समाचारं

चीनदेशस्य वैज्ञानिकाः समुद्रे एकं प्रमुखं जस्ताजलाशयं नवीनतया आविष्कृतवन्तः

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जस्ता महत्त्वपूर्णः औद्योगिककच्चा मालः अस्ति, समुद्रः च जस्ता इत्यादीनां प्रमुखधातुनां महत्त्वपूर्णः जलाशयः अस्ति । ग्वाङ्गझौ समुद्री भूवैज्ञानिक सर्वेक्षणस्य वैज्ञानिकसंशोधनदलेन अद्यैव ज्ञातं यत् गहनसमुद्रस्य तलछटस्य महासागरस्य जस्ताचक्रे प्रमुखा भूमिका अस्ति

गुआंगझौ समुद्री भूवैज्ञानिक सर्वेक्षणेन अगस्तमासस्य ३ दिनाङ्के घोषितं यत् तस्य गहनसमुद्रतत्त्वचक्रस्य संसाधनप्रभावदलस्य च हाले कृतसंशोधनेन ज्ञातं यत् गहनसमुद्रस्य पेलाजिक् अवसादः लोहेन, मङ्गनीज-आक्साइडैः च समृद्धाः समुद्रे जस्तायाः मुख्यजलाशयाः सन्ति tiny "जस्ताग्रहणकर्ता" विशालसमुद्रजलात् जस्तां गृह्णाति, समृद्धयति च ।

पारम्परिकं मतं यत् समुद्रीयजस्ता मुख्यतया समुद्रतलस्य लोह-मैंगनीज-ग्रन्थिषु, समुद्रपर्वतेषु कोबाल्ट-समृद्धेषु पपड़ीषु च दृश्यते "एतत् यतोहि विगतकेषु दशकेषु समुद्रस्य अन्वेषणं प्रति जनानां ध्यानं मुख्यतया लोह-मैंगनीज-गांठः, कोबाल्ट-समृद्धाः पपड़ी इत्यादिषु धातुखनिजेषु एव अभवत्, यदा तु 'सांसारिक' समुद्रस्य अवसादस्य अवहेलना कृता, "अस्माकं दलं दीर्घकालं यावत् गहनसमुद्रस्य अवसादस्य अध्ययने केन्द्रितः अस्ति, अवसादेषु धातुतत्त्वानां विशालस्य जलाशयस्य विषये च चिरकालात् अवगतः अस्ति” इति ।

ग्वाङ्गझौ-समुद्रीभूवैज्ञानिकसर्वक्षणं ४० वर्षाणाम् अधिकं कालात् गहनसमुद्रस्य, महासागरीयभूवैज्ञानिकसर्वक्षणस्य च अनुसन्धानं कुर्वन् अस्ति । एवं प्रशान्तसागरस्य गहने समुद्रे पेलाजिक अवसादेषु जस्तासामग्रीणां समस्थानिकलक्षणानाञ्च तुलनात्मकविश्लेषणद्वारा तेषां ज्ञातं यत् गहनसमुद्रे जस्ता मुख्यतया लोहस्य, मङ्गनीजस्य च आक्साइडेषु वर्तते अवसादानां ।

"एषा आविष्कारः समुद्रे जस्तातत्त्वानां वितरणस्य विषये अस्माकं अवगमनं परिवर्तयति, यत् सूचयति यत् गहनसमुद्रस्य अवसादाः अनेकेषां प्रमुखधातुनां महत्त्वपूर्णजलाशयाः भवितुम् अर्हन्ति, मम देशे गहनसमुद्रस्य खनिजसंसाधनानाम् अध्ययनार्थं नूतनं दृष्टिकोणं दिशां च प्रदाति तथा जगत् अपि" इति डेङ्ग यिनान् अवदत्। (सञ्चारकर्त्ता झोउ यिंग) २.