समाचारं

फुजियान्-नगरस्य एका बालिका २८ वर्गमीटर्-परिमितं लघुगृहं साझां कृतवती, सा च लोकप्रियतां प्राप्तवती यतः सा अलङ्कारे एतावत् कुशलः अस्ति : अहं तत्र एकसप्ताहं यावत् अधः न गत्वा निवसितुं शक्नोमि।

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव मया एकस्याः फुजिया-कन्यायाः (@Nancy) लघुगृहं आविष्कृतम् यद्यपि क्षेत्रं केवलं २८ वर्गमीटर् अस्ति तथापि एकान्ते निवासार्थं अत्यन्तं आरामदायकं आरामदायकं च लघुगृहम् अस्ति ।

यद्यपि गृहस्य क्षेत्रफलं लघु अस्ति तथापि पाकशालातः स्नानगृहात् च वासगृहं, भोजनालयं, शय्यागृहं च यावत् , अनेकानि कार्याणि सन्ति ये तस्य भवितुमर्हन्ति, एकान्तवासः कियत् आरामदायकः इति न वक्तव्यम्! अवलोकयामः~

प्रवेश पाकशाला एकीकरण


अनेकानाम् समानानां निवासस्थानानां इव प्रवेशद्वारः अपि तुल्यकालिकः संकीर्णः गलियारा अस्ति, यः मुक्तपाकशालायाः सह एकीकृतः अस्ति, ततः परं ऋजु-आकारस्य पाकशालायाः प्रवेशानन्तरं प्रवेश-मन्त्रिमण्डलं स्थापयितुं स्थानं भवति, यत्र प्रवेशे निर्गमने च व्यक्तिगतसामग्रीः, वस्तूनि च संग्रहीतुं शक्यन्ते गृहं जूता मोजा च।


पाकशाला एव अतीव व्यावहारिकः अपि अस्ति लघु चूल्हे विविधैः लघुपाकशालायाः उपकरणैः सुसज्जितः अस्ति, ये बालिकायाः ​​दैनिकं सरलं पाककला-भोजन-आवश्यकताम् पूरयितुं शक्नुवन्ति भण्डारणमन्त्रिमण्डलानि न अव्यवस्थितानि।

विभाजनस्य अधः वासगृहम्


शय्यागृहस्य मञ्चस्य अधः गृहे वासगृहं वर्तते यद्यपि क्षेत्रं लघु अस्ति तथापि सम्पूर्णं सोफा, कॉफी टेबल, टीवी-मन्त्रिमण्डलं च अस्ति परन्तु यदा भवतः परिवारः मित्राणि च Down आगच्छन्ति तदा उपविष्टुं अपि अनुमन्यते।


वासगृहस्य पार्श्वे लघुः खिडकीपट्टिकास्थानं अस्ति प्रायः तलतः छतपर्यन्तं खिडकयः गृहे प्रचुरं प्राकृतिकं प्रकाशं आनयन्ति ।

टीवीभित्तिपार्श्वे शनैः शनैः उपरि सोपानं गच्छति द्वितीयतलं गृहे शय्यागृहं, वासःगृहं च अस्ति ।

पृथक् पृथक् तलयोः शय्यागृहं, वासःगृहं च


गलियारस्य हस्तरेखाः काचस्य सन्ति, ये सोपानस्य उपरि अधः च गच्छन् सुरक्षां सुनिश्चितं कर्तुं शक्नुवन्ति, अपि च सोपानस्य अर्धभागे दृश्यं द्रष्टुं शक्नुवन्ति प्रामाणिकः, विवरणानि अतीव सावधानीपूर्वकं व्यवस्थापितानि सन्ति।


शय्याकक्षे विन्यासः अतीव सरलः अस्ति ।अधः शय्यायाः अन्ते बहु-दराज-मन्त्रिमण्डलं स्थापयितुं शक्यते । अपि च, मया चिरकालं यावत् निवसति एतत् गृहं सर्वथा अव्यवस्थितं न दृश्यते .

विभाजने वस्त्रगृहम्


शय्यागृहस्य साक्षात् विपरीतभागे द्वारपत्रं विना कमानयुक्तं द्वारं निर्मितम् आसीत् एतत् गृहे वस्त्रकक्षरूपेण न केवलं लम्बनक्षेत्राणां समुच्चयं भवति, अपितु धूपपात्रमपि अत्र स्थापितं भवति शोधनानन्तरं शोषयितुं .

सोपानगृहे एकं मेजं कुर्वन्तु


अहो, वैसे, उपरि एव स्थिते सोपानगृहे कार्यालयं क्रीडाक्षेत्रे च परिणतुं मेजः स्थापितः अस्ति अतः भवन्तः न केवलं अधः कोणं द्रष्टुं शक्नुवन्ति, अपितु शय्यागृहस्य निर्बाधं दृश्यं अपि द्रष्टुं शक्नुवन्ति cloakroom.

लेखस्य अन्ते उपसंहारः


सर्वेषु यद्यपि अस्याः फुजिया-कन्यायाः लघुगृहं केवलं २८ वर्गमीटर्-परिमितम् अस्ति तथापि सा लोकप्रियतां प्राप्तवती यतः सा अलङ्कारस्य विषये एतावत् कुशलः अस्ति यदि अहं स्याम् तर्हि अहं अधः न गत्वा एकसप्ताहं यावत् अस्मिन् लघुगृहे निवसितुं शक्नोमि स्म!

किं भवद्भ्यः मित्रेभ्यः अपि एतत् लघु गृहं रोचते वा?

(चित्रं अन्तर्जालतः आगच्छति, यदि किमपि उल्लङ्घनं भवति तर्हि तत्क्षणमेव लोप्यते)