समाचारं

सूत्राणि वदन्ति यत् स्पेसएक्स् इत्यस्य ड्रैगन-अन्तरिक्षयानं तारा-अन्तर-विमानस्य जीवनरेखा भविष्यति इति महती सम्भावना अस्ति

2024-08-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य ४ दिनाङ्के ज्ञातं यत् बोइङ्ग् इत्यस्य स्टारलाइनर् इत्यस्य मानवयुक्तस्य अन्तरिक्षयानस्य पृथिव्यां पुनरागमनस्य सफलतायाः दरं अन्तःस्थैः प्रश्नं कृतम् अस्ति , अन्तरिक्षयानं प्रक्षेपणानन्तरं हीलियमस्य लीकं, बहुविधं थ्रस्टरविफलतां च प्राप्नोत् ।


भूमौ कक्षायां च गहनपरीक्षणं कृत्वा अपि बोइङ्ग्-संस्थायाः विफलतायाः स्रोतः पूर्णतया न ज्ञातः । आर्स टेक्निका इत्यस्य अन्तःस्थसूचनानुसारंस्पेसएक्स् इत्यस्य ड्रैगन-अन्तरिक्षयानस्य आपत्कालीन-उद्धार-अभियानस्य सम्भावना स्टारलाइनर-इत्यस्य सफल-पुनरागमनात् महत्त्वपूर्णतया अधिका अस्ति . एकदा नासा-संस्थायाः स्टारलाइनर-अन्तरिक्षयानस्य सुरक्षा-प्रदर्शने विश्वासः नष्टः भवति तदा अन्तरिक्षयात्रिकाणां पृथिव्यां प्रत्यागमनस्य बहुविधाः विकल्पाः सन्ति । यथा, स्पेसएक्स् इत्यस्य आगामिनि क्रू-९ मिशनं चतुर्णां स्थाने द्वौ अन्तरिक्षयात्रिकौ वहितुं शक्नोति, येन द्वयोः अन्तरिक्षयात्रिकयोः कृते स्थानं भवति । तदतिरिक्तं क्रू-८, क्रू-९ च मिशनयोः कृते पुनरागमनविमानयानेषु क्रू ड्रैगनः अतिरिक्तं यात्रिकं वहितुं शक्नोति ।


एषा घटना न केवलं अन्तरिक्षयात्रिकाणां सुरक्षाविषये, अपितु सम्पूर्णस्य स्टारलाइनर-प्रकल्पस्य भाग्यस्य विषये अपि अस्ति । यदि एतत् पुनरागमनमिशनं विफलं भवति तर्हि बोइङ्ग् इत्यनेन अतिरिक्तपरीक्षणस्य आवश्यकता भवितुम् अर्हति, यस्य परिणामेण परियोजनायाः कुलहानिः १.६ अरब अमेरिकीडॉलरपर्यन्तं भवति (IT Home Note: वर्तमानकाले प्रायः ११.४९७ अरब युआन्) नासा-संस्थायाः कृते अपि एषः प्रमुखः आघातः अस्ति, यतः एतेन संयुक्तराज्यस्य मानवयुक्तः अन्तरिक्षयानस्य पूर्णतया स्पेसएक्स्-इत्यस्य उपरि निर्भरः भविष्यति, येन सम्भाव्य-जोखिमाः वर्धन्ते