समाचारं

लान्मा प्रौद्योगिक्याः संस्थापकः मुख्यकार्यकारी च झोउ जियानः नूतनानां उत्पादकशक्तीनां संवर्धनार्थं प्रौद्योगिकीनवाचारस्य उपयोगं कुर्वन्तु तथा च उच्चगुणवत्तायुक्तस्य आर्थिकविकासाय नूतनं इञ्जिनं गढ़यन्तु

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


लान्मा प्रौद्योगिक्याः संस्थापकः मुख्यकार्यकारी च झोउ जियानः

पाठ/फू ले

साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रेण "चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः सुधारस्य अग्रे व्यापकरूपेण गभीरीकरणस्य चीनीयशैल्या आधुनिकीकरणस्य प्रवर्धनस्य च निर्णयः" (अतः परं "निर्णयः" इति उच्यते) चीनस्य उच्चगुणवत्तायुक्ता आर्थिकविकासाय प्रवर्धयितुं नूतनानां उत्पादकशक्तीनां विकासाय च प्रणाल्याः तन्त्राणां च सुधारस्य निर्णयः कृतः।

पूर्णसत्रे आधुनिकसमाजवादीदेशस्य व्यापकनिर्माणस्य प्राथमिकं कार्यं उच्चगुणवत्तायुक्तविकासः इति दर्शितम्। क्रान्तिकारी-प्रौद्योगिकी-सफलतां, उत्पादनकारकाणां अभिनव-आवंटनं, गहन-औद्योगिक-परिवर्तनं उन्नयनं च प्रवर्धयितुं, उच्च-प्रौद्योगिक्याः, उच्च-दक्षतायाः, उच्च-गुणवत्तायाः च विशेषतां विद्यमानं उत्पादकताम् विकसितुं च।

लान्मा टेक्नोलॉजी इत्यस्य संस्थापकः मुख्यकार्यकारी च झोउ जियान् चाइना टाइम्स् इति पत्रिकायाः ​​संवाददात्रे अवदत् यत् चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे नूतनानां उत्पादकशक्तीनां विकासाय व्यवस्था कृता। प्रौद्योगिकीक्रान्तिः औद्योगिकपरिवर्तनस्य च नूतनचक्रस्य सम्मुखे कृत्रिमबुद्धिः उच्चगुणवत्तायुक्ता आर्थिकविकासस्य प्रवर्धनार्थं महत्त्वपूर्णं इञ्जिनं जातम् अस्ति यतः कृत्रिमबुद्धेः क्षेत्रे नवीनतमप्रौद्योगिक्याः सफलतायाः रूपेण बृहत्भाषाप्रतिमानाः अस्य उत्पादकताम् बहुधा मुक्तं करिष्यन्ति data elements and use powerful data processing to क्षमता गहनशिक्षणक्षमता च सहस्राणि उद्योगानि सशक्तं कुर्वन्ति।

झोउ जियान् इत्यस्य मतं यत् कृत्रिमबुद्धिप्रौद्योगिक्या चालिता नूतना उत्पादकता चतुर्भिः उत्पादनकारकैः निर्मितः अस्ति : विशेषज्ञज्ञानं, मॉडल्, आँकडा, कम्प्यूटिंग् शक्तिः च उच्चस्तरीयगणनाशक्तिविकासः एल्गोरिदमसुधारः च आँकडानां मूल्यस्य गहनतया अन्वेषणस्य कुञ्जी अस्ति यतः उच्चगुणवत्तायुक्ता आँकडा आपूर्तिः आँकडानां क्षमतां अधिकं मुक्तं करिष्यति तथा च आर्थिकसामाजिकविकासाय शक्तिशाली चालकशक्तिरूपेण परिणमयिष्यति, प्रौद्योगिकी नवीनतायाः औद्योगिकनवाचारस्य च गहनं एकीकरणं प्रदातुं नूतनविकासस्थानं उद्घाटयन्तु।

प्रौद्योगिकी-आधारित-उद्यमस्य संस्थापकत्वेन झोउ जियान् इत्यनेन उक्तं यत् "निर्णयः" प्रौद्योगिकी-आधारित-वित्तीय-प्रणालीं निर्मातुं प्रस्तावति यत् प्रौद्योगिकी-नवीनीकरणेन सह सङ्गतं भवति, प्रमुख-राष्ट्रीय-विज्ञान-प्रौद्योगिकी-कार्यस्य वित्तीय-समर्थनं सुदृढं भवति तथा च प्रौद्योगिकी-आधारित-लघु- मध्यम-आकारस्य उद्यमानाम्, तथा दीर्घकालीन-पूञ्जी-निवेशस्य लघु-निवेशस्य च सुधारः , दीर्घकालीन-निवेशः, तथा च कठिन-प्रौद्योगिकी-निवेशस्य समर्थन-नीतिषु सुधारः भवति । एषः महत्त्वपूर्णः उपायः स्टार्ट-अप-प्रौद्योगिकी-उद्यमानां कृते राज्यस्य समर्थनं प्रतिबिम्बयति, प्रौद्योगिकी-नवाचारे पूंजी-बाजारस्य सहायक-भूमिकायाः ​​पूर्ण-क्रीडां दत्त्वा, वित्तीय-प्रौद्योगिकी-औद्योगिक-चक्रेषु अवरोध-बिन्दून् उद्घाटयति, उत्तमं विकास-वातावरणं च निर्मातुं साहाय्यं करोति for small and medium-sized technology enterprises , भविष्यस्य विकासाय उद्यमानाम् आत्मविश्वासं प्रेरणाञ्च वर्धयति।

लान्मा प्रौद्योगिकी बृहत् भाषाप्रतिरूपेषु आधारितं उद्यमस्तरीयं ए.आइ , तथा खुदरा।

सम्पादकः मेङ्ग जुन्लियन्