समाचारं

४ अलङ्कारस्य डिजाइनाः ये कदाचित् स्वर्गं प्रति प्रचारिताः आसन् किन्तु अधुना हास्यस्य बट् भवन्ति पश्यामः पुनः कोऽपि प्रवृत्तिम् अनुसृत्य भविष्यति।

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

  • अलङ्कारात् पूर्वं कीदृशाः अलङ्कारविन्यासाः अपेक्षाभिः परिपूर्णाः इति भवन्तः मन्यन्ते, परन्तु तेषां उपयोगानन्तरं के अन्यायस्य अभिनयं कुर्वन्ति?

एकः उक्तिः अस्ति, बहवः जनाः स्वगृहस्य अलङ्कारं कुर्वन्तः लोकप्रियं अन्तर्जाल-सेलिब्रिटी-शैलीं निर्दिशन्ति, परन्तु ते केवलं सद्रूपं पश्यन्ति परन्तु डिजाइनस्य दोषान् न पश्यन्ति अतः यदि अलङ्कारः अक्षुण्णः भवति तर्हि तत् उत्तमं दृश्यते, परन्तु तेषां पश्चात् अन्तः गच्छन्ति, ते मन्यन्ते यत् तत् व्यर्थं वा न वा धनस्य उपयोगं कुर्वन्तु अपव्यययन्ति च।

अद्य Qi Jia An'an 4 सुन्दरं किन्तु अव्यावहारिकं सजावटस्य डिजाइनं गृह्णीयात् यत् पुनः कोऽपि प्रवृत्तिस्य अनुसरणं करिष्यति!

1. स्वप्नपर्दा

कति सुन्दराः परीः परीसदृशैः काल्पनिकपर्देषु आकृष्टाः भवन्ति? !



परन्तु सत्यं वक्तुं शक्यते यत् आदर्शकक्षे पश्यन् अवश्यमेव सुन्दरं दृश्यते, परन्तु यदा भवन्तः तत् गृहे वस्तुतः स्थापयन्ति तदा भवन्तः अवगच्छन्ति यत् वायुप्रवाहस्य अनन्तरं राक्षसानां समूहः इव अस्ति वन्यरूपेण नृत्यन् ।



अपि च, कालान्तरे बकसः अतीव सुलभः भग्नः भवति यदि भवतः मनोदशा दुर्गतिः भवति तर्हि सः अटति । तदतिरिक्तं स्वच्छता अपि कठिनतरं भवति यत् स्वप्नपर्देः बकसाः विच्छेदनानन्तरं स्वयमेव पुनः स्थापयितुं शक्यन्ते वा इति समस्या

नेटिजन @sleep यावत् भवन्तः स्वाभाविकतया न जागरन्ति: स्वप्नपर्दा केवलं सुन्दरः कचराखण्डः अस्ति तथा च खण्डनं न स्वीकुर्वति, मम पटलः षड्मासेषु द्विवारं भग्नः अभवत्, उभयवारं तस्य मूलतः परिभ्रमणं कृत्वा १८० डिग्रीपर्यन्तं उद्घाटितं बन्दं च अभवत्, परन्तु विफलतायाः अनन्तरं वामभागः ९० डिग्रीपर्यन्तं अटत् । द्वितीयवारं पत्राणि सहसा समानरूपेण प्रसारितुं न शक्तवन्तः ।



नेटिजन @ ट्रिक-ओर-ट्रीट : १.ये काल्पनिकपर्दां स्थापयितुम् इच्छन्ति ते सावधानाः भवेयुः, परन्तु ते सुन्दराः दृश्यन्ते, परन्तु तेषां शोधनं अत्यन्तं कठिनम् अस्ति;

न वदामः यत् बकलं निष्कास्य स्थापयितुं शक्यते वा, समानरूपेण स्थापयितुं शक्यते वा इति । एतेषां समाधानं कर्तुं शक्यते चेदपि अहं भवन्तं पृच्छितुम् इच्छामि यत् भवन्तः प्रक्षालनस्य अनन्तरं लघुतरं भवितुं स्वीकुर्वन्ति वा? प्रक्षालनानन्तरं कुरुकं भवति चेत् किं कर्तव्यम् ?



सारांशतः, यद्यपि स्वप्नपर्दा सुन्दरः अस्ति तथापि पटलः समस्याप्रवणः अस्ति तथा च सफाई कष्टप्रदः अस्ति अतः अन्धरूपेण प्रवृत्तिम् अनुसरणं न कुर्वन्तु; यदि भवान् स्वप्नात्मकं प्रभावं अनुसरणं कर्तुम् इच्छति तर्हि प्रेतपर्दानां सर्पपट्टिकानां च संयोजनं प्रयतितुं शक्नोति, प्रभावः च तथैव भविष्यति ।

2. स्लेट टीवी भित्तिः

अहं वस्तुतः न अवगच्छामि यत् २०२४ तमवर्षम् एव अस्ति तथा च तथाकथितं टीवी-भित्तिं निर्मातुं बहु धनं व्ययितुं इच्छन्ति;



अधुना बहवः जनाः दुर्लभाः एव टीवी-भित्तिं अपि पश्यन्ति, ते च टीवी-भित्तिं प्रति आकृष्टाः सन्ति । एतादृशी कुकी-कटर-टीवी-पृष्ठभूमि-भित्तिः सहजतया जीर्णा अस्ति वा इति न वदामः ।

यदि भवान् न विश्वसिति तर्हि १०० इञ्च् टीवी क्रीत्वा इदानीं स्थापयतु, ततः पश्यन्तु यत् भवतः गृहे टीवी-भित्तिस्य उपरि अधः च कियत् अधिकं उजागरं कर्तुं शक्यते? स्लेट् टीवी-भित्तिः महत् मूल्यं भवति, स्थापनं च कठिनं भवति ते कतिपयवर्षेभ्यः परं क्लान्ताः भवन्ति, तेषां स्थाने अन्यः उपायः नास्ति ।



केवलं विशालं श्वेतभित्तिं त्यक्त्वा ततः अलङ्कारानाम् अथवा हरितवनस्पतयः उपयुज्य अन्तरिक्षस्य वातावरणं निर्मातुं श्रेयस्करम्, येन धनस्य रक्षणं भवति, न तु पुरातनं भवति अवश्यं, भवान् टीवी-भण्डारण-मन्त्रिमण्डलानां सम्पूर्णां भित्तिं अपि कर्तुं शक्नोति, यत् न केवलं अलङ्कारिक-प्रभावं गृह्णाति, अपितु भण्डारण-कार्यं अपि वर्धयति



नेटिजन @अद्य कार्यं कर्तुं न गच्छामि:यदि अहं पुनः सुइट्-मध्ये परिवर्तयामि तर्हि अपि अहं टीवी-पृष्ठभूमि-भित्तिं न कर्तुं चयनं करिष्यामि, अहं केवलं स्वच्छ-श्वेत-भित्ति-सहितं गमिष्यामि, यत् नेत्रयोः आकर्षकं विशालं च भवति, तथा च इदं केवलं YYDS अस्ति

नेटिजन @君君自装的家:यदा अलङ्कारस्य विषयः आगच्छति तदा व्यावहारिकता प्रथमं भवति;



प्रौढानां तुच्छविषयाणि सर्वत्र सन्ति यदा अहं गृहं प्राप्य अव्यवस्थितवस्तूनि पश्यामि यत् संग्रहीतुं न शक्यते तदा अहं मम भावानाम् नियन्त्रणं सर्वथा कर्तुं न शक्नोमि। सम्पूर्णं भित्तिं आच्छादयति यत् टीवी-मन्त्रिमण्डलं तत् बहु मलिनमवशेषं गोपयितुं शक्नोति, येन मम नूतनं गृहं सुव्यवस्थितं स्वच्छं च भवति ।

3. दीर्घतलस्य नाली

स्वप्नपर्दा इव, यः उत्तमः दृश्यते परन्तु उपयोगः सुलभः नास्ति, तथैव स्नानगृहे इव अन्तर्जालप्रसिद्धाः दीर्घाः तलस्य नालीः अपि सन्ति, ते सुन्दराः सन्ति, जनानां कृते शीघ्रं जलनिकासी भवति इति भ्रमः भवति



परन्तु वस्तुतः एतादृशः दीर्घः तलनालिका, नालीनिर्गमः च साधारणतलनालिकानां समानः भवति नालीवेगः द्रुततरः इति कोऽपि कथनं नास्ति । अपि च, दीर्घाः तलस्य नालिकाः मलं दुष्टजनं च फसयितुं अधिकं सम्भावनाः भवन्ति, बहवः जनाः अत्र अर्धमासं यावत् एव सन्ति, स्नानगृहे गन्धः पूर्वमेव अतीव गम्भीरः अस्ति



मूलतः एतत् निर्धारयितुं शक्यते यत् समस्या एतादृशे तलनालिके अस्ति यदि तत् त्रिदिनं यावत् स्वच्छं न भवति तर्हि तस्मिन् बहु केशाः, विविधाः मलिनाः च अटन्ति हताशः।

नेटिजन @ अव्याख्यात: .मम नूतनगृहं प्रविष्टस्य बहुकालं न व्यतीतः, स्नानगृहे केचन लघुकृष्णाः उड्डयनकीटाः दृश्यन्ते स्म;

यदा अहं तलस्य नालीम् उद्घाटयामि तदा अहं पश्यामि यत् एतत् एतावत् मलिनम् अस्ति यत् अहं तत् अपि न पश्यामि, तथा च अस्य प्रकारस्य दीर्घः तलस्य नाली द्रष्टुं सुन्दरं भवति, परन्तु एतत् स्वच्छं कर्तुं वास्तवमेव कष्टप्रदम् अस्ति।



नेटिजन @ मुमु आहः अस्ति: किमर्थं भवता सुन्दरं दीर्घं अदृश्यं तलनालिकां तृणानि निष्कासितव्यानि? अस्य शोधनं अतीव कठिनम् अस्ति, प्रतिवारं आवरणं उत्थापयितुं भवति, विशेषेण हुकेन अपि सुसज्जितम् अस्ति ।



द्वितीयं, शनैः शनैः जले गच्छति यतोहि केशान् अवरुद्धुं सुकरं भवति यदि भवन्तः यत्नशीलाः न सन्ति तर्हि भवन्तः वास्तवतः सावधानीपूर्वकं चयनं कर्तुं प्रवृत्ताः सन्ति।

अहं वक्तुम् इच्छामि यत् उत्तमः अलङ्कारः जीवने घटावं कृत्वा कार्यभारं न्यूनीकर्तुं भवति, जनसमूहेन दीर्घकालीनपरीक्षणानन्तरं सर्वाधिकं व्यावहारिकं, किफायती, सुलभं च पारम्परिकं वर्गतलनाली अस्ति।

4. एकीकृत शिलापट्टिका बेसिन

स्नानगृहस्य स्लेट् एकीकृतप्रक्षालनबेसिनस्य लोकप्रियता अन्तिमेषु वर्षेषु न्यूनीभवति, जनाः च निरन्तरं प्रवृत्तिम् अनुसृत्य सन्ति, सारांशतः, एतत् स्थापयित्वा भवन्तः स्मितं कुर्वन्ति, परन्तु तस्य उपयोगानन्तरं रोदन्ति।



एकीकृतः स्लेटबेसिनः खलु सुन्दरः न्यूनतमः च अस्ति इति अनिर्वचनीयम्; परन्तु अस्य वस्तुनः घातकः दोषः अस्ति यत् दीर्घकालं यावत् प्रयुक्तस्य जलदागस्य शुद्धिः विशेषतया कठिना भवति ।

विशेषतः कलशस्य चतुर्णां कोणानां, पीतत्वं प्रायः सामान्यं भवति, मलं, मलिनता च अन्तरालेषु निगूहन्ति, यत् ब्रुशेन शोधनं कर्तुं न शक्यते।



यदि अन्धकारमयः स्लेटः अस्ति तर्हि इदम् अपि दुर्बलतरं भविष्यति न केवलं दागः ढाल इव दृश्यते, अपितु तराजू अपि अतीव स्पष्टः अस्ति यत् इदं मूलतः रूपार्थं स्थापितं आसीत्, परन्तु अधिकप्रयोगेन इदं कुरूपं निष्पद्यते!

नेटिजन @ 啵嵵婷婷: एकीकृतः स्लेट-बेसिन् वस्तुतः विशालः गर्तः अस्ति, सफाई च एतावत् क्लान्तं यत् प्रतिदिनं भग्नं भवति; कुञ्जी अस्ति यत् आर्द्रतायां स्पष्टतया न द्रष्टुं शक्नुथ, अतः शुष्कं भवति चेत् पुनः मलिनस्थानानि प्राप्स्यथ।



अपि च, एतावन्तः अन्धबिन्दवः सन्ति यत् तेषां सम्यक् मार्जनं कर्तुं न शक्यते ।

अवश्यं, एकीकृतं स्लेट-बेसिनं न केवलं स्वच्छं कर्तुं स्वच्छं च कठिनं भवति, अपितु मन्द-जलनिकासी-सुलभ-सिञ्चनस्य दोषाः अपि सन्ति, परिपक्व-प्रदर्शन-युक्तं सिरेमिक-एकीकृत-बेसिनं चयनं वास्तवतः श्रेयस्करम्, यस्य अनेकानि कार्याणि सन्ति, न च कोऽपि स्वच्छता मृतबिन्दुः।

(अयं लेखः Qijia Anan इत्यनेन व्यवस्थितः सम्पादितः च अस्ति, चित्राणि च अन्तर्जालतः सन्ति। यदि किमपि उल्लङ्घनं भवति तर्हि तत् विलोपयितुं अस्मान् सूचयन्तु!)