनविश्लेषणं, इन्टरनेट् आफ् थिंग्स, 5G प्रौद्योगिकी च सन्ति , मेघगणना, कृत्रिमबुद्धिः इत्यादयः डोमेनज्ञानम्। २०१६ तमे वर्षे तंजानियादेशे "भविष्यस्य बीजानि" इति परियोजनायाः आरम्भात् आरभ्य हुवावे इत्यनेन २४० तः अधिकेभ्यः तंजानियाविश्वविद्यालयस्य छात्रेभ्यः सूचनासञ्चारप्रौद्योगिकीशिक्षणस्य अवसराः प्रदत्ताः

तंजानियादेशस्य पूर्वशिक्षाविज्ञानप्रौद्योगिकीमन्त्री जॉयस् न्डालिचाको इत्यनेन उक्तं यत् हुवावे तंजानियादेशस्य छात्राणां कृते शिक्षणसञ्चारमञ्चं प्रदाति तथा च “तंजानियादेशस्य प्रतिभाप्रशिक्षणे सहायतां कर्तुं चीनीयकम्पनीनां धन्यवादः।”

"भविष्यस्य बीजानि" परियोजनायाः अतिरिक्तं हुवावे इत्यनेन तंजानिया-विश्वविद्यालयैः सह सक्रियरूपेण सहकार्यं कृत्वा हुवावे-सूचना-सञ्चार-प्रौद्योगिकी-अकादमीयाः स्थापना अपि कृता, या छात्राणां कृते शिक्षण-संसाधनं, ऑनलाइन-शिक्षण-मञ्चस्य निर्माणेन अन्तर्राष्ट्रीय-प्रतिस्पर्धात्मक-आदान-प्रदानेषु भागं ग्रहीतुं अवसरान् च प्रदाति तथा स्थानीयसञ्चार-उद्योगस्य विकासे सहायतार्थं सूचना-सञ्चार-प्रौद्योगिकी-प्रतियोगितानां आयोजनम्। रिपोर्ट्-अनुसारं हुवावे-कम्पनी तंजानिया-देशस्य १९ विश्वविद्यालयैः सह औपचारिकसाझेदारीम् अस्थापयत् यत् स्थानीयजनानाम् कृते ऑनलाइन-शिक्षणस्य, प्रयोगात्मक-प्रशिक्षणस्य, अन्येषां पद्धतीनां च माध्यमेन अभिनव-अनुप्रयुक्त-तकनीकी-प्रतिभानां संवर्धनं कृतवान् अस्ति

जॉन् लाजारो तंजानियादेशस्य अभियंता, हुवावे सूचनासञ्चारप्रौद्योगिकीअकादमीयां प्रमाणितः प्रशिक्षकः च अस्ति । तस्य छात्रदलेन दक्षिणाफ्रिकाक्षेत्रे प्रथमं स्थानं, २०२१-२०२२ यावत् हुवावे सूचनासञ्चारप्रौद्योगिकीप्रतियोगितायां वैश्विकफाइनल् स्पर्धायां द्वितीयपुरस्कारः च प्राप्तः “न केवलं मया स्वप्नस्य साक्षात्कारः कृतः, अपितु अधिकाधिकजनानाम् स्वप्नानां साकारीकरणे अपि अहं साहाय्यं कृतवान्, तस्मात् अहं अत्यन्तं गर्वितः अस्मि” इति लाजारो अवदत् ।

"शिक्षकाणां छात्राणां च सक्रियरूपेण नवीनप्रौद्योगिकीनां आलिंगनस्य आवश्यकता वर्तते। हुवावे सूचनासञ्चारप्रौद्योगिकी अकादमी विश्वविद्यालयस्य शिक्षकाणां छात्राणां च निरन्तरवृद्ध्यर्थं उर्वरभूमिं प्रदाति, लाजारो इत्यनेन उक्तं यत्, "हुवावे सूचनासञ्चारप्रौद्योगिकीअकादमी तंजानियादेशस्य कृते डिजिटल-सञ्चार-कौशलस्य संवर्धनं कृतवती अस्ति। तकनीकीप्रतिभाः तंजानियादेशस्य डिजिटल-उद्योगस्य विकासे सहायकाः भवन्ति” इति ।

अन्तिमेषु वर्षेषु तंजानियादेशेन अङ्कीय-अर्थव्यवस्थायाः निर्माणं त्वरितम् अभवत्, अङ्कीय-अर्थव्यवस्थायां निवेशं च प्रोत्साहितम् । गतवर्षस्य दिसम्बरमासे तंजानियादेशस्य संचारसूचनाप्रौद्योगिकीमन्त्रालयेन तंजानियादेशस्य डिजिटलपारिस्थितिकीतन्त्रं सुदृढं कर्तुं, प्रौद्योगिक्याः नवीनतायाः च माध्यमेन देशस्य डिजिटल-आर्थिक-वृद्धिं प्रवर्धयितुं, स्थायि-विकास-लक्ष्याणि प्राप्तुं च हुवावे-संस्थायाः सह सहमति-पत्रे हस्ताक्षरं कृतम्

तंजानियादेशस्य पूर्वसञ्चारसूचनाप्रौद्योगिकीमन्त्री नापे न्नाओये डिजिटल अर्थव्यवस्थायाः क्षेत्रे तंजानिया-चीनयोः सहकार्यस्य विषये अतीव आशावादी अस्ति सः अवदत् यत् "भविष्यस्य बीजानि" परियोजना तंजानियादेशस्य डिजिटलरूपान्तरणं प्रवर्धयति तथा च आशास्ति यत् तंजानियादेशे अपि च आफ्रिकादेशे अपि डिजिटल अर्थव्यवस्थायाः विकासं संयुक्तरूपेण प्रवर्धयितुं अधिकानि तंजानियाप्रतिभाः सूचनासञ्चारक्षेत्रे प्रवेशं करिष्यन्ति।

"जनदैनिक" (पृष्ठ ०३, अगस्त ४, २०२४)