समाचारं

मध्यपूर्वे आपत्कालः प्रारब्धः, अमेरिकादेशः तत्कालं विमानवाहकं युद्धसमूहं प्रेषितवान्! इजरायल् लेबनानदेशे 'गहनतमं आक्रमणं' करोति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः - सन्दर्भ समाचारः सीसीटीवी समाचारग्राहकः

अमेरिकादेशः तत्कालं विमानवाहकयुद्धसमूहं प्रेषितवान्

सन्दर्भसूचनानुसारं, CNN-जालस्थलस्य, Agence France-Presse-इत्यस्य च 2 अगस्त 2019 दिनाङ्के प्राप्तानां प्रतिवेदनानां आधारेण ।अमेरिकादेशः विमानवाहकं युद्धसमूहं, युद्धविमानदलं, अतिरिक्तयुद्धपोतानि च मध्यपूर्वं प्रेषयति यतः इराणदेशः अस्मिन् सप्ताहे प्रारम्भे तेहराननगरे हमासस्य वरिष्ठस्य नेतारस्य वधस्य प्रतिकारं कर्तुं सज्जः अस्ति।

पेंटागनस्य उपप्रेससचिवः सबरीना सिङ्गर् इत्यनेन विज्ञप्तौ उक्तं यत् रक्षासचिवः लॉयड् ऑस्टिन् इत्यनेन यूएसएस अब्राहम लिङ्कन् वाहकप्रहारसमूहस्य आदेशः दत्तः यत् सः वर्तमानकाले ओमानस्य खाड़ीयां विमानवाहकपोतयुद्धसमूहस्य स्थाने कार्यं कर्तुं शक्नोति।

वक्तव्ये उक्तं यत् -"अमेरिकनसशस्त्रसेनानां रक्षणं वर्धयितुं, इजरायलस्य रक्षायाः समर्थनं वर्धयितुं, अमेरिकादेशः भिन्नसंभाव्यपरिदृश्यानां प्रतिक्रियायै सज्जः इति सुनिश्चित्य अमेरिकीसैन्यनियोजनेषु परिवर्तनं कर्तुं रक्षासचिवेन आदेशः दत्तः।

तदतिरिक्तं अमेरिकादेशः मध्यपूर्वं भूमध्यसागरं च बैलिस्टिकक्षेपणास्त्ररक्षाविध्वंसकं क्रूजरविमानं च प्रेषयिष्यति ।वक्तव्ये न निर्दिष्टं यत् अमेरिकादेशः केषां युद्धपोतानां प्रेषणं करिष्यति, परन्तु एप्रिलमासे पूर्वभूमध्यसागरे इजरायलविरुद्धं इराणस्य हिंसकवायुप्रहारं अवरुद्ध्य अमेरिकीविध्वंसकद्वयं भागं गृहीतवन्तौ।

ऑस्टिन् इत्यनेन क्षेत्रे युद्धविमानदलस्य स्थापनस्य आदेशः अपि दत्तः इति सिंहः वक्तव्ये अवदत्। "यथा वयं गत-अक्टोबर्-मासे अस्मिन् गत-एप्रिल-मासे च प्रदर्शितवन्तः, अमेरिका-देशस्य वैश्विक-रक्षा-व्यवस्था गतिशीलः अस्ति, रक्षाविभागः च विकसित-राष्ट्रीय-सुरक्षा-धमकीनां प्रतिक्रियायै द्रुतगत्या परिनियोजनीयक्षमतां निर्वाहयति।

समाचारानुसारं अमेरिकादेशेन अस्मिन् क्षेत्रे USS Wasp इति उभयचर-आक्रमण-जहाजं नियोजितम् अस्ति

तेहराननगरे हमासराजनैतिकनेता इस्माइल हनीयेहस्य हत्यायाः इजरायलविरुद्धं प्रतिकारं कर्तुं इरान् प्रतिज्ञां कृतवान् इति प्रतिवेदने उल्लेखितम्। इजरायल्-देशः अद्यापि अस्य हत्यायाः विषये किमपि टिप्पणीं न कृतवान् ।

हिजबुल-सङ्घः कथयति यत् सः रॉकेट्-प्रहारं कृतवान्, इजरायल-सैन्यः कथयति यत् सः प्रक्षेपण-स्थले बम-प्रहारं कृतवान्
सीसीटीवी-वार्ता-समाचारस्य अनुसारं अगस्त-मासस्य द्वितीये दिने लेबनान-इजरायल-अस्थायी-सीमायां लेबनान-हिजबुल-सङ्घस्य इजरायल-सेनायाः च गोलीकाण्डस्य आदान-प्रदानं निरन्तरं कृतम् द्वितीयदिनाङ्के लेबनानस्य समाचारानुसारं हिजबुलसशस्त्रसेना लेबनान-इजरायलयोः अस्थायीसीमायां दहिला-ग्रामस्य समीपे इजरायल-सैनिकानाम् उपरि गोलाकारं कृत्वा उत्तर-इजरायल-देशस्य इजरायल-सैन्य-दुर्गेषु रॉकेट्-प्रहारं कृतवन्तः
इजरायलस्य रक्षासेना अगस्तमासस्य द्वितीये दिने प्रतिक्रियाम् अददात् यत् हिजबुलसैनिकैः प्रहारितानां रॉकेटानां मध्ये कश्चन अपि इजरायल्-देशं न प्रविष्टवान्, अस्मिन् आक्रमणे कोऽपि क्षतिः न अभवत् इति अपि उक्तं यत् इजरायल्-सेना इजरायल्-देशं प्रति रॉकेट्-प्रहारं कुर्वन्तः हिजबुल-उग्रवादिनः आक्रमणं कर्तुं ड्रोन्-यानानि प्रक्षेपितवती, वायु-आक्रमणानि च अभवन् हिजबुल-शस्त्रस्थलानां विरुद्धं कृतम् ।
द्वितीयदिनाङ्के लेबनान-माध्यमानां समाचारानुसारं सीरिया-सीमायाः समीपे ईशान-लेबनान-देशस्य द्वौ ग्रामौ नगरौ च तस्याः रात्रौ इजरायल-वायु-आक्रमणैः आक्रमणं कृतम् ।इजरायल-माध्यमेन उक्तं यत्, अस्मिन् द्वन्द्व-परिक्रमे लेबनान-देशे इजरायल्-देशस्य गहनतम-आक्रमणेषु एतत् अन्यतमम् अस्ति ।